समाचारं

"प्रति-आदेशे औसतहानिः १० युआन् भवति", मालवाहनबीमायाः पृष्ठतः धोखाधड़ी-बीमायाः "कृष्ण-धूसर-उत्पादाः" निहिताः सन्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अहं स्पष्टतया जानामि यत् एते आदेशाः मालवाहनबीमाप्राप्त्यर्थं धोखाधड़ीपूर्णाः सन्ति। किं मालवस्तु न वितरितुं कोऽपि उपायः अस्ति?"

उपभोक्तृणां प्रतिगमनव्ययस्य न्यूनीकरणाय ई-वाणिज्यमञ्चैः प्रदत्तं मालवाहनबीमा केषाञ्चन समूहानां कृते लाभप्रदं साधनं भवति इति संवाददाता ज्ञातवान् वाङ्ग शीन् नामकः लघुः मध्यमः च व्यापारी पत्रकारैः अवदत् यत् अद्यैव सः १० संकुलं प्राप्तवान् यत् क्रीतानाम् उत्पादानाम् एते आदेशाः पॅकेजिंग् अपि न उद्घाट्य व्यापारिभ्यः प्रत्यागताः मालवाहनबीमा तथा एक्सप्रेस वितरणशुल्क।

"एकस्य आदेशस्य मालवाहनबीमायाः कृते ५ युआन्, मालवाहनस्य कृते ३ युआन्, विविधवस्तूनाम् (पैकेजिंग् इत्यादीनां व्ययस्य) कृते २ युआन् मूल्यं भवति। प्रतिआदेशे औसतहानिः १० युआन् भवति has risen to 5.5 yuan , सः अनुमानितवान् यत् तस्य भण्डारस्य आर्धं प्रतिफलनं बीमाजालस्य कारणेन अभवत् ।

प्रचण्डमालवाहनबीमाधोखाधड़ीं "कृष्णधूसरवर्णीयं उत्पादं" च कथं सम्यक् कर्तव्यम् इति सर्वेषां पक्षानां कृते परीक्षा अस्ति । संवाददाता अस्मिन् विषये परिचितेभ्यः जनाभ्यः ज्ञातवान् यत् अस्मिन् वर्षे सम्पूर्णे उद्योगे विक्रयोत्तरसेवाव्ययस्य वृद्धेः प्रतिक्रियारूपेण ताओबाओ निकटभविष्यत्काले वर्तमानमालवाहनबीमारणनीतिं व्यापकरूपेण अनुकूलनं करिष्यति। ताओबाओ मालवाहनबीमाधोखाधड़ीसम्बद्धेषु "कृष्ण-धूसर-उत्पादानाम्" उपरि अपि स्वस्य दमनं अधिकं तीव्रं करिष्यति । स्वस्थतरं ई-वाणिज्यपारिस्थितिकीतन्त्रं व्यापारिभिः अपेक्षितम् अस्ति ।

मालवाहनबीमा "ब्लैक एण्ड ग्रे प्रोडक्ट्स्" इत्यस्य अन्तर्गतं व्यापारिणां धोखाधड़ीं करोति।

मालवाहनबीमा "धनं प्राप्तुं मार्गः" किमर्थं जातः ?

एकः व्यापारी पत्रकारैः अवदत् यत् प्रायः शिपिङ्गबीमेन क्रीतवस्तूनाम् प्रत्यागमनाय १०-१३ युआन्-रूप्यकाणां शिपिङ्ग-अनुदानं भवति अधिकांशः सामान्य-उपभोक्तारः निःशुल्क-शिपिङ्ग-कृते प्रत्यक्षतया वस्तूनि ऑनलाइन-रूपेण ग्रहीतुं कूरियर-इत्येतत् चयनं कुर्वन्ति येन बहवः जनाः न कुर्वन्ति गृहे बहु समयः भवति ।उपभोक्तृणां कृते मालवाहनबीमेन सह पुनरागमनाय "स्वयमेव पुनः प्रेषयितुं" विकल्पः अपि अस्ति । केचन जनाः ये दुर्भावनापूर्वकं लाभं प्राप्तुं मालवाहनबीमायाः उपयोगं कुर्वन्ति, ते एतत् विकल्पं जप्तवन्तः, बल्कशिपिङ्गद्वारा सस्तानि द्रुतवितरणमार्गाणि अन्विषन्ति च एकस्य आदेशस्य प्रतिगमनमालवाहनं ३-४ युआन् यावत् न्यूनीकर्तुं शक्यते, तथा च मध्ये मूल्यान्तरं भवति लाभबिन्दुः ।

साक्षात्कारं कृतवन्तः व्यापारिणः संवाददातृभ्यः "दुर्भावनापूर्णादेशानां" आकलने केचन अनुभवाः सारांशतः कृतवन्तः । एतेषु आदेशेषु प्रायः न्यूनक्रेडिट्-रेटिंग्-युक्ताः ताओबाओ-खाताः भवन्ति, प्रायः एक-तारक-युक्ताः भिन्न-भिन्न-खाताः आदेशं दातुं समान-पतेः, प्राप्तकर्ता-फोन-सङ्ख्यां च उपयुज्यन्ते, प्रत्यागत-वस्तूनि च अनपैक्ड्-करणेन पुनः प्रेषयितुं शक्यन्ते

प्रचण्डमालवाहनबीमाधोखाधड़ीयाः सम्मुखे केचन व्यवसायाः दुविधायां सन्ति । वाङ्ग ज़िन् पत्रकारैः उक्तवान् यत् यदि आदेशः दुर्भावनापूर्णः इति शङ्का भवति चेदपि सः मालस्य वितरणं न कर्तुं साहसं करिष्यति यतोहि मञ्चः वितरणं विलम्बं कृत्वा दण्डं प्राप्स्यति सः केवलं असामान्यं आदेशं मञ्चे निवेदयितुं प्रयतितुं शक्नोति पर्याप्तं निवेदयितुं अनुमोदितुं च रद्दं कर्तुं शक्यते स्म। आभूषणविक्रेता ली ज़ुए इत्यनेन मालवाहनबीमा निष्क्रियं कर्तुं चिन्तितम्, परन्तु मालवाहनबीमा निरुद्ध्य यातायातस्य, एक्स्पोजरस्य च प्रभावः भविष्यति, भण्डारव्यापारः च प्रभावितः भविष्यति इति चिन्तितः अस्ति

यद्यपि शिपिङ्ग-पैकेजिंग्-व्ययः उपरि आरोपितः भवति तथापि व्यापारिणां कृते मालवाहन-बीमा-धोखाधडस्य कारणेन सर्वाधिकं हानिः मालवाहन-बीमा-व्ययस्य वृद्धिः भवति

"एतस्याः समस्यायाः अस्मिन् मासे सहस्राणि व्ययः जातः" इति वाङ्ग शीन् इत्यनेन पत्रकारैः उक्तं यत् अस्मिन् वर्षे फेब्रुवरीमासे आरभ्य सः अनुभवति यत् फेब्रुवरीमासे तस्य भण्डारे एकस्य मालवाहनबीमाक्रयणस्य प्रीमियमः ०.२५ आसीत् युआन्, अधुना १.१ युआन् यावत् वर्धितः, एकः आदेशः च ०.८५ युआन् यावत् वर्धितः अस्ति, प्रतिदिनं प्रायः १०० अधिकाः आदेशाः सन्ति, यस्य अर्थः अस्ति यत् केवलं मालवाहनबीमाप्रीमियमस्य व्ययः प्रतिदिनं प्रायः शतं युआन् यावत् वर्धितः अस्ति

ली ज़ुए स्पष्टतया अनुभूतवती यत् अस्मिन् वर्षे मे-जून-मासेषु तस्याः "लक्ष्यीकरणं" क्रियते अस्मिन् काले तस्याः भण्डारमालवाहनबीमाप्रीमियमः पूर्वं प्रतिआदेशे एकस्मात् युआन्-अधिकं नासीत्, तस्मात् अधिकतमं प्रति-आदेशं त्रीणि वा चत्वारि वा युआन्-पर्यन्तं वर्धितम् प्रथमं सा न जानाति स्म यत् एते दुर्भावनापूर्णाः आदेशाः सन्ति, परन्तु सहकारिभिः सह गपशपं कृत्वा तेषां तुलनां कृत्वा सा आविष्कृतवती यत् तेषां बहवः पुनरागमनसङ्केताः समानाः सन्ति सा उल्लेखितवती यत् एते दुर्भावनापूर्णाः प्रत्यागमन-आदेशाः ताओबाओ-माध्यमेन शिकायतुं शक्यन्ते, ते च धोखाधड़ी-मालवाहन-बीमा इति निर्धारिताः सन्ति तथापि, यतः बीमाकम्पनयः अद्यापि सामान्यतया मालवाहन-बीमां ददति, मालवाहन-बीमा-प्रीमियमाः केवलं वर्धमानाः एव भवितुम् अर्हन्ति

रिपोर्टरः न्यायालयेन पुलिसेन च प्रकाशितानां सार्वजनिकसूचनानाम् माध्यमेन कंघी कृत्वा ज्ञातवान् यत् देशे सर्वत्र मालवाहनबीमाधोखाधड़ीयाः बहवः प्रकरणाः अभवन्, ये व्यक्तिः मालवाहनबीमाकार्यं सक्रियं कर्तुं भण्डारं पञ्जीकृतवन्तः, कल्पितव्यवहारं रसद-आदेशं च कृतवन्तः, तथा च धोखाधड़ीं कृतवन्तः मालवाहकबीमा अपि एतादृशाः गिरोहाः सन्ति ये मालस्य धनवापसीं कुर्वन्ति तथा च बीमाधोखाधड़ीकार्यं कर्तुं मालवाहनबीमासम्बद्धानां तन्त्राणां उपयोगं कुर्वन्ति। ज़िन्टियनपुलिसद्वारा त्रिजनीयबीमाधोखाधड़ीसमूहे अर्धवर्षात् किञ्चित् अधिके काले मालवाहनबीमे ७,००,००० युआनाधिकं धोखाधड़ीं कृतवान् व्यापारिणां अतिरिक्तं बीमाकम्पनीनां, मञ्चानां च हितस्य अपि हानिः भवितुम् अर्हति । अस्य पृष्ठतः उपभोक्तृशॉपिङ्ग-अनुभवः अपि वर्धमानेन व्यापारिकव्ययेन, मालवाहनबीमायाः बन्दीकरणेन च प्रभावितः भविष्यति ।

"कृष्ण-धूसर-सम्पत्त्याः" धोखाधड़ी-बीमा कदा समाप्तः भविष्यति ?

मालवाहनबीमा-धोखाधड़ीयाः कारणेन "कृष्ण-धूसर-उत्पादानाम्" समस्यायाः समाधानं कथं करणीयम्?

हेनान् जेजिन् लॉ फर्मस्य निदेशकः च सुप्रसिद्धः आपराधिकरक्षावकीलः फू जियान् इत्यस्य मतं यत् मालवाहनबीमाधोखाधड़ी ई-वाणिज्यमञ्चानां मालवाहनबीमालूपहोल्स् इत्यस्य उपयोगेन अनुचितलाभं प्राप्नोति, यत् न केवलं व्यापारिणां हितस्य हानिं करोति, अपितु नाशयति अपि ई-वाणिज्यविपण्ये निष्पक्षप्रतिस्पर्धा यदि एतादृशे व्यवहारे मिथ्याव्यवहारः, जालसाक्ष्यादिसाधनं च भवति तर्हि आपराधिककानूने धोखाधड़ी, अनुबन्धधोखाधड़ी इत्यादीनां अपराधानां उल्लङ्घनं कर्तुं शक्नोति।

अस्य पृष्ठतः ई-वाणिज्यमञ्चानां, बीमाकम्पनीनां, अन्येषां पक्षानां च प्रयत्नाः अपेक्षिताः सन्ति । संवाददाता ज्ञातवान् यत् ताओबाओ, त्माल् च मालवाहनबीमायाः विषये भागिनैः सह बहुविधं परामर्शं कृतवन्तौ, अस्मिन् वर्षे सितम्बरमासे काश्चन नीतयः परीक्षणरूपेण कार्यान्विताः भविष्यन्ति इति अपेक्षा अस्ति। रणनीतिकसमायोजनस्य अस्य दौरस्य अनन्तरं ताओबाओ तथा त्माल् इत्यत्र व्यापारिणः मालवाहनबीमासम्बद्धानि अधिकानि अनुदानं प्राप्नुयुः इति अपेक्षा अस्ति।

तस्मिन् एव काले ताओबाओ मालवाहनबीमासम्बद्धेषु धोखाधड़ीबीमेषु दमनं अधिकं तीव्रं करिष्यति। ताओबाओ इत्यस्य अन्तःस्थैः ज्ञातं यत् ताओबाओ, त्माल् च पूर्वं भागीदारैः, पुलिसैः च सह मिलित्वा माओमिङ्ग्, गुआंगडोङ्ग, पिंगक्सियाङ्ग, जियांग्क्सी इत्यादिषु क्षेत्रेषु बीमाधोखाधडस्य अपराधस्य अपराधं कुर्वतां गिरोहानाम् उपरि दमनं कृतवन्तौ तेषु जियांग्क्सी-प्रकरणस्य संदिग्धाः गृहीताः, प्रकरणं च गुआङ्गडोङ्ग-नगरे दाखिलम् अस्ति ।

खुदरा ई-वाणिज्य-उद्योगस्य विशेषज्ञः, बैलियन-परामर्शस्य संस्थापकः च झुआङ्ग शुआइ इत्यनेन विश्लेषितं यत् ताओबाओ इत्यस्य एकीकरणस्य आवश्यकता ये भागिनः सन्ति ते मुख्यतया बीमाकम्पनयः सन्ति, ये मालवाहनबीमाधोखाधड़ीयाः "काला-धूसर-उत्पादानाम्" बृहत्तमाः लाभार्थिनः, हारिणीश्च सन्ति . मञ्चः मालवाहनबीमे अनुदानं ददाति इति कारणं मुख्यतया व्यापारिणां प्रीमियमव्ययस्य वृद्धेः कारणम् अस्ति तथापि बीमाधोखाधड़ीं प्रभावीरूपेण परिहरितुं मञ्चेन भविष्ये उपयोक्तृभ्यः किञ्चित् पृष्ठभूमिमूल्यांकनं रेटिंग् कार्यं च कर्तव्यं भविष्यति दुर्भावनापूर्णबीमाधोखाधड़ीयाः ई-वाणिज्यमञ्चानां मूल्याङ्कनक्षमतानां उन्नयनं, बीमाकम्पनीभिः सह कार्यं करणं, ई-वाणिज्यमञ्चानां मूल्याङ्कनमूल्याङ्कनं बीमाकम्पनीभिः सह सम्बद्धं च ताओबाओ इत्यादीनां ई-वाणिज्यमञ्चानां कर्तव्यम् अस्ति

मालवाहकबीमाधोखाधड़ीयाः "काला-धूसर-उद्योगस्य" अन्तर्गतस्य सर्वेषां पक्षानाम् अधिकारानां हितानाञ्च रक्षणस्य सम्मुखे फू जियानः सुझावम् अयच्छत् यत् ई-वाणिज्य-मञ्चेषु नियमेषु पर्यवेक्षणे च सुधारः करणीयः, तकनीकीसमर्थने सुधारः करणीयः, शिकायत-नियन्त्रण-तन्त्रं स्थापयितव्यम्, सुदृढं कर्तव्यम् इति व्यापारिणां कृते शिक्षा मार्गदर्शनं च, तथा च एल्गोरिदमपरिचयस्य उपयोगः वर्चुअल् खातानां उपयोगः तेषु खातेषु ध्यानं दातुं भवति यत्र नवपञ्जीकृताः उपयोक्तारः बहुसंख्यया आदेशं ददति तथा च अल्पकालं यावत् मालम् प्रत्यागच्छति यदि आवश्यकं भवति तर्हि मालवाहनबीमासेवानां उपयोगः भवितुम् अर्हति प्रतिबन्धितम् । व्यापारिणां दृष्ट्या व्यापारिभिः आन्तरिकजोखिमनियन्त्रणं सुदृढं कर्तव्यं, मालवाहनबीमायाः सीमां वर्धयितव्यं, द्रुतवितरणकम्पनीभिः सह सहकार्यं सुदृढं कर्तव्यं च पुष्टिकृतानां अवैधक्रियाकलापानाम् कृते ते मुकदमानां माध्यमेन स्वअधिकारस्य हितस्य च रक्षणं कर्तुं शक्नुवन्ति बीमाकम्पनयः जोखिममूल्यांकनं सुदृढं कुर्वन्तु, दावानां सख्यं समीक्षां कुर्वन्तु, ई-वाणिज्यमञ्चैः सह निकटसहकार्यं निर्वाहयन्तु, तथा च बाजारपरिवर्तनानां अनुसारं मालवाहनबीमाप्रकारेषु निरन्तरं नवीनतां कुर्वन्तु। तस्मिन् एव काले बीमाकम्पनयः अखण्डतासञ्चिकाः स्थापयितुं शक्नुवन्ति, ये व्यक्तिः बीमाप्रीमियमं अर्जयितुं बीमादुर्घटनानां निर्माणं कुर्वन्ति ते शीघ्रमेव शिकायतुं शक्नुवन्ति, प्रासंगिकविभागेभ्यः प्रतिवेदनं च कर्तुं शक्नुवन्ति