समाचारं

काकाओ संस्थापकः गृहीतः: एकदा १४.४ अरब डॉलरस्य मूल्यं, अधिग्रहणयुद्धकाले मूल्ये हेरफेरस्य आरोपः

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



Leidi.com रकुटेन जुलाई 30

विदेशीयमाध्यमानां समाचारानुसारं दक्षिणकोरियादेशस्य अन्तर्जालविशालकायस्य काकाओ इत्यस्य संस्थापकः प्रसिद्धः उद्यमी च ब्रायन किम दक्षिणकोरियादेशे गृहीतः।

समाचारानुसारं काकाओ-संस्थायाः संस्थापकः ब्रायन किमः ५८ वर्षीयः अस्ति सः प्रारम्भिकेषु वर्षेषु दरिद्रतायां जातः तस्य पिता साधारणः कलमकारखानस्य श्रमिकः आसीत्, तस्य माता च एकदा अष्टजनानाम् परिवारः एवम् आसीत् दरिद्रः यत् ते केवलं एकं शय्यागृहं साझां कर्तुं शक्नुवन्ति स्म।

ब्रायन किमः स्वस्य भ्रातृभ्रातृणां मध्ये प्रथमः महाविद्यालयं गत्वा सियोल् राष्ट्रियविश्वविद्यालये अध्ययनं कृत्वा ट्यूशनं दत्त्वा स्वस्य शिक्षणस्य शुल्कं दत्तवान् । तदनन्तरं किम बेओम्-सू सैमसंग-संस्थायां सम्मिलितवती ।

१९९७ तमे वर्षे ब्रायन किमः सैमसंग-नगरं त्यक्त्वा स्वस्य बचतस्य उपयोगेन एकं ऑनलाइन-क्रीडा-पोर्टल्-निर्माणं कृतवान्, यत्र उपयोक्तृभ्यः स्वेन विकसितस्य ऑनलाइन-क्रीडा-हङ्गमे-इत्यस्य निःशुल्क-परीक्षणं प्रदत्तम् ।

२००६ तमे वर्षे ब्रायन किमः काकाओ इति सॉफ्टवेयरस्य पूर्ववर्ती इविलैब् इति संस्थां स्थापितवान् चतुर्वर्षेभ्यः अनन्तरं सः काकाओटॉक् इति व्हाट्सएप् इत्यस्य आदर्शरूपेण निर्मितं कोरियादेशस्य संचारसॉफ्टवेयरं प्रारब्धवान्, यत् दक्षिणकोरियादेशे तत्क्षणमेव हिट् अभवत् । काकाओ कोरियादेशस्य ऑनलाइनबैङ्कस्य काकाओ पे तथा "कोरियादेशस्य अलिपे" काकाओबैङ्कस्य स्वामित्वं धारयति ।

२०२१ तमे वर्षे काकाओबैङ्कः कोरिया-विनिमय-स्थाने सूचीकृतः, २.५५ खरब-वॉन् (प्रायः २.२ अब्ज-अमेरिकीय-डॉलर्) संग्रहितवान्, तस्य विपण्यमूल्यं १८.५ खरब-वॉन् (प्रायः १६.२ अमेरिकी-डॉलर्) यावत् अभवत् काकाओबैङ्कः प्रथमः कोरियादेशस्य अन्तर्जालबैङ्कः भवति यः सार्वजनिकरूपेण गच्छति ।

२०२१ तमस्य वर्षस्य डिसेम्बर्-मासे दक्षिणकोरियादेशस्य सियोल्-स्टॉक-एक्सचेंज-मध्ये काकाओ-पे-इत्यस्य सूची अभवत् । काकाओ पे इत्यस्य मुद्दामूल्यं ९०,००० वॉन् अस्ति, तथा च कुलराशिः १.५३ खरब वोन (प्रायः १.३ अरब अमेरिकीडॉलर्) अस्ति ।

एकदा ब्रायन किमस्य सम्पत्तिः १४.४ अरब अमेरिकीडॉलर् यावत् उच्छ्रितः अभवत् तथा च सः दक्षिणकोरियादेशस्य सर्वाधिकधनवान् अभवत् ।

के-पॉप् एजेन्सी एस एम इन्टरटेन्मेण्ट् इत्यस्य उच्चस्तरीय-अधिग्रहण-युद्धे मूल्यनिर्धारणस्य शङ्केन ब्रायन किमः गृहीतः । अधिग्रहणेन सङ्गीतं, शॉपिङ्ग्, राइड-हेलिंग् इत्यादिषु विपण्येषु काकाओ इत्यस्य वर्चस्वं ठोसरूपेण स्थापयितुं कल्पितम् आसीत्, परन्तु तस्य स्थाने नियामकदमनस्य श्रृङ्खला अभवत्

दक्षिणकोरियादेशस्य न्यायालयेषु उद्योगनेतृणां जेलं प्रेषणस्य इतिहासः अस्ति । सैमसंग, हुण्डाई, लोट्टे इत्यादीनां प्रसिद्धानां कम्पनीनां अध्यक्षः सर्वे जेलम् अस्थापयन्ते, येषु बहवः क्षमाः भूत्वा वर्षाणां अनन्तरं कार्यं कर्तुं प्रत्यागतवन्तः। सैमसंग-क्लबस्य ली जे-योङ्ग् वर्षाणां कानूनी-कष्टानां अनन्तरं २०२१ तमे वर्षे कारागारात् मुक्तः अभवत् ।

Leidi इत्यस्य स्थापना मीडियाव्यक्तिना Lei Jianping इत्यनेन कृता यदि भवान् पुनः मुद्रयति तर्हि कृपया स्रोतः सूचयतु।