समाचारं

आरएनजी समाप्तस्य अनन्तरं प्रतिरूपं लाइव प्रसारणं एलपीएल-टिप्पण्याः आलोचनां निरन्तरं कुर्वन् आसीत् : अस्माकं क्रीडकानां कृते सर्वदा विचित्रं घृणितम् च अभवत् ।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एलपीएल-ग्रीष्मकालीन-विभाजने आरएनजी-क्रीडाः सर्वे समाप्ताः, तेषां दुर्बल-अभिलेखस्य कारणात् तेषां एस१५-सीजनस्य पूर्वमेव सज्जता कर्तव्या, येन आरएनजी-सङ्घस्य चरमकालस्य अनुसरणं कृतवन्तः बहवः प्रशंसकाः लज्जाम् अनुभवन्ति तथा च यदा आरएनजी समाप्तः अभवत् तथा च जङ्गलरः लाइव प्रसारणार्थं गृहं प्रत्यागतवान् तदा एव सः एलपीएल-टिप्पणीकारानाम् आलोचनं क्रुद्धः अभवत्!



गे गे इत्यस्य लाइव प्रसारणस्य मूलशब्दाः एतादृशाः आसन् यत् सः लाइव् प्रसारणे अवदत् यत् एलपीएल-टिप्पणी अत्यन्तं घृणितम् अस्ति disgusting with the LPL team. , एलपीएल-दलानि अस्माकं देशवासिनः न सन्ति वा? एनआईपी तथा एलजीडी सर्वदा यिनः याङ्गः च आसीत् अधुना कोऽपि एलपीएलं न पश्यति। ०-७ एलपीएल-दलः नास्ति वा ? एलपीएल टीका एलपीएल-दलम् एतावत् घृणितम् अस्ति यत् अस्मान् एलपीएल-क्रीडकान् विरक्तं करोति ते एतेषु कृष्णवर्णीय-यातायातेषु सर्वं दिवसं प्रवृत्ताः भवन्ति।



तदनन्तरं बहवः टिप्पण्याः अभवन् यत् किं गे गे लाओ टौ कप-क्रीडायां क्रीडितुं शक्नुवन् लाओ-तौ कपस्य यातायातस्य इच्छां च कर्तुं आरएनजी-सङ्घं सम्मिलितवान् वा? एतस्याः स्थितिः विषये सः अवदत् यत् अहं वास्तवतः लाओ टौ कपस्य कोटा कृते न क्रीडितवान् अहं परिणामं प्राप्तुम् इच्छामि स्म, परन्तु परिणामं विना मम अन्यः विकल्पः नासीत् कपः मम परिश्रमं विना अन्यः विकल्पः नासीत्।



वस्तुतः अहं सम्यक् न अवगच्छामि यत् प्रतिरूपः एलपीएल-टिप्पणीकारानाम् आलोचनां कुर्वन् एव तिष्ठति किं यतोहि एलपीएल-भाष्यकाराः तस्मै एमवीपी-रूपेण मतदानं न कृतवन्तः यदा आरएनजी-इत्यनेन गतवारं लघुक्रीडायां विजयः प्राप्तः? एतादृशस्य तुच्छस्य विषये एतावत्कालं यावत् द्वेषं धारयितुं वास्तवमेव अयुक्तम् केवलं एतस्य कारणात् एलपीएल-टिप्पणीकारानाम् आकर्षणं किञ्चित् अयुक्तम् अस्ति। अवश्यं आरएनजी-प्रशिक्षकस्य शिक्षकस्य मते अनुबन्धः समाप्तः अस्ति, अतः अधुना सः एलपीएल-क्रीडकः नास्ति यदि सः अस्मिन् लाइव-प्रसारणस्य समये एलपीएल-टिप्पणीकारस्य क्रोधेन आलोचनां कृतवान् तर्हि तस्य दण्डः अधिकारीणा न दातव्यः।



अवश्यं, अस्मिन् काले आधिकारिकः एलपीएल-टिप्पणीस्तरः न्यूनः अभवत्, तथा च सत्यं यत् बहवः जनाः यिन-याङ्ग-इत्येतयोः पसन्दं कुर्वन्ति । परन्तु एषा घटना एलपीएल-क्रीडायाः लोकप्रियतायाः न्यूनतायाः कारणं नास्ति एलपीएल-क्रीडायाः लोकप्रियतायाः क्षयः केवलं तारा-क्रीडकाः परितः नास्ति इति कारणतः, क्रीडाः च द्रष्टुं उत्तमाः न सन्ति अपि च, दर्शकाः नेटिजनाः च एलपीएल-टिप्पण्याः आलोचनां यथा इच्छन्ति तथा कर्तुं शक्नुवन्ति, परन्तु गे गे वस्तुतः योग्यः नास्ति, यतः गे गे इत्यस्य मूल्याङ्कनं व्यक्तिगतपक्षपातेन भवति, तस्य मुखात् आगच्छति चेत् तस्य स्वादः परिवर्तते।



वस्तुतः अहम् अस्मिन् समये बहु धनं अर्जितवान् यद्यपि मम परिणामः नासीत् तथापि अहं पुनः लाइव प्रसारणकक्षे अस्मि and continue to be an anchor अहं लोकप्रियतां यातायातस्य च प्राप्तुं LPL इत्यस्य उपयोगं करोमि , भविष्ये अद्यापि प्रतीक्षा कर्तुं बहुकालः अस्ति। इदं केवलं यत् इदानीं प्रतिष्ठा एतावता दुष्टा अस्ति, ताडयन्ति भाष्यकाराः, व्यङ्ग्यात्मकाः सङ्गणकस्य सहचराः च यदि गे झू वास्तवमेव भागं गृह्णन्ति तर्हि सम्भवतः विवादं जनयिष्यति।

अतः, लाइवप्रसारणभाषणानां अस्याः तरङ्गस्य विषये भवतः किमपि वक्तुं अस्ति वा ? चर्चायै टिप्पणीक्षेत्रे सन्देशं त्यक्तुं स्वागतम्।