समाचारं

चीनदेशे शाओमी प्रथमस्थानं, विवो विश्वे चतुर्थस्थानं, शेषेषु ओप्पो च पतति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ जुलै दिनाङ्के सुप्रसिद्धा आँकडासंशोधनकम्पनी Canalys इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वैश्विकस्मार्टफोनशिपमेण्ट् रिपोर्ट् आधिकारिकतया प्रकाशिता । प्रतिवेदने ज्ञायते यत् विगतत्रिमासे वैश्विकस्मार्टफोनस्य प्रेषणं २८८.९ मिलियनं यूनिट् यावत् अभवत्, यत् वर्षे वर्षे १२% वृद्धिः अभवत्, यत् वर्षे वर्षे वृद्धेः तृतीयत्रिमासे क्रमशः अभवत्



परन्तु अयं त्रैमासिकः एतादृशी स्थितिः अस्ति यत्र केचन प्रसन्नाः अन्ये च दुःखिताः सन्ति, यतः प्रथमत्रिमासिकस्य तुलने वैश्विकस्मार्टफोनपरिदृश्ये प्रचण्डः परिवर्तनः अभवत्, विशेषतः शीर्षपञ्च ब्राण्ड्-मध्ये महती परिवर्तनं जातम् |. सूचना दर्शयति यत् सैमसंग प्रथमस्थाने अस्ति, समग्ररूपेण ५३.५ मिलियन यूनिट्-शिपमेण्ट् अस्ति, १९% मार्केट्-भागः च अस्ति, यत् वर्षे वर्षे १% वृद्धिः अस्ति । द्वितीयस्थाने एप्पल् अस्ति, यस्य प्रेषणं ४५.६ मिलियन यूनिट् अस्ति तथा च १६% मार्केट् भागः अस्ति, यत् वर्षे वर्षे ६% वृद्धिः अस्ति । तृतीयस्थाने शाओमी अस्ति, यस्य प्रेषणं ४.२३ मिलियन यूनिट् यावत् भवति, १५% मार्केट्-भागः च अस्ति, यत् वर्षे वर्षे २७% वृद्धिः अस्ति । चतुर्थस्थाने विवो अस्ति, यत्र २५.९ मिलियन यूनिट्-शिपमेण्ट् अस्ति, ९% मार्केट्-भागः च अस्ति, यत् वर्षे वर्षे १९% वृद्धिः अस्ति । संक्रमणं पञ्चमस्थानं प्राप्तवान्, यत्र २५.५ मिलियन यूनिट्-शिपमेण्ट्, ९% मार्केट्-भागः च अभवत्, यत् वर्षे वर्षे १२% वृद्धिः अभवत् ।



समग्रक्रमाङ्कनात् द्रष्टुं शक्यते यत् प्रथमत्रिमासे शीर्षपञ्चभ्यः बहिः पतित्वा विवो विश्वस्य शीर्षपञ्चसु स्थानेषु पुनः आगतः, तथा च ट्रांसजनं अतिक्रम्य प्रत्यक्षतया चतुर्थस्थानं प्राप्तवान् ओप्पो, यस्य वयं परिचिताः स्मः, सः प्रत्यक्षतया विश्वस्य शीर्षपञ्चसु निपीडितः आसीत्, तथापि, प्रतिवेदने केवलं विश्वस्य शीर्षपञ्चकानां क्रमाङ्कनं, प्रेषणस्य मात्रा च वयं न जानीमः मालवाहनस्य मात्रा, विपण्यभागः तथा वर्षे वर्षे वृद्धिः। अन्येषु शब्देषु द्वयोः मध्ये स्पर्धा अतीव तीव्रा आसीत्, शीर्षत्रयस्य परिवर्तनं च अपरिवर्तितम् आसीत् । तथापि शाओमी सर्वान् आश्चर्यचकितं कृतवान् न केवलं विश्वे तृतीयस्थानं प्राप्नोति, अपितु चीनदेशे अपि प्रथमस्थानं प्राप्नोति एप्पल् इत्यनेन सह प्रेषणस्य अन्तरं लघुतरं भवति।



यद्यपि शीर्षपञ्च ब्राण्ड् सर्वे वर्षे वर्षे वर्धन्ते तथापि तेषु शाओमी इत्यस्य सर्वाधिकं वृद्धिः अस्ति, २७% यावत् । किञ्चित् अधिकप्रयत्नेन भवान् एप्पल्-नगरं अतिक्रमितुं शक्नोति अवश्यं समग्ररूपेण एप्पल्-नगरं अतिक्रमितुं अद्यापि समयः स्यात् । अन्ततः एप्पल् इत्यस्य Q4 इत्यस्य प्रेषणं प्रतिवर्षं विस्मयकारीरूपेण बृहत् भवति ।