समाचारं

चीनदेशस्य विषये धारा ३०१ शुल्कानां विषये अमेरिकादेशः जनमतस्य समीक्षां निरन्तरं कुर्वन् अस्ति, नूतनशुल्कानां आरोपणं च न्यूनातिन्यूनं सप्ताहद्वयं विलम्बितं भविष्यति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० जुलै दिनाङ्के स्थानीयसमये संयुक्तराज्यसंस्थायाः व्यापारप्रतिनिधिकार्यालयेन चीनदेशे धारा ३०१ शुल्कस्य आरोपणस्य विषये घोषणा जारीकृता यत् सः चीनदेशस्य आयातितानां उत्पादानाम् यथा विद्युत्वाहनानां श्रृङ्खलायां महत्त्वपूर्णशुल्कं आरोपयिष्यति तथा तेषां बैटरी, सङ्गणकचिप्स्, चिकित्सापदार्थाः च कार्यान्वयने न्यूनातिन्यूनं सप्ताहद्वयं विलम्बितम् भविष्यति। अमेरिकीव्यापारप्रतिनिधिकार्यालयेन मेमासे उक्तं यत् अगस्तमासस्य प्रथमदिनात् शुल्कं प्रभावी भविष्यति, परन्तु अधुना कार्यालयं कथयति यत् अद्यापि प्राप्तानां ११०० टिप्पणीनां समीक्षां कुर्वन् अगस्तमासे अन्तिमनिर्णयस्य घोषणां कर्तुं अपेक्षां करोति। अन्तिमनिर्णयस्य घोषणायाः प्रायः सप्ताहद्वयानन्तरं नूतनाः शुल्काः प्रभावी भविष्यन्ति इति कार्यालयेन उक्तम्।

मे १४ दिनाङ्के अमेरिकादेशेन चीनदेशे अतिरिक्तधारा ३०१ शुल्कस्य चतुर्वर्षीयसमीक्षायाः परिणामाः प्रकाशिताः, यत्र चीनदेशे मूलधारा ३०१ शुल्कस्य आधारेण विद्युत्वाहनेषु, लिथियमस्य, शुल्कं अधिकं वर्धयिष्यति इति घोषितवान् बैटरी, प्रकाशविद्युत्कोशिका, प्रमुखखनिजाः, अर्धचालकाः, चीनदेशात् आयातितानां अन्ये च उत्पादानाम् उपरि इस्पात-एल्युमिनियम-बन्दरगाह-क्रेन-व्यक्तिगत-सुरक्षा-उपकरणानाम् उपरि अतिरिक्तशुल्काः आरोपिताः भविष्यन्ति । मे २८ दिनाङ्के संयुक्तराज्यस्य व्यापारप्रतिनिधिकार्यालयेन ३० दिवसीयं जनमतसङ्ग्रहः आरब्धः । अमेरिकादेशेन कार्यान्वितुं योजनाकृतानां उपायानां प्रतिक्रियारूपेण चीनदेशः मेमासे स्वस्य दृढविरोधं गम्भीरप्रतिनिधित्वं च प्रकटितवान् । चीनस्य वाणिज्यमन्त्रालयस्य प्रवक्ता अद्यैव अस्मिन् विषये उक्तवान् यत् अमेरिकादेशः अन्तर्राष्ट्रीय-आर्थिक-व्यापार-नियमानाम् अवहेलनां करोति, चीन-देशस्य ३०१-धारा-शुल्कं धारयितुं वर्धयितुं च आग्रहं करोति, आर्थिक-व्यापार-विषयेषु राजनीतिकरणं शस्त्रीकरणं च करोति राष्ट्रप्रमुखद्वयेन प्राप्ता महत्त्वपूर्णा सहमतिः च विशिष्टा च, अमेरिकादेशेन तत्क्षणमेव स्वस्य गलतप्रथाः सम्यक् कृत्वा चीनदेशे अतिरिक्तशुल्कं रद्दं कर्तव्यम्।