समाचारं

वर्षत्रयेषु सञ्चितहानिः १८ अरबं अतिक्रान्तवती अस्ति वा आईपीओ नेझा ऑटो इत्यस्य प्रतिकारकम् अस्ति?

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |. "निवेशक संजाल" झांग वी

हाङ्गकाङ्ग-स्टॉक-एक्सचेंजः चीनस्य वाहननिर्माण-उद्योगे पञ्चमस्य "नवीनबलस्य" स्वागतं कर्तुं शक्नोति ।

अस्मिन् वर्षे जूनमासे नेझा ऑटोमोबाइलस्य मूलकम्पनी हेझोङ्ग न्यू एनर्जी व्हीकल कम्पनी लिमिटेड (अतः परं "हेझोङ्ग न्यू एनर्जी" अथवा "कम्पनी" इति उच्यते) प्रारम्भिकसार्वजनिकप्रस्तावस्य (IPO) कृते प्रोस्पेक्टस् प्रस्तुतवती योजना च कृतवती हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य मुख्य-बोर्ड्-मध्ये सूचीकृत्य ।

यदि एतत् विपण्यां सूचीकृतं कर्तुं शक्यते तर्हि नेझा ऑटोमोबाइलः क्षियाओपेङ्ग्, आदर्शः, वेइलाई, लीपमोटर इत्यादीनां पश्चात् हाङ्गकाङ्ग-देशे सूचीकृतः पञ्चमः चीनीयः कारनिर्माणस्य "नवीनः बलः" भविष्यति आँकडा दर्शयति यत् एक्सपेङ्ग् सहितस्य चतुर्णां कम्पनीनां सूचीकरणसमयाः २०२१ तः २०२२ पर्यन्तं केन्द्रीकृताः सन्ति । २०२२ तमे वर्षे एव नेझा ऑटोमोबाइलः कारनिर्माणे "नवीनशक्तयः" मध्ये वार्षिकः "विक्रयविजेता" आसीत् । परन्तु तदा, नेझा ऑटो इत्यस्य विक्रयः निरन्तरं न्यूनः अभवत् ।

अपरपक्षे नेझा ऑटोमोबाइल इत्यस्य हानिः गभीरा अस्ति तथा च कम्पनीयाः नकदप्रवाहः दबावे अस्ति। पत्रिकायाः ​​अनुसारं २०२१ तः २०२३ पर्यन्तं नेझा ऑटोमोबाइलस्य कुलहानिः १८.३७३ अरब युआन् यावत् अभवत् । २०२३ तमस्य वर्षस्य अन्ते नेझा आटोमोबाइलस्य अल्पकालीनऋणशेषः ४.३१७ अरब युआन् आसीत्, तस्याः पुस्तकेषु कम्पनीयाः धनं केवलं २.८३७ अरब युआन् आसीत्, अतः अल्पकालीनऋणानां नगदरूपेण आच्छादनं कठिनं जातम्

तदतिरिक्तं नेझा ऑटोमोबाइल इत्यनेन दीर्घकालं यावत् जनान् न्यूनमूल्येन प्रतिबिम्बं दत्तम्, तस्य बहवः मॉडल्-समूहानां मूल्यं एकलक्ष-युआन्-तः न्यूनम् अस्ति । यद्यपि नेझा ऑटोमोबाइल इत्यनेन नेझा एस इत्येतत् अपि निर्मितम्, यत् "१० लक्ष युआन् इत्यस्य अधः सर्वोत्तमम् कारम्" इति प्रसिद्धम् अस्ति तथापि औसतमासिकविक्रयमात्रा २००० यूनिट् इत्यस्मात् न्यूनम् अस्ति, यत् दशसहस्राणां एकलस्य मासिकविक्रयस्य सर्वथा विपरीतम् अस्ति आदर्श, एनआईओ इत्यादीनां ब्राण्ड्-अन्तर्गत-माडलानाम् तुलना कृता ।

अन्ततः द्रष्टव्यं यत् नेझा ऑटोमोबाइलः सूचीकरणद्वारा स्वस्य ब्राण्ड्-प्रतिबिम्बं कम्पनी-प्रदर्शने च सुधारं कर्तुं शक्नोति वा इति ।

अल्पमूल्यानां आदर्शानां निर्माणं निरन्तरं कुर्वन्तु

वाहन-उद्योगे विलम्बेन आगन्तुकत्वेन नूतनाः ऊर्जा-वाहनानि स्वस्य विकासस्य आरम्भादेव उच्चस्तरीय-विलासिता-प्रतिमैः उपयोक्तृणां मनः व्याप्तवन्तः

यथा, टेस्ला-संस्थायाः प्रथमं सामूहिक-उत्पादितं मॉडल्, मॉडल् एस, यदा २०१२ तमस्य वर्षस्य जून-मासे आन्तरिकरूपेण वितरितं तदा तस्य मूल्यं १० लक्ष-युआन्-अधिकं आसीत् । टेस्ला इत्यनेन एकहस्तेन नूतनानां ऊर्जायानानां उच्चस्तरीयाः, विलासिता इत्यादिभिः शब्दैः सह सम्बद्धाः सन्ति । मस्कस्य अनुयायी इति नाम्ना तदनन्तरं आदर्श, वेइलै, गाओहे इत्यादीनां नूतनानां ऊर्जावाहनानां सर्वेषां मूल्यं ३,००,००० युआन् इत्यस्मात् अधिकं भवति ।

तस्य विपरीतम् नेझा ऑटोमोबाइलः न्यूनमूल्येषु केन्द्रितः अस्ति, विकल्पः इति च मन्यते । यथा, नेझा ऑटोमोबाइलस्य प्रथमस्य सामूहिकरूपेण उत्पादितस्य मॉडलस्य नेझा एन०१ इत्यस्य आरम्भमूल्यं केवलं ५९,८०० युआन् अस्ति । नेझा ऑटो इत्यस्य अन्येषु मॉडल् मध्ये नेझा वी, नेझा यू प्रो, नेझा वी प्रो इत्यादीनां सर्वेषां मूल्यं एकलक्ष युआन् इत्यस्मात् न्यूनम् अस्ति ।

नेझा ऑटोमोबाइल नूतन ऊर्जावाहनानां "नागरिकसंस्करणस्य" निर्माणार्थं किमर्थं आग्रहं करोति? अथवा संस्थापकस्य कम्पनीयाः विकासमार्गस्य च सम्बन्धी ।

प्रॉस्पेक्टस् इत्यस्य अनुसारं नेझा ऑटो इत्यस्य संस्थापकः फाङ्ग युन्झोउ अस्ति । एकदा फाङ्ग युन्झोउ चेरी न्यू एनर्जी इत्यस्य उपमहाप्रबन्धकरूपेण कार्यं कृतवान्, यः चेरी विद्युत्वाहनानां परीक्षणस्य अनुसन्धानस्य विकासस्य च उत्तरदायी आसीत् । २०१४ तमे वर्षे फाङ्ग युन्झोउ चेरी न्यू एनर्जी त्यक्त्वा पोस्टडॉक्टरेल् उपाधिं प्राप्तुं सिङ्घुआ विश्वविद्यालयं गतः तस्मिन् एव काले सः हेझोङ्ग न्यू एनर्जी इत्यस्य उद्यमशीलतायाः परियोजनां प्रारभत ।

फाङ्ग युन्झोउ इत्यस्य अन्यः परिचयः नूतनः ऊर्जावाहनविशेषज्ञः अस्ति । कथ्यते यत् फाङ्ग युन्झोउ इत्यनेन राष्ट्रिय ८६३ परियोजनापरियोजनानां, राष्ट्रियसमर्थितविज्ञानप्रौद्योगिकीयोजनानां, अनहुईप्रान्तस्य विज्ञानप्रौद्योगिकीसंशोधनयोजनापरियोजनानां इत्यादीनां सङ्ख्यायां भागं गृहीतवान्, अध्यक्षतां च कृतवान्, तथा च राष्ट्रियादिषु अनेकपुरस्कारेषु विजयं प्राप्तवान् मानकनवाचारयोगदानपुरस्कारः तथा अनहुईप्रान्तविज्ञानप्रौद्योगिकीपुरस्कारः नवीनशक्त्या सः मोटरवाहनक्षेत्रे अनेके लेखाः प्रकाशितवान् तथा च संकर-शुद्धविद्युत्वाहननियन्त्रणे अधिकृत-आविष्कार-पेटन्ट्-सङ्ख्यायाः आवेदनं कृतवान्

२०१८ तमे वर्षे हेझोङ्ग् न्यू एनर्जी इत्यनेन अन्यस्य सहसंस्थापकस्य झाङ्ग योङ्ग् इत्यस्य स्वागतं कृतम् । फाङ्ग युन्झौ इत्यस्य विशेषज्ञप्रतिभानां विपरीतम् झाङ्ग योङ्ग इत्यस्य विक्रयस्य बहुवर्षीयः अनुभवः अस्ति । झाङ्ग योङ्गः प्रायः २० वर्षाणि यावत् Beiqi Foton तथा Chery New Energy इत्येतयोः कृते कार्यं कृतवान्, विक्रयव्यापारे केन्द्रितः अस्ति । २०१८ तमस्य वर्षस्य जनवरीमासे झाङ्ग योङ्गः नेझा ऑटोमोबाइल् इत्यत्र सहसंस्थापकः मुख्यकार्यकारी च इति रूपेण सम्मिलितः ।

सम्भवतः द्वयोः कार्यकारीयोः पृष्ठभूमितः प्रभावितः नेझा ऑटोमोबाइलः जन्मतः एव बी-पक्षे ध्यानं दातुं चयनं कृतवान् अस्ति । विक्रयदत्तांशैः ज्ञायते यत् ६०,००० तथा १,००,००० युआन् मूल्येषु मुख्यमाडलयोः मध्ये २०२१ तमे वर्षे नेझा ऑटोमोबाइलस्य वितरणमात्रायां वर्षे वर्षे ३६२% वृद्धिः अभवत् अस्मिन् एव काले ५०,००० तः ८०,००० युआन् मूल्यस्य नेझा वी इत्यस्य राजस्वं भवति for अनुपातः ६०% अधिकः अस्ति । केचन टिप्पण्याः अवदन् यत् नेझा वी तथा नेझा यू इत्येतयोः उद्भवेन घरेलुसस्ती शुद्धविद्युत् एसयूवी विपण्यां अन्तरं पूरितम् अस्ति।

वर्षत्रये सञ्चितहानिः १८ अर्बं अतिक्रान्तवती

यद्यपि न्यूनमूल्येषु उत्पादेषु केन्द्रितं भवति तथापि नेझा ऑटोमोबाइलस्य कृते हाइलाइट् क्षणाः अपि आनयत् । विक्रयदत्तांशैः ज्ञायते यत् न्यूनमूल्यकर्तृणां मॉडल्-गतिम् अवलम्ब्य नेझा-आटोमोबाइल-संस्थायाः २०२२ तमे वर्षे १५२,००० यूनिट् विक्रीतम्, कारनिर्माणे "नवीनशक्तयोः" वार्षिकं "विक्रय-शीर्षकं" अभवत्, तथा च कृष्णाश्वः इति वक्तुं शक्यते

२०२३ तमे वर्षे नूतन ऊर्जावाहन-उद्योगः तीव्रगत्या प्रगतिम् करोति, तस्य समवयस्कानाम् मध्ये विक्रयः अपि उच्छ्रितः अस्ति तथापि नेझा-आटोमोबाइल-संस्थायाः अपर्याप्तं सहनशक्तिः अस्ति, यत्र वर्षे १२७,५०० वाहनानि वितरितानि सन्ति, यत् वर्षे वर्षे १६% न्यूनता अस्ति २०२३ तमे वर्षे एव चतुर्णां सूचीकृतानां समवयस्कानाम् विक्रयः क्रमशः १४१,६०० वाहनानि, ३७६,००० वाहनानि, १६०,००० वाहनानि, १४४,२०० वाहनानि च अभवत्

यदि उपर्युक्तब्राण्डानां सायकलस्य मूल्यं नेझा ऑटो इत्यस्य मूल्यात् बहु अधिकं भवति तर्हि २०२३ तमे वर्षे नेझा ऑटो कारनिर्माणे "नवीनशक्तयः" अग्रणीशिबिरात् बहिः पतिता भविष्यति २०२४ तमे वर्षे प्रवेशं कृत्वा नेझा ऑटोमोबाइलस्य वितरणमात्रायां अद्यापि सुधारः न अभवत् ।

विक्रयदत्तांशैः ज्ञायते यत् नेझा ऑटोमोबाइल इत्यनेन अस्मिन् वर्षे प्रथमार्धे कुलम् ५३,८०० वाहनानि वितरितानि, यत् वर्षे वर्षे १४% न्यूनता अभवत्, तथा च पूर्णवर्षस्य २०२४ विक्रयलक्ष्यस्य केवलं १८% भागं पूर्णं कृतवान् यत् ३,००,००० वाहनानि सन्ति अस्मिन् वर्षे फेब्रुवरीमासात् आरभ्य नेझा ऑटो इत्यस्य विक्रयः वर्षे वर्षे पञ्चमासान् यावत् क्रमशः न्यूनः अभवत् । नेझा-कारानाम् विक्रयः क्रमेण किमर्थं न्यूनः भवति ?

केचन जनाः मन्यन्ते यत् नेझा ऑटोमोबाइलः न्यूनमूल्येन आरब्धः, तथा च नूतन ऊर्जावाहनानां प्रारम्भिकप्रतिस्पर्धायां दृढं पदं प्राप्तुं "लघुकारानाम् विरुद्धं बृहत्कारानाम्" अस्थाने स्पर्धायाः उपरि अवलम्बितवान् तथापि नूतन ऊर्जावाहनानां मूल्ययुद्धरूपेण spread to low मूल्यकारविपण्ये विशेषतः BYD तथा Wuling द्वारा Seagull and Bingo इत्यादीनां मॉडल्-प्रक्षेपणेन Nezha Auto इत्यस्य प्रतिस्पर्धात्मकः लाभः दुर्बलः अभवत्

परन्तु यद्यपि नेझा ऑटो इत्यस्य उत्पादमूल्यानि पर्याप्तं न्यूनानि सन्ति तथापि कम्पनी धनं न अर्जयति, तस्याः समग्रहानिः च विस्तारं प्राप्नोति । २०२१ तः २०२३ पर्यन्तं नेझा ऑटो इत्यस्य राजस्वं ५.०८७ बिलियन युआन्, १३.०५ बिलियन युआन्, १३.५५५ बिलियन युआन् च आसीत्; .

२०२१ तमे वर्षे यदा नेझा ऑटो इत्यस्य विक्रयः प्रथमवारं आदर्शान् अतिक्रान्तवान् तदा एकदा झाङ्ग योङ्ग् इत्यनेन उक्तं यत् औसतविक्रयमूल्यस्य आधारेण नेझा ऑटो इत्यस्य वितरणमात्रा प्रतियोगिनां त्रिगुणं भवितुमर्हति यत् प्रत्ययप्रदं भवेत् झाङ्ग योङ्गस्य मतेन एकलक्षयुआनतः न्यूनं मुख्यविक्रयमात्रायुक्तानि मॉडल् प्रतिस्पर्धां कर्तुं ५,००,००० यूनिट् वार्षिकविक्रयं प्राप्तुं अर्हति परन्तु अस्य वर्षस्य प्रथमार्धे १५०,००० वाहनानां शिखरविक्रयणं (२०२२ तमे वर्षे) ६०,००० तः न्यूनानां वाहनानां विक्रयणं च दृष्ट्वा नेझा आटोमोबाइलस्य कृते ५,००,००० वाहनानां वार्षिकविक्रयलक्ष्यं प्राप्तुं कठिनम् अस्ति यदि विक्रयः वर्धयितुं न शक्नोति तर्हि लाभं प्राप्तुं कियत् सुलभं भविष्यति ।

दीर्घकालीनलाभस्य अतिरिक्तं नेझा ऑटोमोबाइलस्य नकदप्रवाहः अपि कठिनः अस्ति । प्रॉस्पेक्टस् मध्ये दर्शितं यत् २०२२ तमस्य वर्षस्य अन्ते नेझा ऑटोमोबाइल इत्यस्य ६.७५७ अरब युआन् नकदं, अल्पकालीनऋणशेषं ३.९२६ अरब युआन् च अस्ति । २०२३ तमस्य वर्षस्य अन्ते अल्पकालीनऋणानां शेषं ४.३१७ अरब युआन् यावत् वर्धितम् आसीत्, परन्तु हस्ते स्थितं नगदं २.८३७ अरब युआन् यावत् न्यूनीकृतम् आसीत् । नेझा ऑटो इत्यस्य नकदप्रवाहः अल्पकालीनऋणानां कवरं कर्तुं न शक्नोति।

समुद्रं गमनम् "स्थितिं भङ्गयितुं" शक्नोति वा ?

यद्यपि विक्रयः न्यूनः अभवत् तथापि नेझा ऑटोमोबाइलः अपि स्वस्य उत्पादानाम् एककमूल्यं वर्धयितुं परिश्रमं कुर्वन् अस्ति । CIC Consulting इति प्रतिवेदनानुसारं नेझा ऑटोमोबाइलस्य सायकलस्य औसतविक्रयमूल्यं २०२१ तमे वर्षे ७१,००० युआन् तः २०२२ तमे वर्षे ८४,००० युआन् यावत् वर्धितम्, २०२३ तमे वर्षे १०९,००० युआन् यावत् अभवत्, अस्मिन् वर्षे प्रथमचतुर्मासेषु ११३,००० युआन् यावत् वर्धितम् अस्ति

परन्तु नेझा ऑटोमोबाइलस्य मूल्यवृद्ध्या अधिकं प्रतिरोधः भवति । नवीन ऊर्जावाहनानां अतिरिक्तं अस्मिन् प्रतिरोधे पारम्परिकाः इन्धनवाहनानि अपि सन्ति । वर्तमान समये नूतन ऊर्जावाहनमूल्यानां "आवृत्तिः" प्रभाविताः संयुक्तोद्यमवाहनसहिताः ईंधनवाहनानि सामूहिकरूपेण स्वमूल्यानि न्यूनीकृतवन्तः तथ्याङ्कानि दर्शयन्ति यत् होण्डा फिट्, टोयोटा कोरोला, फोक्सवैगन लविडा, निसान सिल्फी इत्यादीनां ईंधनवाहनानां मूल्यं सर्वेषां मूल्यं एकलक्षयुआन् इत्यस्मात् न्यूनं जातम्। नेझा ऑटो इत्यनेन प्रक्षेपितानां नेझा एल, नेझा एस इत्यादीनां मध्य-उच्च-स्तरीय-माडलानाम् अपि अकॉर्ड, टीआना, कैम्री, बीवाईडी, लीप्मोटर, शाओमी इत्यादीनां ईंधन-विद्युत्-वाहनानां प्रतिस्पर्धा भवति

शक्तिशालिभिः शत्रुभिः परितः नेझा ऑटो इत्यस्य अपि स्वकीयः हाइलाइट् अस्ति, यः समुद्रं गच्छति । वस्तुतः नेझा ऑटोमोबाइल इत्यनेन वैश्विकदक्षिणहस्त-ड्राइव-विपण्ये पर्याप्ताः उपलब्धयः प्राप्ताः ।

प्रॉस्पेक्टस् मध्ये दृश्यते यत् २०२३ तमस्य वर्षस्य मार्चमासे नेझा ऑटोमोबाइलस्य थाईलैण्ड्-कारखानस्य आधारः बैंकॉक्-नगरे स्थापितः । नेझा ऑटोमोबाइलस्य कृते दक्षिणहस्तचालितविद्युत्वाहनानां उत्पादनार्थं आसियानदेशेभ्यः निर्यातयितुं च एषः कारखाना महत्त्वपूर्णः निर्माणाधारः अस्ति । सम्प्रति नेझा ऑटोमोबाइलस्य थाईलैण्ड्-कारखाने बृहत्-प्रमाणेन उत्पादनं आरब्धम् अस्ति ।

अस्मिन् वर्षे मेमासे इन्डोनेशियादेशस्य विद्युत्वाहननिर्मातृकम्पनी पीटी नेटा ऑटो इत्यनेन नेझा ऑटोमोबाइलस्य नेटा वी-II मॉडलस्य संयोजनं आरब्धम्, येन इन्डोनेशियादेशे नेझा ऑटोमोबाइलस्य स्थानीयकृतसामूहिकनिर्माणस्य आरम्भः अभवत् तदतिरिक्तं नेझा आटोमोबाइल इत्येतत् मलेशियादेशे एकं कारखानम् अपि निर्मातुं सज्जीभवति, यत् २०२५ तमे वर्षे आधिकारिकतया उत्पादनं कर्तुं निश्चितम् अस्ति ।

विक्रयदत्तांशैः ज्ञायते यत् २०२३ तमे वर्षे नेझा-आटोमोबाइल-संस्थायाः कुलम् १७,००० नवीन-ऊर्जा-विद्युत्-वाहनानि निर्यातितानि, येन तस्मिन् एव वर्षे कुलविक्रयस्य १४% भागः अभवत्, राजस्वस्य १२% भागः च अभवत् अस्मिन् वर्षे प्रथमपञ्चमासेषु नेझा आटोमोबाइल इत्यनेन कुलम् १६,५०० नवीन ऊर्जाविद्युत्वाहनानि निर्यातितानि, येन चीनस्य कारनिर्माणे "नवीनशक्तयः" निर्यातमात्रायां प्रथमस्थानं प्राप्तम्

सीआईसी कन्सल्टिङ्ग् इत्यस्य प्रतिवेदने उक्तं यत् बीमामात्रायाः आधारेण २०२३ तमे वर्षे दक्षिणपूर्व एशियायां नेझा ऑटोमोबाइल् शीर्षत्रय नवीन ऊर्जायात्रीवाहनब्राण्ड् भविष्यति। दक्षिणपूर्व एशियायाः अतिरिक्तं नेझा ऑटोमोबाइल इत्यनेन दक्षिण अमेरिका, आफ्रिका च देशेषु अपि स्वस्य व्यापारक्षेत्रस्य विस्तारः कृतः अस्ति । समाचारानुसारं नेझा-आटोमोबाइल-संस्थायाः ब्राजील्-देशे मे-मासस्य ३१ दिनाङ्के पत्रकारसम्मेलनं कृतम्, अस्मिन् वर्षे उत्तरार्धे ब्राजील-विपण्ये प्रक्षेपणं भविष्यति जूनमासस्य २६ दिनाङ्के आफ्रिकादेशे नेझा-आटोमोबाइलस्य प्रथमः प्रमुखः भण्डारः केन्यादेशस्य राजधानी नबिरो-नगरे उद्घाटितः ।

नेझा ऑटोमोबाइल इत्यनेन उक्तं यत् २०२४ तमे वर्षे विदेशेषु विपण्येषु ६० देशेषु क्षेत्रेषु च परिनियोजनं कर्तुं योजना अस्ति, यत्र ३०० तः अधिकानि चैनलानि सन्ति, तथा च विदेशेषु विपण्येषु कुलम् ५ मॉडल् विक्रीताः सन्ति the company’s total revenue in 2024. आगामिषु एकवर्षद्वयेषु लक्ष्यं प्राप्तं भविष्यति।

अस्य आईपीओ-संस्थायाः पूर्वं नेझा-आटोमोबाइल-संस्थायाः वैश्विकमुख्यालयरूपेण हाङ्गकाङ्ग-नगरं, सामरिक-सञ्चालन-मुख्यालयं च शाङ्घाई-नगरं कृत्वा वैश्वीकरणस्य प्रवर्धनार्थं प्रयत्नः कृतः आसीत् अन्ततः, एतत् द्रष्टव्यं यत् नेझा ऑटो हाङ्गकाङ्ग-नगरे सूचीकरणं नूतन-विदेश-यात्रायाः आरम्भस्य अवसररूपेण गृहीत्वा यथाशीघ्रं हानि-लाभेषु परिणतुं "सफलतां" प्राप्तुं शक्नोति वा इति। (थिंकिंग फाइनेंस द्वारा निर्मित)■