समाचारं

BYD इत्यनेन प्रवृत्तिः बक् कृत्वा तस्य मूल्यं ५०,००० युआन् इत्येव कटितम्, यदा तु फोक्सवैगन तथा लीप् मोटर्स् इत्येतयोः मूल्येषु वृद्धिः कृता इति चर्चा आसीत् : किं मूल्ययुद्धं वाहनविपण्ये निरन्तरं भविष्यति?

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


BYD "तेन्दु ५" ।

मूल्यवृद्धेः कोलाहलस्य मध्ये BYD इत्यस्य ब्राण्ड्-संस्थाः अस्य प्रवृत्तिं प्रतिकारं कृत्वा मूल्येषु ५०,००० युआन्-रूप्यकाणां कटौतीं कृतवन्तः ।

२९ जुलै दिनाङ्के सायं BYD इत्यस्य सहायककम्पनी Fangbao इत्यनेन ब्राण्ड् इत्यस्य प्रथमवर्षस्य ताजगीरणनीतिः घोषिता अस्ति यत् अधुना मूल्यस्य श्रेणी २३९,८००-३०२,८०० युआन् अस्ति price in November last year, अस्य कारस्य सर्वेषां मॉडलानां मूल्यं ५०,००० युआन् न्यूनीकृतम् अस्ति ।

अस्मिन् वर्षे जुलैमासस्य मध्यभागे बीएमडब्ल्यू इत्यनेन सार्वजनिकरूपेण स्वस्य मूल्यव्यवस्थायाः स्थिरीकरणस्य घोषणा कृता, मर्सिडीज-बेन्ज्, ऑडी इत्येतयोः विक्रयकर्मचारिभिः अपि क्रमेण छूटं न्यूनीकर्तुं योजनाः प्रकाशिताः तदनन्तरं वेइलै, फोक्सवैगन इत्यादीनां ब्राण्ड्-संस्थानां अपि छूटस्य न्यूनता अभवत्, एकदा "मूल्यवृद्धिः" वाहनविपण्यस्य केन्द्रबिन्दुः अभवत्

मूल्यवृद्धेः विषये जनमतस्य मध्यं BYD इत्यस्य Fengbao ब्राण्ड् इत्यनेन प्रवृत्तिः बक् कृत्वा मूल्यं न्यूनीकृत्य ध्यानं आकर्षितम् ।

परन्तु ततः पूर्वं वाहनविपण्यस्य अग्रणी BYD इत्यनेन बहुवारं मूल्येषु कटौतीं कृत्वा मूल्ययुद्धं आरब्धम् आसीत् ।

२०२४ तमे वर्षे प्रवेशात् आरभ्य BYD इति वाहनविपण्ये मूल्ययुद्धस्य बृहत्तमः चालकः अभवत् । २०२४ तमे वर्षे वसन्तमहोत्सवस्य अनन्तरं BYD इत्यस्य मुख्यमाडलाः हान, ताङ्ग, किन्, युआन् इत्यादयः सर्वे न्यूनमूल्यकसंस्करणं प्रारब्धवन्तः, मूल्यस्य न्यूनीकरणं सामान्यतया दशसहस्राणि युआन् यावत् भवति, येन मूल्ययुद्धस्य आरम्भः प्रवर्धितः वर्षस्य प्रथमार्धम् ।

राष्ट्रियसूचनाकेन्द्रस्य वरिष्ठः अर्थशास्त्री Xu Changming इत्यनेन अद्यैव दर्शितं यत् BYD इत्यस्य लाभप्रदतायाः आधारेण अद्यापि मूल्यकटनस्य बहु स्थानं वर्तते, मूल्ययुद्धं समाप्तम् इति वक्तुं कठिनम्।

तस्मिन् एव काले SAIC-Volkswagen विक्रेतुः "मूल्यवृद्धिसूचना" इत्यस्य चित्रं अन्तर्जालस्य उपरि प्रचलति स्म "मूल्यवृद्धिसूचना" इत्यत्र उक्तं यत् SAIC-Volkswagen सर्वेषां मॉडल्-मूल्यानां समायोजनं करिष्यति, आरभ्य छूटं न्यूनीकरिष्यति च अगस्त १ दिनाङ्कात् ।

अस्याः वार्तायाः प्रतिक्रियारूपेण ३० जुलै दिनाङ्के द पेपर-पत्रकारः उपभोक्तृरूपेण प्रासंगिकब्राण्ड्-समूहानां वाहन-ब्राण्ड्-भण्डारयोः सम्पर्कं कृत्वा भ्रमणं कृतवान् ।

शङ्घाई-नगरस्य जिंग्-आन्-मण्डले स्थितस्य SAIC-Volkswagen 4S-भण्डारस्य एकः विक्रेता द पेपर-पत्रिकायाः ​​समीपे अवदत् यत् वर्तमानकाले सर्वेषां SAIC-Volkswagen-माडलानाम् मूल्यवृद्धिः न अभवत्, भविष्ये च मूल्यवृद्धिः भवितुम् अर्हति

अन्तर्जालद्वारा प्रसारितानां वार्तानां प्रतिक्रियारूपेण अन्यपक्षः अवदत् यत्, "विक्रयणस्य कृते भवतः तात्कालिकतायाः भावः सामान्यः, परन्तु वर्तमानप्रवृत्तिः वर्तमानमूल्यं निर्वाहयितुम् अस्ति, अन्तर्जालद्वारा प्रसारिता सूचना आधिकारिकवार्ता नास्ति तथा च "अधीना अस्ति आधिकारिकघोषणानि।"

SAIC Volkswagen 4S भण्डारस्य अन्यः विक्रेता सर्वेषां मॉडलानां मूल्यवृद्धेः वार्ताम् अङ्गीकृतवान् सा अवदत् यत् नूतनानां (उन्नयनितानां) मॉडलानां मूल्यं पुरातनमाडलानाम् अपेक्षया अधिकं भवितुम् अर्हति, परन्तु पूर्ववर्तीनां मॉडलानां मूल्यानि छूटाः च अपरिवर्तिताः भविष्यन्ति। .

लीपमोटरः अपि अस्मिन् "शङ्किते मूल्यवृद्धौ" गृहीतः अस्ति १, एतत् प्रमुखं सामरिकसमायोजनं करिष्यति तथा च केषाञ्चन आदर्शानां अधिकारान् हितं च पुनः प्राप्स्यति।

लीप्पो ऑटो इत्यस्य शाङ्गनान्-क्षेत्रस्य एकः विक्रेता द पेपर-पत्रिकायाः ​​पत्रकारैः सह अवदत् यत् लीपाओ-इत्यस्य विक्रयः अधुना एव सुष्ठु अस्ति, मूल्यवृद्धिः अपि द्रष्टुं शक्नोति। परन्तु मूल्यवृद्धिवार्ता ऑनलाइन आधिकारिकवार्ता नास्ति। अन्यः पक्षः अपि अवदत् यत् निर्माता घोषणां न कृतवान्, विक्रयकर्मचारिणां कृते स्पष्टं व्याख्यानं दातुं कठिनम् अस्ति।

ज्ञातव्यं यत् अफवासु उल्लिखिता "मूल्यवृद्धिः" केषाञ्चन अनुदानानाम् अपसारणं निर्दिशति, न तु आधिकारिकमार्गदर्शिकमूल्यानां समायोजनं।

यात्रीपरिवहनसङ्घस्य महासचिवः कुई डोङ्गशुः अवदत् यत् वर्तमानमूल्ययुद्धं मन्दं भवति। कारकम्पनीनां कृते निरन्तरं एकवाहनहानिः दीर्घकालीनसमाधानं नास्ति, मूल्ययुद्धानां एकस्य दौरस्य अनन्तरं कारकम्पनयः स्वस्य मूल्यनिर्धारणरणनीतीनां पुनः मूल्याङ्कनं कर्तुं शक्नुवन्ति तथा च वर्तमानकाले सूचीं न्यूनीकर्तुं द्रुततमः उपायः अस्ति उत्पादनं न्यूनीकर्तुं व्यवस्थां स्थिरीकर्तुं च .