समाचारं

"डेमोक्रेट् डाय-हार्ड" मस्कः केवलं बाइडेन् "कठपुतली" इति कारणेन ट्रम्पं प्रति स्विच् कृतवान्?

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(पाठः/सम्पादितः पान युचेन्/गाओ क्षिन्) २०२४ तमे वर्षे अमेरिकीनिर्वाचनस्य भयंकरं युद्धं प्रचलति। परन्तु विश्वस्य सर्वाधिकधनवान् एलोन् मस्कः, यः एकदा डेमोक्रेटिकपक्षस्य मृतः समर्थकः आसीत्, सः अस्मिन् समये पूर्वराष्ट्रपतिं वर्तमानं च रिपब्लिकनपक्षस्य उम्मीदवारं ट्रम्पं अचारित्रिकरूपेण मतदानं कृतवान्, उत्तरस्य अभियानसमर्थनस्य च अधिकं समर्थनं दातुं सज्जः अस्ति।

वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​जुलैमासस्य आरम्भे एव वार्ता भग्नवती यत् मस्कः निर्वाचने विजयं प्राप्तुं ट्रम्पस्य समर्थनार्थं प्रतिमासं ४५ मिलियन डॉलरं योगदानं दातुं योजनां करोति। यद्यपि मस्कः शीघ्रमेव एतां अफवाः "नकलीवार्ता" इति खण्डितवान् तथापि सः ट्रम्पस्य अभियानस्य समर्थनार्थं "राजनैतिककार्याणि समितिं" स्थापयिष्यामि इति अवदत् ।

स्वयं मस्कस्य मते सः केवलं विगतकेषु वर्षेषु डेमोक्रेट्-पक्षस्य कृते मतदानं कृतवान् अस्ति तथा च पूर्वराष्ट्रपतिः ट्रम्पस्य विषये तस्य रुचिः नास्ति ट्विट्टर्-इत्यस्य अधिग्रहणात् पूर्वमपि मस्कः पूर्वमेव ट्रम्पस्य It’s “gerontocracy” इति सार्वजनिकरूपेण आलोचनां कृतवान् आसीत्

परन्तु यदा वृद्धः बाइडेन् राष्ट्रपतित्वेन निर्वाचितः तदा मस्कस्य मनोवृत्तिः १८० डिग्री परिवर्तिता सः अपि स्पष्टतया अवदत् यत् जनाः केवलं ट्रम्पात् क्लान्ताः इति कारणेन बाइडेन् सत्तां निर्वाचितवन्तः।

जानी-बुझकर पराया?

वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​अनुसारं मस्कः ट्रम्पस्य कृते बाइडेन्-इत्यस्य परित्यागस्य मुख्यकारणं बाइडेन्-प्रशासनात् प्राप्तः शीतल-स्वागतः एव आसीत् । यद्यपि एतत् भ्रान्तिकं प्रतीयते : बाइडेन् मस्कः च विद्युत्वाहनानां समर्थकाः सन्ति, यदा तु ट्रम्पः तस्य विपरीतम् एव सः पूर्वं रिपब्लिकनपक्षस्य नीतौ बाइडेन् इत्यस्य अधीनं सर्वाणि विद्युत्वाहनानि समाप्तुं धमकीम् अयच्छत्

विषये परिचितानाम् अनुसारं २०२१ तमस्य वर्षस्य आरम्भे नवनिर्वाचितं बाइडेन् प्रशासनं विद्युत्वाहनानां विकासाय प्रवर्धयितुं स्वस्य अभियानप्रतिज्ञां कार्यान्वितुं योजनां निर्मातुम् आरब्धवान् टेस्ला-कार्यकारीभिः बाइडेन्-इत्यस्य उद्घाटनानन्तरं बहुवारं व्हाइट हाउस्-सङ्गणकेन सह सम्पर्कः कृतः, आशास्ति यत् बाइडेन् मस्क्-सङ्गठनेन सह सम्पर्कं स्थापयितुं शक्नोति इति ।

तथापि तस्य विपरीतम् एव अभवत् । यद्यपि बाइडेन् इत्यनेन कार्यभारं स्वीकृत्य विद्युत्वाहनानां समर्थनं सुदृढं कृतम् अस्ति तथा च विद्युत्वाहनसम्बद्धेषु कार्यक्रमेषु भागं ग्रहीतुं कारकम्पनीनां कृते बहुवारं आमन्त्रणं कृतम् अस्ति तथापि मस्कः कदापि उपस्थितिम् आमन्त्रितः नास्ति

२०२१ तमस्य वर्षस्य अगस्तमासे बाइडेन् इत्यनेन विद्युत्वाहनशिखरसम्मेलनस्य आयोजनं कृत्वा २०३० तमे वर्षे विक्रीतानाम् सर्वेषां नूतनानां कारानाम् आर्धं शून्यं उत्सर्जनवाहनानि इति लक्ष्यं कृत्वा कार्यकारीआदेशे हस्ताक्षरं कृतम् अस्मिन् कार्यक्रमे अमेरिकन-डेट्रोइट्-त्रि-आटोमोबाइल-जायन्ट्स् - जनरल्-मोटर्स्, फोर्ड-मोटर-, क्रिसलर-इत्यस्य मूल-कम्पनी स्टेलाण्टिस्-समूहः च आमन्त्रितः । परन्तु आयोजनस्य आरम्भात् पूर्वमेव व्हाइट हाउसस्य अधिकारिणः टेस्ला इत्यस्मै क्षमायाचनाय आहूतवन्तः : मस्कः आमन्त्रितः नासीत्, यद्यपि अमेरिकी विद्युत्वाहनस्य विक्रयस्य द्वितीयतृतीयांशं टेस्ला इत्यस्य भागः पूर्वमेव अस्ति

बाइडेन् इत्यस्य वचनेन मस्कसहिताः टेस्ला-कार्यकारिणः शीघ्रमेव क्रुद्धाः अभवन् । मस्कः तत्क्षणमेव मीडियाभ्यः ईमेलं प्रेषितवान्, यत्र बाइडेन् प्रतिवारं टेस्ला इत्यस्य जानी-बुझकर अवहेलनां कृत्वा "विद्युत्वाहन-उद्योगस्य नेतृत्वं जनरल् मोटर्स् इत्यनेन क्रियते" इति गलत्-सूचनाः जनसामान्यं प्रति प्रसारयति इति आरोपः कृतः: "तथापि तथ्यं तु एतत् यत् टेस्ला इत्येतत् अधिकं उत्पादितवान् प्रथमत्रिमासे ३,००,००० विद्युत्वाहनानां अपेक्षया अधिकानि, जनरल् मोटर्स् इत्यस्य केवलं २६ वाहनानि आसन्” इति ।

तदपि मस्कः अपि बाइडेन् इत्यनेन सह मिलितुं इच्छां प्रकटितवान्, श्वेतभवने वदन् बाइडेन् प्रशासनं लज्जां न दास्यति इति च अवदत्, परन्तु श्वेतभवनात् प्रतिक्रिया न प्राप्ता

अस्पृश्यः संयोगः

केचन विश्लेषकाः मन्यन्ते यत् बाइडेन् मस्कं परकीयं करोति इति मौलिकं कारणं यत् राष्ट्रपतित्वेन निर्वाचितस्य समये शक्तिशालिनः युनाइटेड् ऑटो वर्कर्स् (UAW) तस्य मुख्यमतमूलः भवति

१९३५ तमे वर्षे स्थापिते यूएडब्ल्यू-संस्थायाः सम्पूर्णे संयुक्तराज्ये ४००,००० तः अधिकाः सक्रियसदस्याः ५८०,००० सेवानिवृत्तसदस्याः च सन्ति ।

अन्तिमेषु वर्षेषु यूएडब्ल्यू-सम्बद्धा बृहत्तमा घटना गतवर्षस्य सेप्टेम्बरमासे तया आयोजिता सामान्यहड़तालम् आसीत् । अस्मिन् ऐतिहासिकसामान्यहड़ताले १,४५,००० यावत् श्रमिकाः भागं गृहीतवन्तः, डेट्रोइट्-बृहत्-त्रयस्य कृते ४०% वेतनवृद्धेः आग्रहं कृतवन्तः । बाइडेन्, ट्रम्पः च यूएडब्ल्यू-कर्मचारिणां समर्थनार्थं हड़तालस्थले त्वरितम् अगतवन्तौ । अन्ते बहुविधवार्तालापस्य अनन्तरं डेट्रोइट्-बृहत्त्रयस्य यूएडब्ल्यू-सङ्घस्य कृते रियायताः दातव्या आसीत् ।

अतः केषाञ्चन विश्लेषकाणां दृष्ट्या बाइडेन् मस्कं आक्षेपं कर्तुं इच्छति, यस्य सदस्याः प्रायः दशलाखं सन्ति इति यूएडब्ल्यू इत्यस्य अपेक्षया । मस्कः अपि एवम् मन्यते-

"डेमोक्रेटिकपक्षस्य बहुमतं श्रमिकसङ्घैः नियन्त्रितम् अस्ति, ते च पर्यावरणविदः विशेषतः बाइडेन् इत्यस्मात् बहु अधिकं प्रभावशालिनः सन्ति। सः एकदा दावान् अकरोत् यत् 'यूएडब्ल्यू इत्यनेन मां राष्ट्रपतिं निर्वाचितम्' इति।

परन्तु मस्कस्य यूएडब्ल्यू इत्यनेन सह कोऽपि व्यवहारः नास्ति, यत् एतावत् प्रभावशाली दृश्यते । टेस्ला अपि एकमात्रं प्रमुखं अमेरिकीकारकम्पनी अस्ति यस्य UAW सदस्यः नास्ति । तदतिरिक्तं लुसिड्, रिवियन् इत्यादीनां अन्येषां नूतनानां कारनिर्माणबलानाम् यूएडब्ल्यू सदस्याः नास्ति, बाइडेन् इत्यनेन च तेषां उल्लेखः न कृतः ।

मस्कस्य मतेन यूएडब्ल्यू स्वस्य मूल अभिप्रायात् विचलितः अस्ति तथाकथितं श्रमिकाणां रक्षणं केवलं स्वस्य हिताय उद्यमानाम् विकासं क्षीणं कर्तुं बहाना एव। २०२१ तमस्य वर्षस्य नवम्बरमासे यदा संघीयसर्वकारेण यूएडब्ल्यू-अधिकारिणां भ्रष्टाचारस्य अन्वेषणं कृतम् तदा मस्कः शीघ्रमेव ट्विट्टर्-माध्यमेन प्रतिक्रियाम् अददात् यत् "तेषां श्रमिकाणां कृते चोरितस्य धनस्य कृते युद्धं कुरुत!"

उल्लेखनीयं यत् यूएडब्ल्यू स्वयं डेट्रोइट्-नगरं केन्द्रीकृते अमेरिका-देशस्य "रस्ट्-बेल्ट्"-इत्यत्र स्थापितं, जनरल्-मोटर्स्, फोर्ड्, क्रिसलर-इत्यादीनां दिग्गजानां त्रयाणां सह निकटसम्बन्धः अस्ति टेस्ला-संस्थायाः कारखानम् अमेरिकादेशस्य पश्चिमतटे कैलिफोर्निया-देशे स्थितम् अस्ति ।

अपि च, यतोहि कारकम्पनीभिः विद्युत्वाहनानां विकासेन अनेकेषां पारम्परिककारकर्मचारिणां बेरोजगारी भविष्यति, विद्युत्कारात् बहु लाभः अपस्ट्रीम कच्चामालकम्पनीभ्यः प्रवहति, पारम्परिककारकम्पनीनां हितस्य हानिः भवति, अतः यूएडब्ल्यू सर्वदा एव कृतवान् विद्युत्कार-उद्योगे वैरिणः अभवन् ।

अतः यदा बाइडेन् विद्युत्वाहनानां विकासाय समर्थनार्थं "महङ्गानि न्यूनीकरणकानूनम्" इत्यादीनि विधेयकानि प्रवर्तयति स्म तदा यूएडब्ल्यू इत्यनेन तत्क्षणमेव धमकी दत्ता यत् केवलं यूएडब्ल्यू-कर्मचारिभिः उत्पादितानां विद्युत्वाहनानां कृते एव सर्वाधिकं अनुदानं प्राप्स्यति, अदृश्यरूपेण मस्कं पुनः छूरेण मारितवान्

उद्योगस्य अन्तःस्थजनानाम् अनुसारं मस्क-बाइडेन्, टेस्ला-यूएडब्ल्यू-योः मध्ये तनावपूर्णसम्बन्धानां सारः अद्यापि डेट्रोइट्-त्रयस्य नेतृत्वे पारम्परिक-वाहन-कम्पनीनां टेस्ला-सदृशानां नूतनानां कार-निर्माण-शक्तीनां च मध्ये द्वन्द्वः अस्ति

२०२२ तमस्य वर्षस्य जनवरीमासे बाइडेन् इत्यनेन पुनः विद्युत्वाहन-उद्योगे जनरल्-मोटर्स्-फोर्ड्-योः प्रयत्नस्य प्रशंसा कृता, पुनः टेस्ला-इत्यस्य अवहेलना कृता ततः परं मस्कः, यः तत् सहितुं न शक्तवान्, सः टिप्पणीं कृतवान् यत् बाइडेन् अमेरिकनजनतां मूर्खत्वेन व्यवहारं करोति, सः च अभवत् a suspect. सः प्रशंसकान् अपि प्रोत्साहितवान् यत् ते बाइडेन् इत्यनेन विद्युत्वाहन-उद्योगे टेस्ला-महोदयस्य नेतृत्वं स्वीकुर्वन्तु इति आन्लाईन-याचिकापत्रं प्रारभ्य ।

दमनं प्रतिरोधं च

अस्मिन् विषये बाइडेन् प्रशासनस्य अधिकारिणः अपि मस्क इत्यनेन सह स्वसम्बन्धस्य मरम्मतं कर्तुं प्रयतन्ते ।

मस्कः बाइडेन् इत्यस्य "कठपुतली" इति आलोचनां कृत्वा तत्कालीनः बाइडेन् वरिष्ठसल्लाहकारः ब्रायन डीस् इत्यनेन तदानीन्तनस्य टेस्ला इत्यस्य वैश्विकसार्वजनिकनीतिव्यापारविकासस्य उपाध्यक्षः रोहनपटेल् इत्यस्मै फ़ोनं कृत्वा मस्कस्य टिप्पण्याः विषये असन्तुष्टिः प्रकटिता, मस्क इत्यनेन सह संवादं कर्तुं च आह

ततः मस्कः डीस् इत्यनेन सह तत्कालीनस्य बाइडेन्-प्रमुखेन रॉन् क्लेन् इत्यनेन सह दूरभाषं कर्तुं अवसरं प्राप्तवान्, ततः सः प्रत्यक्षतया शिकायत यत् बाइडेन् टेस्ला इत्यस्य विपण्यनेतृत्वं न अङ्गीकुर्वति इति उत्तरद्वयं तस्य वचनं बाइडेन् इत्यस्मै प्रसारयिष्यामः इति अवदताम् ।

अपरपक्षे सिलिकन-उपत्यकायाः ​​मण्डलस्य प्रतिनिधिः रो खन्ना इत्यादयः डेमोक्रेट्-दलस्य सदस्याः अपि पुनः मस्कं जितुम् प्रयतन्ते । खन्ना इत्यनेन मस्क इत्यस्य अपि विशेषतया स्मरणं कृतम् यत् पूर्वस्य डेमोक्रेटिक-राष्ट्रपतिस्य ओबामा इत्यस्य नीतयः एव टेस्ला इत्यस्य उदये साहाय्यं कृतवन्तः, पूर्व-रक्षा-सचिवः एष्टन् कार्टर् इत्यनेन सह स्पेसएक्स् इत्यस्य सहकार्यं च कृतवन्तः, मस्कः अपि प्रायः ओबामा इत्यस्य विषये स्वस्य असन्तुष्टिं प्रकटयति स्म

परन्तु तदपि मस्कस्य बाइडेन् प्रशासनस्य च सम्बन्धः न शिथिलः अभवत् । यतः तस्य दृष्ट्या टेस्ला इत्यस्य अतिरिक्तं बाइडेन् प्रशासनेन स्वस्य स्वामित्वे अन्येषां कम्पनीनां दमनं अपि निरन्तरं कृतम् अस्ति यथा, अमेरिकी संघीयव्यापारआयोगः अन्वेषणं कुर्वन् अस्ति यत् मस्कः ट्विट्टर् इत्यस्य अधिग्रहणानन्तरं संवाददातृभ्यः कम्पनी-अभिलेखान् प्राप्तुं अनुमतिं दातुं स्वस्य सहमतिम् उल्लङ्घितवान् वा इति .

विषये परिचितानाम् अनुसारं मस्कः मन्यते यत् बाइडेन् प्रशासनस्य एतानि कार्याणि "राजनैतिकप्रेरिताः" सन्ति । यद्यपि संघीयव्यापारआयोगः, न्यायविभागः अन्यविभागाः च टिप्पणीं कर्तुं अङ्गीकृतवन्तः अथवा अनागतवन्तः।

परन्तु वालस्ट्रीट् जर्नल् इत्यनेन एतदपि बोधितं यत् यद्यपि मस्कस्य बाइडेन् प्रशासनेन सह सम्बन्धः हिमबिन्दुपर्यन्तं पतितः तथापि बाइडेन् प्रशासनकाले तस्य कम्पनीनां लाभः अद्यापि अभवत्, यथा महङ्गानि न्यूनीकरणकानूनेन विद्युत्वाहनानां प्रचारः स्पेसएक्स् इत्यनेन बाइडेन् इत्यस्य कार्यकालस्य कालखण्डे मानवयुक्तं चन्द्रविमानं विकसितुं प्रायः ४ अरब अमेरिकीडॉलर्-रूप्यकाणां अनुबन्धः अपि प्राप्तः;

अपरपक्षे यथा ट्विट्टर् मस्केन अधिग्रहीतं कृत्वा नीतिश्रृङ्खलायाः नामकरणं कृतम् ।

तस्मिन् एव काले यथा यथा मस्कस्य धनं निरन्तरं उच्छ्रितं भवति तथा च सः विश्वस्य धनीतमः पुरुषः भवति तथा तथा सः अमेरिकनवामपक्षस्य आलोचनायाः लक्ष्यं अधिकाधिकं जातः, येन सः डेमोक्रेटिकपक्षतः अपि विरक्तः अभवत् इति मस्कस्य समीपस्थाः केचन जनाः वदन्ति विशेषतः मस्कः प्रायः अन्यैः राजनेतृभिः सह ट्विट्टर् इत्यत्र वादविवादं करोति यथा धनिकानाम् उपरि धनकरः, बृहत्प्रौद्योगिकीकम्पनीनां नियमनम् इत्यादीनां विषयाणां विषये यत् बाइडेन् प्रशासनं गृह्णीयात्।

तस्मिन् एव काले मस्कः ट्विट्टरे अनेकेषां रूढिवादीनां भाषणप्रतिबन्धान् अपि शिथिलं कृतवान् । अचिरेण पूर्वं मस्कः स्वपुत्रस्य उदाहरणरूपेण नाबालिगानां हिजड़ानां व्यवहारस्य भृशं निन्दां कृतवान् तथा च तथाकथितस्य "जागृत-वायरसस्य" नाशस्य प्रतिज्ञां कृतवान् ।

परस्परं सहानुभूतिम् अनुभवन्तु

अस्मिन् सन्दर्भे ट्रम्पः कार्यभारं स्वीकृत्य विद्युत्वाहननीतिं समाप्तुं धमकीम् अयच्छत् चेदपि मस्कः पूर्वस्य समर्थनं कर्तुं न संकोचम् अकरोत् ।

अद्यतन-पोड्कास्ट्-मध्ये मस्कः अवदत् यत् रिपब्लिकन्-पक्षः सिद्धः नास्ति, परन्तु अधुना सः योग्यता-तन्त्रस्य, व्यक्तिगत-स्वतन्त्रतायाः च विषये तस्य विचारैः सह अधिकं सङ्गतः अस्ति इति अतः सः "राजनैतिककार्यसमितिम्" निर्मितवान्, ट्रम्पस्य समर्थनार्थं प्रचारार्थं, स्थलगतकार्यक्रमेषु च धनं व्ययितवान् । मस्कः अपि अवदत् यत् सः "Make America Great Again" (MAGA) इति आन्दोलनस्य सदस्यः नास्ति, परन्तु सः अपि तथैव सिद्धान्तैः सहमतः अस्ति यत् "Make America Greater" इति ।

यद्यपि एकदा मस्केन "वृद्धराजनीतिः" इति आलोचितः, तथापि २०२२ तमे वर्षे स्थापिते सामाजिकमञ्चे "ट्रूथ् सोशल" इत्यत्र मस्कः राष्ट्रपतित्वेन स्वस्य कार्यकाले टेस्ला इत्यस्य प्रतिनिधित्वं कर्तुं प्रयतितवान् इति दावान् अकरोत् यत् "अहं 'भवतः उपरि गच्छतु' इति वक्तुं शक्नोमि स्म जानुभ्यां मां याचते' (मस्कं प्रति) सः अपि तथैव करिष्यति स्म" इति ट्रम्पः लिखितवान् ।

परन्तु मस्कः सार्वजनिकरूपेण तस्य समर्थनस्य घोषणां कृत्वा ट्रम्पः शीघ्रमेव तस्य अनुग्रहस्य प्रतिकारं कृतवान् ।

२० जुलै दिनाङ्के मिशिगननगरे एकस्मिन् सभायां ट्रम्पः जनसमूहं प्रति अवदत् यत् "मम एलोन् मस्कः रोचते। एलोन् मम कृते कतिपयदिनानि पूर्वं स्वस्य समर्थनस्य घोषणां कृतवान्। सः महान् अस्ति ट्रम्पः अपि अवदत् , मस्कः "स्मार्टः वयस्कः" अस्ति यस्य सह सः सर्वदा सुसम्बन्धं धारयति, विद्युत्वाहननीतिं रद्दीकर्तुं स्वस्य वृत्तिः परिवर्तयितुं न याचितवान् इति च अवदत्। अन्ततः, एकमात्रौ स्थिररूपेण लाभप्रदौ विद्युत्कारकम्पनौ इति नाम्ना टेस्ला इत्यस्य आकारः पूर्वमेव तत् बिन्दुम् अतिक्रान्तवान् यत्र जीवितुं अनुदानस्य उपरि अवलम्बनस्य आवश्यकता वर्तते।

तदतिरिक्तं बाइडेन्-महोदयस्य कार्यकाले मस्क-ट्रम्पयोः परस्परं किञ्चित् सहानुभूतिः आसीत् । यथा, मस्कः ट्विट्टर्-अधिग्रहणकाले सर्वकाराद् विविधानि कष्टानि प्राप्नोत्, पूर्वं ट्रम्पः ट्विट्टर्-इत्यत्र प्रतिबन्धितः आसीत् । मस्कः ट्विट्टर् इत्यस्य अधिग्रहणानन्तरं अपि अवदत् यत् सः ट्रम्पस्य खातं अनब्लॉक् करिष्यामि, परन्तु उत्तरेण सः अङ्गीकृतः।

"यदा एलोन् ट्विट्टर् क्रीतवन् आसीत् तदा सः यथार्थतया मर्दितः आसीत्, तथैव ट्रम्पः अन्ये च रूढिवादीः अपि, यः ट्रम्पस्य कार्यकाले आस्ट्रियादेशे अमेरिकीराजदूतरूपेण कार्यं कृतवान् ट्रेवर ट्रेना इत्यनेन उक्तं यत् "वामपक्षीयप्रतिकारस्य दुःखम्" एव एतयोः आनयत् सम्भूय।

परन्तु रायटर्स् तथा आइसोपी इत्येतयोः नवीनतमसर्वक्षणस्य अनुसारं बाइडेन् इत्यस्य उत्तराधिकारी डेमोक्रेटिकपक्षस्य उम्मीदवारः हैरिस् एकदा ट्रम्पस्य समर्थने २ प्रतिशताङ्केन नेतृत्वं कृतवान् अतः अद्यापि महत् प्रश्नचिह्नं वर्तते यत् अमेरिकीराजनैतिकस्थितिः, वाहन-उद्योगस्य सम्भावना च मस्कः अपेक्षिता दिशि विकसिता भविष्यति वा इति।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।