समाचारं

मर्सिडीज-बेन्ज्-संस्थायाः कृते धनं प्राप्तुं सुलभं नास्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक |

सम्पादक |

तथाबीएमडब्ल्यूएकत्र मूल्ययुद्धात् निवृत्त्वा ।बेन्ज द्वितीयत्रिमासिकं प्रतिवेदनं प्रदत्तवान् यत् प्रभावशालिनी नासीत्। अस्मात् वित्तीयप्रतिवेदनात् द्रष्टुं शक्यते यत् उत्तमवित्तीयप्रतिवेदनैः निवेशकान् आश्वासयितुं सर्वदा समर्था मर्सिडीज-बेन्ज्-कम्पनी अपि घोरमूल्ययुद्धस्य सम्मुखे पश्चात्तापं कर्तुं संघर्षं कुर्वती अस्ति

२६ जुलै दिनाङ्के मर्सिडीज-बेन्ज्-संस्थायाः २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वित्तीयप्रतिवेदनं प्रकाशितम् । तथ्याङ्कानि दर्शयन्ति यत् मर्सिडीज-बेन्जस्य विक्रयः अस्मिन् त्रैमासिके ३६.७४ अरब यूरो (प्रायः २८८.४०२ अरब आरएमबी) आसीत्, यत् वर्षे वर्षे ३.९% किञ्चित् न्यूनम् अभवत् ।

विक्रयात् न्यूनाधिकं आशावादी अपि लाभः भवति।

मर्सिडीज-बेन्जस्य व्याजस्य करस्य च पूर्वं त्रैमासिकस्य लाभः ४.०४ अरब यूरो (लगभगः ३१.७१३ अरब आरएमबी) आसीत्, वर्षे वर्षे १९% न्यूनता अभवत्; -वर्षे १६% न्यूनता।

यद्यपि शुद्धलाभस्य दृष्ट्या मर्सिडीज-बेन्ज्-संस्थायाः द्वितीयत्रिमासे प्रतिदिनं २६ कोटि-युआन्-रूप्यकाणि प्राप्तानि । परन्तु सम्प्रति मर्सिडीज-बेन्ज्-कम्पन्योः कृते पूर्वमेव गम्भीरा स्थितिः अस्ति । अद्यतनजटिलवातावरणे मर्सिडीज-बेन्ज्-संस्थायां धनं प्राप्तुं "श्वसनं" इव सरलं न भविष्यति ।

किन्तु विगतकेषु वर्षेषु मर्सिडीज-बेन्ज्-संस्थायाः प्रदर्शनम् अतीव प्रभावशाली अस्ति ।

२०२२ तमे वर्षे वार्षिकप्रतिवेदने मर्सिडीज-बेन्जस्य व्याजस्य करस्य च पूर्वं लाभः वर्षे वर्षे २८% वर्धितः, शुद्धलाभः ३४% वर्धितः, १४.८ अरब यूरो (प्रायः ११६.३ अरब आरएमबी) यावत् अभवत् गणनानुसारं २०२२ तमे वर्षे मर्सिडीज-बेन्ज्-कम्पनी प्रतिदिनं ३२ कोटि-युआन्-रूप्यकाणां शुद्धलाभं करिष्यति ।

परन्तु सर्वोत्तमवित्तीयवर्षस्य अनन्तरं मर्सिडीज-बेन्ज्-कम्पनी सर्वैः कार-कम्पनीभिः सह मिलित्वा विश्वस्य नूतन-ऊर्जा-तरङ्गे सम्मिलितवती अस्ति, चीनदेशे अस्य मुख्यविक्रय-विपण्यं नूतन-ऊर्जा-कार-कम्पनीभिः आरब्धम् अस्ति

विलासिताकारब्राण्ड् अपि अप्रतिरक्षिताः न सन्ति । आदर्शः,NIOजगत् पृच्छतुअन्ये ब्राण्ड्-संस्थाः विलासिता-विपण्यं प्रति दृष्टिपातं कुर्वन्ति, नूतन-ऊर्जा-युगे विलासितायाः पुनः परिभाषां कुर्वन्ति, बीबीए-विक्रयं च निरन्तरं जप्तवन्तः ।

किं दुर्बलतरं यत् भयंकरस्पर्धायां एते संयुक्तोद्यमब्राण्ड् एकदा हानिम् अनुभवन्ति स्म । अस्मिन् वर्षे आरभ्य पारम्परिकविलासिताकारब्राण्ड्-संस्थाः एतादृशी स्थितिं प्राप्नुवन्ति यत्र विक्रयस्य मूल्यस्य च गारण्टी न भवति ।मर्सिडीज बेन्ज सी क्लासकारः २,००,००० युआन् इत्यस्मात् अपि न्यूनः अभवत्, बीएमडब्ल्यू इत्यनेन तस्य मूल्यं अर्धं न्यूनीकृतम्, परन्तु एतेन अधिकं विक्रयः न अभवत् ।

अस्मिन् वर्षे प्रथमार्धे मर्सिडीज-बेन्ज् इत्यस्य कुलवैश्विकविक्रयः १.१६८६ मिलियनं यूनिट् आसीत्, यत् वर्षे वर्षे ६% न्यूनता अभवत् । मर्सिडीज-बेन्ज्-सेडान्-वाहनानां विक्रयः ९५९,७०० यूनिट् आसीत्, यत् वर्षे वर्षे ६% न्यूनता अभवत् ।

यद्यपि चीनीयविपण्यम् अद्यापि यात्रीकारानाम् प्रथमक्रमाङ्कस्य विपण्यं वर्तते, यत्र तृतीयाधिकं भागं भवति तथापि तस्य वर्तमानप्रदर्शनं आशावादी नास्ति । वर्षस्य प्रथमार्धे चीनदेशे ३४१,५०० वाहनानां विक्रयः अभवत्, यत् वर्षे वर्षे ९% न्यूनता अभवत् ।

विशालस्य अनुपातस्य इदमपि अर्थः अस्ति यत् चीनीयविपण्ये अग्रिमप्रदर्शने कथं सुधारः करणीयः इति मर्सिडीज-बेन्जस्य भविष्यस्य वित्तीयसूचकानाम् उन्नयनेन सह प्रत्यक्षतया सम्बद्धम् अस्ति।

वर्तमानस्थितेः सम्मुखे मर्सिडीज-बेन्ज्-समूहेन उक्तं यत् विक्रयस्य न्यूनता मुख्यतया मन्द-बाजार-वातावरणं, मॉडल-प्रतिस्थापनं, आपूर्ति-शृङ्खला-तनावः इत्यादिभिः बहुभिः कारकैः प्रभाविता अस्ति अस्य अभावेऽपि सः समूहः अद्यापि विद्युत्करणपरिवर्तनस्य उच्चस्तरीयवाहनानां च सक्रियरूपेण प्रचारं कुर्वन् अस्ति ।

यदि विश्वस्य स्थितिः अस्ति यत् माङ्गल्यं मन्दं भवति तर्हि चीनीयविपण्ये वातावरणं अधिकं जटिलं भवति। न केवलं जनआवश्यकता परिवर्तन्ते, अपितु विपण्यस्पर्धा अपि अधिका तीव्रा भवति। मूल्यकटनेन केवलं क्षयः मन्दः भविष्यति, लाभस्य च क्षतिः भविष्यति।

मर्सिडीज-बेन्ज इत्यादीनां विलासितानां कृते सर्वदा गर्वः अभवत् यत् समूहस्य कुललाभस्य उपरि उल्लिखितस्य न्यूनतायाः अतिरिक्तं वाहनविभागस्य लाभेषु अपि महती न्यूनता अभवत् मर्सिडीज-बेन्जस्य मूलवाहनविभागः २७.५% न्यूनः अभवत् ।

परन्तु मर्सिडीज-बेन्जस्य विद्युत्-माडलस्य वर्तमान-विक्रय-मात्रा अधिका नास्ति, केवलं ५१,००० शुद्ध-विद्युत्-वाहनानि सन्ति, भविष्ये अद्यापि वृद्धेः बहु स्थानं वर्तते

अपि च अस्मिन् वर्षे आरभ्य मर्सिडीज-बेन्ज्-कम्पनी विद्युत्करणस्य विषये प्रगतिम् अकरोत् ।

एप्रिलमासे शङ्घाईनगरे मर्सिडीज-बेन्ज्-संस्थायाः अनुसंधानविकासकेन्द्रस्य उन्नयनं कृत्वा नूतनं भवनं उद्घाटितम् । अस्मिन् अनुसंधानविकासकेन्द्रे अनुसंधानविकाससामग्री बुद्धिमान् परस्परसंयोजनं, विद्युत्यात्रा, स्वायत्तवाहनचालनम् इत्यादीनां विविधक्षेत्राणां कवरं करोति ।

एषः अपि मुख्यधाराक्षेत्रः अस्ति यस्मिन् चीनीयकारकम्पनयः स्पर्धां कुर्वन्ति, अपि च एषः क्षेत्रः अस्ति यस्य बोधः चीनीयग्राहकानाम् कृते तुल्यकालिकरूपेण सुलभः अस्ति ।

तदतिरिक्तं मर्सिडीज-बेन्जस्य नूतनपीढीयाः एमएमए-मञ्चस्य सामूहिक-उत्पादित-वाहनानां उत्पादनं २०२५ तः बीजिंग-बेन्ज्-नगरे भविष्यति, तस्य शुद्ध-विद्युत्-माडलयोः अपि उद्योगे लोकप्रियस्य ८००वी-विद्युत्-वास्तुकला-उपयोगः भविष्यति

मर्सिडीज-बेन्जस्य कृते लाभप्रदता वा विक्रयमात्रा वा यद्यपि तस्य क्षयः आरब्धः तथापि अद्यापि सः विशालः अस्ति, अद्यापि पतनं दूरम् अस्ति

किन्तु वाहनानि दीर्घकालीनः उद्योगः अस्ति, पूर्वं तेषां सञ्चितक्षमता अद्यापि व्यापकविपण्यप्रतियोगितायां विशेषतः वैश्विकप्रतियोगितायां प्रयुक्ता अपेक्षिता अस्ति