समाचारं

जियाङ्गक्सी-नगरस्य परिवर्तनशीलजनसांख्यिकीयपृष्ठभूमिः प्रतिक्रियारूपेण अस्मिन् वर्षे नियुक्तानां शिक्षकाणां संख्या गतवर्षस्य तुलने प्रायः आर्धेन न्यूनीकृता अस्ति।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जन्मदरस्य न्यूनतायाः कारणात् चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य जियांग्क्सीप्रान्तीयसमितेः केचन सदस्याः शैक्षिकसंसाधनेषु निवेशस्य सक्रियप्रतिक्रियाणां च विषये चिन्तिताः सन्ति।

अद्यैव जियांग्क्सी-प्रान्तीयशिक्षाविभागेन पूर्वोक्तप्रस्तावस्य उत्तरे स्वीकृतम् यत् मम देशस्य जनसंख्याप्रजननस्तरस्य हालस्य वर्षेषु न्यूनतायाः जोखिमः वर्धमानः अस्ति इति सप्तमजनगणनायाः आँकडानि दर्शयन्ति यत् मम देशस्य कुलप्रजननदरः २०२० तमे वर्षे केवलं प्रायः १.३ एव अस्ति , तथा च राष्ट्रियजन्मजनसंख्या २०१६ तः २०१६ पर्यन्तं वर्धिता अस्ति।२०२३ तमे वर्षे १७.८६ मिलियनतः ९.०२ मिलियनं यावत् न्यूनप्रजननदरः मम देशस्य जनसंख्याविकासस्य सम्मुखे मुख्यजोखिमेषु अन्यतमः भविष्यति। यथा समितिसदस्यैः प्रस्तावितं, अति-निम्न-प्रजनन-दरस्य मम देशस्य अर्थव्यवस्थायां समाजे च विशालाः प्रभावाः, आव्हानानि च भवितुं निश्चिताः सन्ति, शैक्षिक-संसाधनानाम् निवेशे, विन्यासे च तेषां प्रभावः दूरगामी दीर्घकालीनः च भवति |.

उत्तरे उक्तं यत् अस्य प्रभावस्य चुनौतीयाः च सामना कर्तुं जियांग्क्सी इत्यनेन प्रजननसमर्थननीतीनां तथा समर्थनसम्बद्धनीतीनां सक्रियरूपेण अन्वेषणं कृतम्, यत्र व्यापकत्रिबालजन्मनीतेः कार्यान्वयनम् अपि अस्ति विभिन्नस्थानीयस्थानेषु वास्तविकपरिस्थित्याधारितबालसंरक्षणसहायतानीतयः सक्रियरूपेण अन्वेषिताः सन्ति , प्रसवस्य तथा बालसंरक्षणशिक्षायाः व्ययस्य महत्त्वपूर्णं न्यूनीकरणे केन्द्रीकृत्य प्रजननक्षमतां उत्तेजितुं।

जियाङ्गक्सी इत्यनेन मूलभूतशिक्षाविकासस्य व्यवस्थितनियोजनमपि सुदृढं कृतम् अस्ति । क्षेत्राणां, नगरीयग्रामीणक्षेत्राणां, विद्यालयानां, समूहानां च मध्ये शैक्षिकअन्तरालेषु केन्द्रीकृत्य वयं प्रणालीनियोजनं सुदृढं कृतवन्तः तथा च "जियांग्सीप्रान्ते मूलभूतशिक्षायाः विस्ताराय सुधाराय च कार्यान्वयनयोजना" (गञ्जियाओजी ज़ी [2023] सं. 46) जारीकृतवन्तः तथा च "उच्चगुणवत्तायुक्तस्य संतुलितशिक्षायाः निर्माणे" "मूलभूतलोकशिक्षासेवाप्रणाल्याः कार्यान्वयनयोजना" (गनबनफा [2024] नम्बर 11) स्पष्टतया शैक्षिकसंसाधनानाम् तर्कसंगतरूपेण आवंटनं, नगरीयग्रामीणजनसंख्यापरिवर्तनप्रवृत्तीनां विश्लेषणं सुदृढं कर्तुं, तथा च वैज्ञानिकरूपेण नगरीयग्रामीणविद्यालयविन्यासयोजनानि निर्माति। एकं मूलभूतं सार्वजनिकशिक्षासेवाप्रदायतन्त्रं स्थापयन्तु यत् स्थायीजनसंख्यायां परिवर्तनेन सह समन्वयितं भवति, उच्चगुणवत्तायुक्तस्य मूलभूतशिक्षाव्यवस्थायाः निर्माणं त्वरितं कुर्वन्तु यत् लघुबालानां कृते उत्तमशिक्षां छात्राणां कृते च उत्तमशिक्षां प्रदाति, मूलभूतसार्वजनिकशिक्षायाः स्तरं सुधारयन्तु सेवासु, तथा च प्रभावीरूपेण जनानां शैक्षिकप्राप्तेः, सुखस्य, सुरक्षायाः च भावः वर्धयति।

उत्तरे ज्ञातं यत् जियांग्क्सी विद्यालयवयोवृद्धजनसंख्यायाः परिवर्तनशीलप्रवृत्तौ आधारितः अस्ति, प्राथमिकमाध्यमिकबालवाटिकानां तर्कसंगतरूपेण योजनां कृत्वा विन्यस्तं कृत्वा, कक्षाणां, नगरीयग्रामीणक्षेत्राणां च मध्ये शिक्षकानां विद्यालयभवनानां च समग्रसाझेदारी सुदृढीकरणं च अस्ति। "शहरी भीडस्य" समाधानस्य दृष्ट्या, वयं उष्णस्थानेषु तथा केन्द्रजनसंख्याप्रवाहयुक्तेषु क्षेत्रेषु प्राथमिकमाध्यमिकविद्यालयानाम् बालवाटिकानां च सङ्ख्यायाः निर्माणे, पुनर्निर्माणे, विस्तारे च केन्द्रीभविष्यामः, तथा च "बृहत्वर्गाकारस्य" घटनायाः समाधानं विभिन्नाः विद्यालयस्य चरणाः। "ग्रामीणदुर्बलतायाः" समाधानस्य दृष्ट्या, मे २०२३ तः आरभ्य, जियांग्सी-प्रान्ते १४ काउण्टीषु (नगरेषु, जिल्हेषु) काउण्टी-अनिवार्य-शिक्षा-संसाधनानाम् आवंटनस्य अनुकूलनार्थं एकां पायलट्-परियोजनां प्रारब्धम्, येन अन्य-काउण्टीषु (नगरेषु, जिल्हेषु) सक्रियरूपेण अनुकूलनं कर्तुं प्रेरितम् अनिवार्यशिक्षासंसाधनं विन्यासकार्यम्।सुधारस्य माध्यमेन प्रान्ते १०० छात्राणां न्यूनानां लघुग्रामीणविद्यालयानाम् संख्यायां १६४० न्यूनता अभवत्, यत् २०.१% न्यूनता अभवत्, येन नगरीयक्षेत्रेषु उपाधिप्रदायस्य दबावः न्यूनीकृतः, प्रान्ते ग्रामीणविद्यालयानाम् विन्यासः अपि कृतः अधिकं वैज्ञानिकं युक्तियुक्तं च।२०२४ तमे वर्षे प्रान्ते सम्पूर्णे प्रान्ते काउण्टी-अनिवार्य-शिक्षा-संसाधनानाम् आवंटनस्य अनुकूलनं, विद्यालयानां विन्यासस्य अधिकं अनुकूलनं, अभाव-दुर्बलता-पूरणं, वैज्ञानिकरूपेण संसाधनानाम् आवंटनं, शिक्षायाः गुणवत्तायां सुधारः, तथा च प्रान्ते 30 तः न्यूनतया छात्राणां लघुग्रामीणविद्यालयानाम् आधारभूतं अनुकूलनं , नगरकेन्द्रीयविद्यालयानाम् अपि च बृहत्तरग्रामप्राथमिकविद्यालयानाम् संचालने ध्यानं दत्तुं, अनिवार्यशिक्षायाः उच्चगुणवत्तायुक्तं संतुलितं च विकासं प्रवर्धयति।

तदतिरिक्तं शिक्षककर्मचारिणां संरचनायाः च दृष्ट्या जियांगक्सी प्रान्तीयशिक्षाविभागेन परिचयः कृतः यत् अन्तिमेषु वर्षेषु प्रजननदरेषु आकस्मिकं न्यूनतायाः सम्मुखे प्रान्तीयशिक्षाविभागेन शिक्षकदलस्य निर्माणाय महत् महत्त्वं दत्तम्, तथा परिवर्तनशीलजनसांख्यिकीयपृष्ठभूमिषु शिक्षककर्मचारिणां संरचनायाः च अनुकूलनार्थं प्रतिकारपरिहारेषु सक्रियरूपेण विचारः कृतः अस्ति . प्रान्ते प्राथमिक-माध्यमिक-विद्यालय-शिक्षकाणां नियुक्ति-योजनायाः यथोचित-व्यवस्थापनं कुर्वन्तु।विभिन्नेषु जिल्हेषु नगरेषु च शिक्षकानां वास्तविक आवश्यकताः, कर्मचारीस्थितिः च संयोजयित्वा, प्रान्तः २०२४ तमे वर्षे ४,९६८ प्राथमिक-माध्यमिकविद्यालयस्य बालवाड़ी-शिक्षकाणां (विशेषपदानां सहितं) मुक्ततया नियुक्तिं कर्तुं योजनां करोति, यत् २०२३ तमे वर्षे नियोजित-सङ्ख्यायाः १०,९६७-शिक्षकाणां संख्यातः ५४.७% न्यूनम् अस्ति

उत्तरस्य समापनम् अभवत् यत् वयं विद्यालयवयोवृद्धानां जनसंख्यायाः परिवर्तनशीलप्रवृत्तीनां विषये अग्रे-दृष्टि-अनुसन्धानं वैज्ञानिक-निर्णय-निर्माणं च अधिकं सुदृढं करिष्यामः, जनसांख्यिकीय-परिवर्तनेन आनयितस्य शिक्षा-आपूर्ति-माङ्गयोः विरोधाभासस्य परिवर्तनस्य सम्यक् प्रतिक्रियां च करिष्यामः |. शैक्षिकदत्तांशप्रतिमाननिर्माणस्य अन्वेषणस्य माध्यमेन विद्यालयविन्यासस्य वैज्ञानिकरूपेण योजनां कृत्वा शैक्षिकसंसाधनानाम् तर्कसंगतरूपेण आवंटनस्य निर्णयस्य आधारं प्रदाति

विद्यालयवयोवृद्धजनसंख्यायां परिवर्तनस्य प्रतिक्रियारूपेण जियाङ्गक्सी-नगरस्य समीपस्थः प्रान्तः हुनान् प्राथमिक-माध्यमिक-बालवाटिकानां विन्यासस्य समायोजनं अनुकूलनं च आरब्धवान् अस्ति

नवम्बर २०२३ तमे वर्षे हुनानप्रान्तीयशिक्षाविभागेन "विद्यालयवयोजनसंख्यायां परिवर्तनस्य प्रतिक्रियारूपेण प्राथमिकमाध्यमिकविद्यालयानाम् बालवाटिकानां च विन्यासस्य समायोजनस्य अनुकूलनस्य च सूचना" जारीकृता, यत्र सर्वेषु नगरेषु राज्येषु च स्थानीयजन्मदरं संयोजयितुं आवश्यकम् आसीत् , आगामिषु ५ तः १० वर्षेषु विद्यालय-आयुः-जनसंख्या-परिवर्तनं नगरीकरण-प्रवृत्तिश्च आर्थिक-सामाजिक-विकास-नियोजनस्य, भू-स्थानिक-नियोजनस्य, जनसंख्या-समुच्चयस्य च आधारेण प्राथमिक-माध्यमिक-विद्यालयस्य विन्यासस्य समायोजनस्य अनुकूलनस्य च कार्ययोजनानि योजनायोजनानि च वैज्ञानिकरूपेण निर्मान्ति २०२४ तः २०३५ पर्यन्तं बालवाड़ीः ।

विशेषतः, अस्मिन् बालवाड़ीनां स्थापनायाः स्थानान्तरणस्य च व्यवस्थितरूपेण आयोजनं भवति, तथा च सिद्धान्ततः ग्रामीणक्षेत्रेषु कोऽपि नूतनः बालवाड़ी न योजितः भविष्यति, यत्र सिद्धान्ततः नूतनानां अनिवार्यशिक्षाविद्यालयानाम् क्षमता 2,000 छात्राणां अपेक्षया अधिका न भविष्यति साधारण उच्चविद्यालयानाम् संसाधनानाम् मध्यमविस्तारः, माध्यमिकव्यावसायिकविद्यालयानाम् अनुकूलनं च शिक्षाविन्यासः, दुर्बलमाध्यमिकव्यावसायिकविद्यालयानाम् अनेकानाम् समायोजनं विलीनीकरणं च, उच्चगुणवत्तायुक्तानां माध्यमिकव्यावसायिकविद्यालयानाम् एकां संख्यां चालयति इत्यादयः।