समाचारं

T1 चॅम्पियन त्वचा मुक्तः अस्ति! मुख्यतया गुलाबी नीलवर्णः च, Clockwork Jinx इत्यस्य समीक्षाः उत्तमाः सन्ति! ओनेर् ने बेङ्गी को श्रद्धांजलि अर्पित किया

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतवर्षे S13 विश्वचैम्पियनशिपस्य समाप्तेः अनन्तरं T1 इत्यस्य विजयेन अपि घोषितं यत् विश्वचैम्पियनशिपस्य त्वचायाः अन्यः सेट् भविष्यति इति। तथा च ३० दिनाङ्के एव रात्रौ विलम्बेन T1-चैम्पियन-त्वक्-सम्बद्धा सूचना अन्ततः आधिकारिकतया घोषिता ।



प्रथमं, समग्रः प्रभावः निम्नलिखितरूपेण अस्ति, किञ्चित् कृषकः इव दृश्यते, अन्धः भिक्षुदस्तानानि च एकः नीलः एकः गुलाबी च अस्ति, उभयवर्णः उपलभ्यते, ततः Fatio तः Jinx यावत् सर्वे गुलाबीः सन्ति ।वर्णाः मुख्यतया वर्णानाम् आधारेण भवन्ति, अन्ते च बार्ड् गुलाबीनीलयोः संयोजनम् अपि अस्ति । समग्रतया, इदं दुष्टं नास्ति, अपि च इदं सुन्दरं सुन्दरम् अस्ति।



प्रत्येकस्य नायकस्य विशिष्टं, फेकरस्य फटियो त्वचा निम्नलिखितरूपेण अस्ति गुलाबी-नीलवर्णीयः कन्दुकः नीलवर्णीयेन स्कर्टेन सह मेलितः अस्ति । डिजाइनरस्य मते फेकरः आशास्ति यत् एषा त्वचा एआइ रोबोट् इत्यस्य सदृशं प्रभावं व्यक्तं कर्तुं शक्नोति।



नगरं प्रति प्रत्यागमनस्य क्रिया अस्ति यत् क्लॉकवर्क् अजगरेन सह क्रीडति ततः एकत्र नगरं प्रति आगच्छति । तथापि अस्य अजगरस्य आकारः पर्याप्तं भव्यं नास्ति इति अनुभूयते प्रथमदृष्ट्या मया सर्पः इति चिन्तितम् ।



तदनन्तरं ज़ीउसस्य त्वचा जेसस्य विशिष्टाकारः अस्ति यथा सत्यं वक्तुं शक्यते यत् एषः अतीव सुकृतः अस्ति तथा च अतीव जडः दृश्यते, किञ्चित् युद्धकर्तृणां राजा इव । तथा च जेसस्य मुख्यवर्णः सुवर्णवत् अधिकं अनुभूयते।



नगरक्रियायाः पुनरागमनं यत् भूमौ ५ गरजप्रभामण्डलानि उत्तिष्ठन्ति, जेस् च प्रभामण्डले नगरं प्रति आगच्छति । पूर्वसाक्षात्कारानुसारम् एषः अपि विद्युत्प्रभावः अस्ति यत् ज़ीउस् इत्यनेन दृढतया अनुरोधः कृतः ।



अथ ओनेरस्य अन्धभिक्षुचर्मः अस्ति अन्धः भिक्षुः अस्मिन् समये अधिकः आडम्बरपूर्णः, द्विभुजः, एकः गुलाबी एकः नीलः च, वेणीः अपि गुलाबीः सन्ति, आकारः च अतीव विशेषः अस्ति।



नगरं प्रति प्रत्यागमनस्य क्रिया अस्ति यत् अन्धस्य भिक्षुस्य छायाक्लोनः दृश्यते क्लोनानां मध्ये किञ्चित् अन्तरक्रियायाः अनन्तरं सः सफलतया नगरं प्रति आगच्छति । एषः विचारः अत्यन्तं विशेषः अस्ति । ओनेर् इत्यस्य एव मते एषः बेङ्गी इत्यस्य पूर्वस्य अन्धभिक्षुचर्मणा सह अन्तरक्रिया अस्ति, खलु च विचारणीयः ।



अन्ते, तत्र अधः लेन-युगलं गुमायुसी’s Jinx मूलतः गुलाबी अस्ति, यस्य शस्त्रपक्षे केवलं किञ्चित् नीलवर्णीयः अस्ति समग्रः वर्णः पूर्वस्य Valentine’s Day Jinx त्वचायाः किञ्चित् समीपे अस्ति ।



परन्तु जिन्क्सस्य नगरं प्रति प्रत्यागमनं क्रिया अपि अधिकं रोचकं भवति, किञ्चित् अन्तरक्रियायाः क्रीडायाः च अनन्तरं गुमायुसिः जिन्क्सः कुक्कुरं बाहुयुग्मे कृत्वा नगरं प्रत्यागच्छति



अन्ते केरिया इत्यस्य बार्ड् त्वचा रूपेण अत्यन्तं विचित्रः अस्ति तस्य एकमेव वैशिष्ट्यं यत् एतत् हस्ते एकं ट्राफी धारयति । तथापि केरिया पूर्वं साक्षात्कारे अवदत् यत् बड् इत्यस्य त्वचा सर्वाधिकं सुन्दरं वर्तते, अद्यापि सः अतीव सन्तुष्टः इति भाति।



केरिया अपि नगरं प्रति प्रत्यागमने बहु प्रयत्नम् अकरोत्, तस्य विषये चिन्तयन्तं लक्सं एकीकृत्य यदा बार्ड् नगरं प्रत्यागतवान् तदा सः प्रथमवारं लक्सं प्रेतरूपेण दृष्टवान्, रोदनं कुर्वन्तं लक्सं थपथपितवान्, लक्सं च उच्चपञ्चकं कृतवान् सफलतया नगरं प्रत्यागतवान् ।



सामान्यतया, अयं चॅम्पियनशिप-चर्म-समूहः कुरूपः नास्ति, परन्तु तस्य T1 इत्यनेन सह किमपि सम्बन्धः नास्ति इति भाति, विशेषतः अस्य T1’s team uniforms are black or blue, but this set of skins has more of a soul lotus feel , अधिकं चॅम्पियनशिपत्वक् अपेक्षया निश्चितचर्मश्रृङ्खला इव। अनेके नेटिजनाः अपि अवदन् यत् अस्मिन् वर्णमालायां केवलं द्वौ महिलानायकौ क्लॉकवर्क्, जिन्क्स च सुन्दरौ स्तः, अन्ये तु अत्यन्तं कुरूपौ स्तः । केचन जनाः अपि विनोदं कृतवन्तः यत् जेस् आरएनजी-त्वक् इव दृश्यते इति । केचन जनाः मन्यन्ते यत् वर्णव्यवस्था BLG इत्यस्य त्वचा एव अस्ति ।



अवश्यं, क्रीडायाः विशेषप्रभावात् न्यायं कृत्वा नगरक्रियासु पुनरागमनं कृत्वा, अद्यापि अतीव विचारणीयम् अस्ति। केवलं एतत् यत् अस्य त्वचासमूहस्य डिजाइनरः अवदत् यत् सः ८ मासान् यावत् तस्मिन् कार्यं कृतवान् इति दुःखदं यत् अधिकांशजना: एतावता दीर्घकालं यावत् तस्य उपयोगं कृत्वा सन्तुष्टाः न भवितुम् अर्हन्ति। तथापि त्वचा बहिः आगत्य अद्यापि क्रीडायां प्रभावस्य अनुभूतेः च उपरि निर्भरं भवति।



अतः, T1 चॅम्पियन स्किन्स् इत्यस्य अस्य सेट् विषये भवान् किं वक्तुम् इच्छति? भवतः किमपि क्रयणयोजना अस्ति वा ? चर्चायै टिप्पणीक्षेत्रे सन्देशं त्यक्तुं स्वागतम्।