समाचारं

"इतिहासस्य बृहत्तमस्य IT-घटनायाः" एकसप्ताहाधिककालानन्तरं माइक्रोसॉफ्ट्-संस्थायाः अन्यः सेवा-विच्छेदः अभवत्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, जुलाई 31 (सम्पादक Xia Junxiong)मंगलवासरे (जुलाई ३०) स्थानीयसमये माइक्रोसॉफ्ट-संस्थायाः अन्यः सेवा-विच्छेदः अभवत् इति कम्पनी पूर्वमेव सम्बद्धानां समस्यानां समाधानं कुर्वती इति अवदत् ।

सप्ताहात् किञ्चित् अधिकं पूर्वं Microsoft इत्यनेन विश्वे एकः प्रमुखः सेवाव्यत्ययः अभवत्, येन विमानन, चिकित्सा, वित्त इत्यादीनां बहुविधानाम् उद्योगानां प्रभावः अभवत् .माइक्रोसॉफ्ट-संस्थायाः जापानी-सहायकसंस्थायाः मते अमेरिकी-साइबर-सुरक्षा-कम्पनीयाः सम्बन्धः अयं विच्छेदः आसीत्CrowdStrike इतितस्य सॉफ्टवेयर-अद्यतन-सम्बद्धम् ।

माइक्रोसॉफ्टस्य मेघसेवासु Azure तथा Microsoft 365 इत्येतयोः विच्छेदस्य सूचनाः मंगलवासरे प्रातः ७ वादनस्य ET इत्यस्य किञ्चित्कालानन्तरं वर्धयितुं आरब्धाः, येषु घटनायाः चरमसमये शतशः शिकायतां सन्ति इति ट्रैकिंग् वेबसाइट् Downdetector इत्यनेन संकलितानां उपयोक्तृप्रतिवेदनानां अनुसारम्।

माइक्रोसॉफ्ट् इत्यनेन उक्तं यत् एतत् समस्यां निवारयितुं प्रयत्नः आरब्धः अस्ति तथा च सुधारस्य लक्षणं दर्शयति, तथा च समस्या पूर्णतया निराकृता इति सुनिश्चित्य स्थितिं निरीक्षते।

माइक्रोसॉफ्टस्य सेवास्थितिजालस्थले अलर्टे उक्तं यत्, अस्य विच्छेदस्य प्रभावः माइक्रोसॉफ्ट एजुर्, माइक्रोसॉफ्ट ३६५ च अभवत्, तथा च कम्पनी स्वस्य क्लाउड् सिस्टम् Intune, Entra च प्रभावितप्रणालीषु सूचीकृतवती।

अन्तिमविच्छेद इव एषा सेवाविच्छेदः Microsoft-मञ्चेषु अवलम्बितानां बहूनां सेवानां प्रभावं करोति । केम्ब्रिज् वाटर् इत्यनेन उक्तम्

यूके न्यायालयाः न्यायाधिकरणसेवा च उक्तवती यत् सा "अङ्कानां ऑनलाइनसेवानां" समस्यानां विषये अवगतवती अस्ति।

इदानीं डच्-देशस्य फुटबॉल-दलस्य एफसी-ट्वेन्टे-संस्थायाः कथनमस्ति यत्, संजालविच्छेदस्य कारणेन प्रशंसकाः तस्य टिकट-जालस्थलस्य, क्लब-एप्-इत्यस्य च उपयोगं कर्तुं असमर्थाः अभवन् ।

सङ्गणकसुरक्षाविशेषज्ञः एलन वुडवर्डः टिप्पणीं कृतवान् यत् "माइक्रोसॉफ्ट् इत्यनेन अन्यं गम्भीरं ऑनलाइनसेवाव्यत्ययं वयं अनुभवामः, यत् किञ्चित् अवास्तविकं प्रतीयते।"

"दोषी जालसंरचना इति दृश्यते, परन्तु भवान् आशां करिष्यति यत् एतादृशस्य महत्त्वपूर्णस्य मेघाधारितस्य प्रणाल्याः एकः अपि विफलतायाः बिन्दुः नास्ति। भवान् आशां करिष्यति यत् माइक्रोसॉफ्टस्य जालसंरचना रक्षात्मकः अस्ति" इति वुडवर्डः अवदत्।

(Xia Junxiong, वित्तीय एसोसिएटेड प्रेस)