समाचारं

३७ उपायाः कथं “एकगोली” पूर्णचक्रसेवा निर्मातुम् अर्हन्ति?

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


22:21

जैवचिकित्सा शाङ्घाई-नगरे विकासे केन्द्रितत्रयेषु प्रमुखेषु उद्योगेषु अन्यतमः अस्ति, तथा च नूतनानां उत्पादकशक्तीनां संवर्धनस्य त्वरिततायै अपि महत्त्वपूर्णः क्षेत्रः अस्ति हालमेव शङ्घाई-नगरे सम्पूर्णस्य जैव-औषध-उद्योग-शृङ्खलायाः अभिनव-विकासस्य समर्थनार्थं मतानाम् एकः नूतनः दौरः जारीकृतः, यत्र अनुसन्धान-विकासः, नैदानिक-परीक्षणाः, समीक्षा-अनुमोदनं, अनुप्रयोग-प्रवर्धनं, औद्योगीकरणं, निवेशः वित्तपोषणं च, आँकडा-संसाधनम् इत्यादिषु प्रमुख-लिङ्केषु केन्द्रितम् अस्ति , तथा च अन्तर्राष्ट्रीयकरणं श्रृङ्खला-नवाचारः, पूर्ण-शृङ्खला-सुधारः, पूर्ण-शृङ्खला-सशक्तिकरणं च ८ पक्षेषु ३७ नीति-उपायान् प्रारब्धवन्तः । “एकस्य गोली” कृते पूर्णचक्रसेवाः प्रदातुं नूतनाः नियमाः जैवऔषधउद्योगस्य त्वरिततां कथं करिष्यन्ति? ड्रैगन टीवी इत्यस्य "अद्य रात्रौ" इति विशेषस्तम्भे "शंघाई इत्यस्य अवगमनम्" इति शङ्घाई जैवचिकित्सा उद्योगप्रवर्धनकेन्द्रस्य उपनिदेशकं तांग् जुन्, लिङ्गाङ्ग लाइफ ब्लू बे इत्यस्य मुख्य औद्योगिकविकासनियोजकं च क्यू क्षिया इत्येतौ एकत्र चर्चां कर्तुं आमन्त्रितवान्

नीतीनां नूतनपरिक्रमः "समयवृष्टिः" इति।

अस्मिन् समये जारीकृताः "जैव औषध-उद्योगस्य सम्पूर्ण-शृङ्खलायाः नवीनतायाः विकासस्य च समर्थने अनेकाः रायाः" षट्-पक्षेषु केन्द्रीभवन्ति, येषु अभिनव-स्रोतानां अधिकं प्रोत्साहनं, नैदानिक-संसाधन-लाभानां अधिकं प्रवर्धनं, उत्पाद-विकासस्य विपणन-चक्रस्य च अधिकं लघुकरणं, अपि च अधिकं त्वरितीकरणं च सन्ति अभिनव-उत्पादानाम् अनुप्रयोगः सर्व-कारक-समर्थन-व्यवस्थायाः प्रचारं, अधिकं सुधारं च कर्तुं तथा च सुधारस्य नवीनतायाः च जीवनशक्तिं अधिकं मुक्तं कर्तुं।

बाह्यजगत् अवलोकितवान् यत् एतेषु प्रमुखसमर्थनदिशासु नवीनतास्रोतानां अधिकं प्रोत्साहनं सूचीयाः शीर्षस्थाने अस्ति । एकः विशिष्टः ज्ञान-प्रधानः उद्योगः इति नाम्ना स्रोत-नवीनीकरणस्य आग्रहः जैव-औषध-उद्योगस्य उच्चगुणवत्ता-विकासाय अक्षय-चालकशक्तिः अस्ति "मताः" अभिनव-औषध-उपकरणानाम् अनुसन्धानस्य विकासस्य च समर्थनं वर्धयितुं, उद्यमानाम् मौलिक-नवीनीकरणं कर्तुं प्रोत्साहयितुं, ब्लॉकबस्टर-उत्पादानाम् सशक्ततया संवर्धनं च प्रस्तावन्ति जीन तथा कोशिका चिकित्सा इत्यादीनां अत्याधुनिकपट्टिकानां सम्भाव्यतया परिनियोजनं कुर्वन्तु, औषधसंशोधनविकासं सशक्तं कर्तुं कृत्रिमबुद्धिप्रौद्योगिक्याः समर्थनं कुर्वन्ति, अधिकबुद्धिमान् अनुप्रयोगपरिदृश्यानि च प्रदातुं शक्नुवन्ति।


वर्षत्रयेषु प्रथमवारं जैवचिकित्सा-उद्योगस्य विकासाय समर्थनार्थं शाङ्घाई-नगरे पुनः अनेकानि मताः निर्गताः । २०२१ तमे वर्षात् शङ्घाईनगरे प्रथमश्रेणीयाः १९ अभिनवौषधानां २५ तृतीयवर्गस्य च अभिनवचिकित्सायन्त्राणां अनुमोदनं कृतम् अस्ति चिकित्सायन्त्राणि उद्भूताः सन्ति।

नवीनसाधनाः निरन्तरं उद्भवन्ति, औद्योगिकस्तरः अपि त्वरितः भवति । शङ्घाई-नगरस्य जैव-औषध-उद्योगस्य परिमाणं ७६१.७ अरब-युआन्-तः ९३३.७ अरब-युआन्-पर्यन्तं वर्धितम्, विशेषतः कोशिका-जीन-चिकित्सा, सिंथेटिक-जीवविज्ञानम्, उच्च-स्तरीय-चिकित्सा-प्रतिबिम्बनम् इत्यादिषु अत्याधुनिक-नवीन-पट्टिकासु, येन नूतन-विकास-गति-निर्माणं त्वरितम् अभवत्

तस्मिन् एव काले, शङ्घाई सक्रियरूपेण जैवऔषधउद्योगस्य अन्तर्राष्ट्रीयविकासं विन्यासं च प्रवर्धयति Zhangjiang Hi-Tech सहितं, शीर्ष 20 अन्तर्राष्ट्रीय औषध-उपकरण-कम्पनीनां 90% "1+5+X" स्थानिकविन्यासः निर्मितः अस्ति मुख्यालये शङ्घाईनगरे स्वकार्यालयाः स्थापिताः सन्ति।

"वर्तमानकाले शङ्घाई-नगरस्य जैव-औषध-उद्योगेन अपेक्षाकृतं सम्पूर्णं औद्योगिक-शृङ्खला-विन्यासः निर्मितः, यत् नीतीनां उन्नयनं सुधारणं च तत्कालं करोति।" are २०२१ तमे वर्षे प्रकाशितानां नीतीनां अन्तिमपरिक्रमस्य आधारेण औद्योगिकविकासे उद्यमानाम् आग्रहाणां चिन्तानां च परितः नूतनानां प्रवृत्तीनां आवश्यकतानां च परितः अनुकूलितं सुधारं च भविष्यति, येन इदं अधिकं व्यापकं लक्षितं च भविष्यति।

लिङ्गाङ्ग लाइफ ब्लू बे इत्यस्य मुख्य औद्योगिकविकासनियोजकः क्यू क्षिया इत्यनेन अपि उक्तं यत् "मतैः" निर्गताः लक्षिताः उपायाः "समये" सन्ति तथा च उद्यमानाम् आवश्यकतानां सटीकरूपेण प्रतिक्रियां ददति यथा प्रमुखपक्षेभ्यः यथा अनुसन्धानं विकासं च, नैदानिकं, अनुमोदनं, listing to application, etc. सम्पूर्णस्य जैवऔषधउद्योगशृङ्खलायाः अभिनवविकासः महत्त्वपूर्णं समर्थनं प्रदाति।


प्रणालीनवाचारः उत्पादविकासस्य प्रक्षेपणचक्रं च अधिकं लघु करोति

वेदनाबिन्दुषु ध्यानं दत्त्वा उद्योगस्य आवश्यकतानां प्रतिक्रियां दातुं "मतानाम्" नूतनस्य दौरस्य मूल अभिप्रायः अस्ति । जैवऔषधउद्योगस्य सम्पूर्णशृङ्खलायाः त्वरिततायै प्रणालीनवाचारः सर्वोच्चप्राथमिकता अभवत् । तेषु शङ्घाई-नगरेण वर्षेषु औषधविपणनप्राधिकरणधारकप्रणाल्याः पायलटकार्यक्रमस्य सक्रियरूपेण प्रचारः कृतः अस्ति तथा च झाङ्गजियाङ्गबायोमेडिसिनस्य मौलिकस्य औद्योगिकीकरणप्रक्रियायाः च त्वरितता कृता, यया बहिः जगतः बहु ध्यानं आकर्षितम् अस्ति

अस्मिन् वर्षे प्रथमार्धे शाङ्घाई-नगरे प्रथमश्रेणीयाः नवीन-औषधानां त्रीणि अनुमोदनं प्राप्तम्, मेलेनोमा-रोगं लक्ष्यं कृत्वा टोलामेटिनिब्-इत्येतत् तेषु अन्यतमम् अस्ति । एनआरएएस जीन उत्परिवर्तनसंकेतानां कृते विश्वस्य प्रथमं लक्षितं औषधं १५ मार्च दिनाङ्के अनुमोदितं कृत्वा २० मे दिनाङ्के कारखानात् निर्यातितम्।अधुना एतत् शङ्घाई हुइबाओ इत्यत्र प्रविष्टवती अस्ति, येन देशे ८० तः अधिकाः रोगिणः लाभं प्राप्नुवन्ति।

अस्य नूतनस्य औषधस्य स्वामी केझोउ फार्मास्युटिकल्स अस्ति, यः झाङ्गजियाङ्ग-नगरे "निवसति" । मार्गे नूतनानां औषधानां जन्म जीवविज्ञानं, औषधीयरसायनशास्त्रं, औषधचयापचयम् इत्यादिषु एकदर्जनाधिकविषयेषु प्रयुक्तम् अस्ति उद्यमाः प्रायः प्रत्येकं चरणे अनुबन्धस्य बहिःनिर्देशस्य उपरि अवलम्बन्ते। झाङ्गजियाङ्ग-नगरे अत्यन्तं सान्द्रीकृता औद्योगिकशृङ्खला उद्यमानाम् चिन्तानां समाधानं करोति ।

अनुसंधानविकासस्य प्रक्षेपणस्य च "अन्तिमपदं" झाङ्गजियाङ्गनगरे कार्यान्वितस्य औषधविपणनप्राधिकरणधारकप्रणाल्याः उपरि निर्भरं भवति । अस्याः प्रणाल्याः मूलं औषधानां उत्पादन-अनुज्ञापत्रं विपणन-अनुज्ञापत्रं च पृथक् कर्तुं भवति औषध-अनुसन्धान-विकास-कम्पनयः तृतीय-पक्षस्य उत्पादनं न्यस्य औषध-विपणन-अनुज्ञापत्रस्य अनुमोदनं प्राप्तुं शक्नुवन्ति, येन अभिनव-औषधानां प्रक्षेपणं बहुधा त्वरयति


"प्रयोगशालाभ्यः" "उत्पादनरेखाभ्यः" अस्पतालेभ्यः औषधालयेभ्यः च कथं नूतनानि उत्तमौषधानि रोगिणां कृते शीघ्रं उपलब्धानि कर्तुं शक्यन्ते?

नवीनतमाः "मताः" स्पष्टतया वदन्ति यत् नैदानिक-तत्पर-पङ्क्तिस्थापनम् इत्यादिभिः अभिनव-उपायानां माध्यमेन वयं चिकित्सा-प्रारम्भ-समयं २५ सप्ताहेषु न्यूनीकर्तुं प्रयतेम नैतिकतासमीक्षायाः कृते समग्रप्रक्रियायाः 3 सप्ताहस्य अन्तः संकुचितं कर्तुं औषधपूरकआवेदनानां समीक्षासमयसीमां 60 कार्यदिनानि यावत् न्यूनीकर्तुं राष्ट्रियपञ्जीकरणसमीक्षायाः अनुमोदनसुधारस्य च पायलटस्य कार्यान्वयनम् अपि आवश्यकम् अस्ति औषधचिकित्सापरीक्षाप्रयोगानाम् समयसीमा ३० कार्यदिनानि यावत्।

तदतिरिक्तं, अभिनव-उत्पादानाम् अनुप्रयोगं प्रचारं च अधिकं त्वरितुं "मताः" प्रस्तावन्ति यत् अधिकानि "नवीनानि उच्चगुणवत्तायुक्तानि च औषधानि उपकरणानि च" चिकित्साबीमे प्रवेशार्थं प्रचारितव्यानि, सुनिश्चितं कुर्वन्ति यत् शङ्घाई-नगरस्य चिकित्सासंस्थाः पूर्णतया सुसज्जितं भवितुमर्हति", तथा च अभिनव-उत्पादानाम् चिकित्सा-बीमा-भुगतानं वर्धयन्तु ।

ताङ्ग जुन् इत्यनेन अवलोकितं यत् "मताः" कुलतः पञ्चवारं "संपीडनस्य" उल्लेखं कृतवन्तः, तथा च उत्पादविकासस्य विपणनचक्रस्य च अधिकं लघुकरणाय तथा च अनुप्रयोगस्य प्रचारस्य च त्वरिततायै नैदानिकप्रारम्भसमयस्य, नैतिकसमीक्षाप्रक्रियायाः अन्यकार्यस्य च विशिष्टसमयसीमाः दत्तवन्तः अभिनव उत्पादानाम्। "नवीनौषधानि समयात् पूर्वमेव प्रक्षेपणं कर्तुं शक्यन्ते, कम्पनीनां कृते तदनुसारं निवेशव्ययस्य न्यूनीकरणं कर्तुं शक्यते; रोगिणां कृते नूतनानि औषधानि जीवनस्य अवसरान् सृजति, मृत्युविरुद्धं दौडं च निर्मातुं अधिकं किमपि न भवन्ति।

अग्रणी-उद्योगेषु जीवनशक्तिं प्रविष्टुं “रोगी-पूञ्जी” संवर्धयन्तु

जैवचिकित्सा उद्योगस्य निवेशस्य वित्तपोषणसमर्थनस्य च सुदृढीकरणम् अपि नवनिर्गतस्य "मतस्य" प्रमुखं केन्द्रम् अस्ति । जैवऔषधउद्योगस्य विशेषता अस्ति यत् उच्चजोखिमः, उच्चनिवेशः, दीर्घचक्रः च अस्ति, औद्योगिकपुञ्जे च अत्यन्तं निर्भरः अस्ति । अस्याः नूतनायाः नीतेः आरम्भस्य सङ्गमेन शाङ्घाई-नगरे जैव-औषध-उद्योगे निवेश-व्यवस्थायाः उन्नयनार्थं समग्र-व्यवस्थाः कृताः सन्ति ।

शङ्घाई नगरीयविज्ञानप्रौद्योगिकीआयोगस्य उपनिदेशकस्य झू किगाओ इत्यस्य मते चत्वारि मुख्यानि उपायानि सन्ति: प्रथमं, मध्यमदीर्घकालीननिवेशकानां "रोगीपुञ्जस्य" च संवर्धनं, तथा च निधिनां जैवचिकित्सा उद्योगस्य कोषस्य स्थापना उद्योगनिधिः अपि पायलट्-चरणस्य प्रारम्भिक-चरणस्य उच्च-गुणवत्ता-परियोजनानां लक्ष्यीकरणाय भविष्यति; अभिनव परियोजना ऊष्मायनं औद्योगिकशृङ्खलासमन्वयं च सुदृढं कर्तुं व्यक्तिगतरूपेण वा संयुक्तरूपेण वा निगमीय उद्यमपुञ्जं (CVC) स्थापयितुं प्रमुखकम्पनीनां समर्थनं तृतीयं, विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च माध्यमेन कम्पनीनां बृहत्तरं सशक्तं च भवितुं समर्थनं करिष्यति, तथा च जैवऔषधउद्योगविलयस्य स्थापनां प्रवर्धयिष्यति तथा च अधिग्रहणनिधिः चतुर्थः, विविधरूपेण वित्तपोषणमार्गेषु उद्यमानाम् व्याप्तिः विस्तारयति।

शङ्घाई इत्यनेन पूर्वमेव अधिकसामाजिकपुञ्जं संयोजयितुं, मौलिकनवीनीकरणस्य उपलब्धिपरिवर्तनस्य च समर्थनं कर्तुं, जैवचिकित्सा इत्यादीनां प्रमुखानां मूलक्षेत्राणां सुदृढीकरणस्य च योजना कृता अस्ति ३० जुलै दिनाङ्के प्रकाशितस्य अन्यस्य ब्लॉकबस्टर-मतस्य - "शङ्घाई-नगरे उद्यम-निवेशस्य उच्च-गुणवत्ता-विकासस्य अग्रे प्रचारस्य विषये अनेकाः मताः" इति उल्लेखः अस्ति यत् निधि-त्रयस्य प्रमुख-उद्योग-कोषस्य सदुपयोगः करणीयः, सर्वकारीय-संसाधनानाम् समन्वित-सम्बन्धस्य प्रचारः च आवश्यकः अस्ति तथा सामाजिकपूञ्जी बीजपदे, स्टार्टअप चरणे, विकासस्य च चरणे प्रौद्योगिकी-आधारित-उद्यमानां समर्थने ध्यानं दत्तव्यम्;


अस्मिन् वर्षे मार्चमासस्य अन्ते प्रथमवारं आधिकारिकघोषणायां शङ्घाईनगरस्य त्रयः प्रमुखाः उद्योगनिधिनिधिः १०० अरब युआन् यावत् अभवत् । २६ दिनाङ्के प्रक्षेपणसमारोहे उद्योगस्य प्रमुखानां त्रयाणां मूलनिधिनां निवेश-एककाः पारिस्थितिक-साझेदारानाम् एकेन समूहेन सह सहकार्यस्य अभिप्रायेषु हस्ताक्षरं कृतवन्तः तेषु शङ्घाई-औषध-सहिताः १० श्रृङ्खला-मास्टर-कम्पनयः सर्वेऽपि त्रयेषु सन्ति शङ्घाईनगरे प्रमुखाः उद्योगाः औद्योगिकशृङ्खलायां दृढचालनक्षमतायुक्तः प्रमुखः उद्यमः।

शतशः अरबनिधिनां "जीवितजलस्य" त्रयाणां प्रमुखोद्योगानाम् समीचीनतया मार्गदर्शनं कथं करणीयम्, Qu Xia इत्यस्य दृष्ट्या एतेषां निधिनिधिषु न केवलं परियोजनानां पहिचानाय सटीकव्यावसायिकज्ञानस्य आवश्यकता वर्तते, अपितु बहुआयामी अपि आवश्यकी भवति निवेशोत्तर-गहनता-क्षमताः प्रासंगिककम्पनीनां अपस्ट्रीम-डाउनस्ट्रीम-औद्योगिकशृङ्खलानां निर्माणे सहायतां कर्तुं। "अतः निवेशार्थं पूंजीम् आनयन्, एषा 'राजधानी' केवलं पूंजी नास्ति, अपितु संसाधनम् अस्ति।"

बृहत् धनस्य "जीवितजलस्य" समर्थनात् आरभ्य, अनुसंधानविकासस्य दिवसान् रक्षितुं अनुमोदनं च लघुतः आरभ्य, जैवचिकित्सायाः नूतनपट्टिकायां केन्द्रीकृत्य, शङ्घाई शीर्षस्तरीयस्य डिजाइनस्य पालनम् करोति, अग्रे-दृष्टि-विन्यासस्य सुदृढीकरणं करोति, तस्य पालनम् करोति नवीनतायाः स्रोतः, सम्पूर्णशृङ्खलायाः विकासं सुदृढं करोति, तथा च उद्योगानां सशक्तीकरणं, नीतिप्रतिश्रुतिं सुदृढं करोति, प्रौद्योगिकीनवाचारस्य औद्योगिकविकासस्य च पारिस्थितिकीव्यवस्थायां अधिकं सुधारं करोति, जैवऔषधउद्योगस्य विकासं उच्चगुणवत्तां प्रति प्रवर्धयति च।

समाचारपत्रकाराः पश्यन्तु : सोङ्ग यी, शु के, झाओ फेइफेइ

सम्पादकः : फांग Feifei, Huang Yanlin

सम्पादकः झाओ ज़िन