समाचारं

११० वर्षाणाम् अनन्तरं ओलम्पिक-आतिशबाजीद्वारा शान्तिपूर्णं ध्यानम्

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस् ओलम्पिकक्रीडायाः उद्घाटनेन वैश्विकं ध्यानं आकर्षितम् । ओलम्पिकक्रीडा सर्वदा शान्तिस्य पएन् इति गण्यते, पेरिस् ओलम्पिकग्रामे "ओलम्पिकयुद्धविरामप्राचीरः" अपि अस्ति । कतिपयदिनानि पूर्वं शतशः क्रीडकप्रतिनिधिभिः अत्र आह्वानं कृतम् - "शान्तिं अवसरं ददातु" इति ।
पेरिस्-नगरस्य अलङ्कारं कृत्वा पञ्च-वलय-चिह्नस्य अन्तर्गतं युद्धं शान्तिं च चिन्तयितुं शक्नुथ । परन्तु अद्यापि कति जनाः ११० वर्षपूर्वं जुलै-मासस्य २८ दिनाङ्कं स्मर्यन्ते ?
अस्मिन् दिने प्रथमविश्वयुद्धं आधिकारिकतया प्रारब्धम् ।

पत्राणां पतने पूर्वं विजयः"दुर्विचारः" इति
इतिहासस्य पतनम् प्रायः क्षणमात्रेण भवति ।
१९१४ तमे वर्षे जूनमासस्य २८ दिनाङ्के साराजेवो-नगरे गोलीकाण्डेन अन्तर्राष्ट्रीयस्थितिः भृशं दुर्गता अभवत् । एकमासपश्चात् प्रथमविश्वयुद्धं आधिकारिकतया प्रारब्धम्, शान्तिः च आकस्मिकः समाप्तः । कैसर विल्हेल्म द्वितीयः अभियाने सैनिकेभ्यः प्रतिज्ञां कृतवान् यत् "पत्राणां पतने पूर्वं भवन्तः विजयेन आगमिष्यन्ति" इति ।
न केवलं बर्लिन-नगरं, अपितु मास्को-पेरिस्-वियना-नगरेषु सेनापतयः अपि "शीघ्रविजयस्य" प्रतीक्षां कुर्वन्ति स्म, फ्रांको-प्रशिया-युद्धस्य अथवा रूस-जापान-युद्धस्य शैल्यां प्रमुखं निर्णायकं युद्धं योजनां कुर्वन्ति स्म परन्तु मृत्यु-आतङ्क-पूर्णं युद्धं चतुर्वर्षेभ्यः अधिकं यावत् चलति स्म ।
प्रथमं विश्वयुद्धं मानवजातेः कृते परीक्षाप्रश्नः आसीत्, परन्तु विगत ११० वर्षेषु मानवजातिः युद्धानां, संघर्षाणां च पुनरावृत्तिः कथं परिहरितव्या इति विषये सन्तोषजनकं उत्तरं दातुं न शक्तवती परिणामः अस्ति यत् मानवजातिः युद्धस्य, सम्मुखीकरणस्य च समाप्तिम् कर्तुं शक्नोति परन्तु तस्य मूलकारणं निवारयितुं न शक्नोति, केवलं पुनः पुनः प्रहारं कर्तुं शक्नोति
प्रथमविश्वयुद्धस्य अनन्तरं अन्यत् अधिकं क्रूरं विश्वयुद्धम् अभवत् । द्वितीयविश्वयुद्धानन्तरं यद्यपि अग्रे विश्वयुद्धं नासीत् तथापि स्थानीययुद्धानि, प्रॉक्सीयुद्धानि च क्रमेण अभवन्, येन विश्वस्य अपि हानिः अभवत् । कुञ्जी अस्ति यत् वर्चस्ववादीः देशाः पूर्वापेक्षया भौतिकरूपेण मनोवैज्ञानिकरूपेण च युद्धाय अधिकं सज्जाः दृश्यन्ते। भवान् न अवलोकितवान् स्यात् यत् ४० वर्षीयं वैश्विकं शीतयुद्धं एकदा सर्वेषु मानवजातेषु परमाणुशीतकालस्य छायाम् अयच्छत्, तथा च वर्तमानकाले अमेरिका-देशे पश्चिमे च उद्भूतः "नवीनः शीतयुद्धः" प्रतिप्रवाहः अपि उपलब्धयः विदारयितुं प्रयतते | वैश्वीकरणस्य ३० वर्षाणां खण्डेषु।
"इतिहासस्य दर्पणरूपेण ग्रहणं" सुलभं नास्ति, कदाचित् अत्यन्तं कठिनमपि भवति इति द्रष्टुं शक्यते ।
प्रथमविश्वयुद्धं दीर्घकालं यावत् रक्तरंजितं वैश्विकयुद्धम् आसीत्, तेषु सर्वेषु प्रमुखेषु यूरोपीयदेशेषु पाश्चात्यसभ्यतायां जनानां विश्वासः महतीं हानिः अभवत्, मानवीयतर्कः अपि गम्भीररूपेण कम्पितः समस्या एषा यत् यद्यपि भयंकरः वेदना जनानां हृदयं आघातं कर्तुं पर्याप्तं भवति तथापि कदाचित् अज्ञाताः उच्चस्तरीयाः निर्णयाः संस्मरणग्रन्थानां प्रकाशनेन, सञ्चिकानां वर्गीकरणेन च रहस्यं न भवन्ति, अपितु प्रथमलोकात् के पाठाः ज्ञातव्याः इति युद्धम् अद्यापि अस्पष्टम् अस्ति।
किमर्थं शान्तिः सहसा समाप्तः ?
प्रथमविश्वयुद्धस्य त्रासदी अनेकेषां इतिहासकारानाम् अन्तर्राष्ट्रीयसम्बन्धसिद्धान्तकारानाञ्च ध्यानं आकर्षितवती, अस्मिन् विषये प्रतिष्ठितानां मोनोग्राफानां समूहस्य पश्चात् समूहस्य प्रकाशनं च अभवत् १९१४ तमे वर्षे "शान्तिः किमर्थं आकस्मिकः समाप्तः" इति विषये सामान्यतया द्वौ मतौ स्तः, भविष्यत्पुस्तकैः के पाठाः ज्ञातव्याः इति ।
प्रथमं मतं यत् युद्धस्य प्रारम्भस्य उत्तरदायी सर्वाणि प्रमुखशक्तयः सन्ति ।
यद्यपि ब्रिटेन-जर्मनी-देशयोः शक्तिः वैचारिकसङ्घर्षः च प्रथमविश्वयुद्धस्य प्रारम्भं जनयति इति महत्त्वपूर्णः सूचकः आसीत् तथापि तत् कथमपि एकमात्रं महत्त्वपूर्णं कारकं नासीत्, युद्धस्य प्रेरकः अपि नासीत् युद्धस्य आग्रहः यः आसन्नः अपरिवर्तनीयः च अस्ति, परस्परं ताडयन्तः द्वन्द्वं प्रसारयन्ति च गठबन्धनप्रतिबद्धताः, स्वस्य परिणामान् लभते इति उच्छ्रितः राष्ट्रवादः, जर्मनीदेशस्य ज़ार-रूसस्य निरन्तरयुद्धक्षमतायाः भयं च, ये सर्वे हत्यां कोणे एव कृतवन्तः यूरोपः अन्ततः " कोऽपि देशः पूर्णयुद्धं न इच्छति " इति रूपेण विकसितः भवति ।
यथा युद्धस्य आरम्भे ब्रिटिश-कोषस्य कुलपतिः, अनन्तरं वर्साय-शान्तिसम्मेलने ब्रिटिश-प्रधानमन्त्री च लॉयड् जार्जः अवदत् यत्, "देशाः युद्धस्य कगारात् क्वथने कड़ाहीयां स्खलिताः" इति ब्रिटिश-इतिहासकारः क्रिस्टोफर क्लार्कः प्रथमविश्वयुद्धस्य प्रारम्भात् पूर्वं विभिन्नेषु देशेषु नीतिनिर्मातृणां विविधनिर्णयानां वर्णनार्थं "निद्रागमनम्" इति पदस्य अपि प्रयोगं कृतवान्, तथा च ते सर्वे तत्कालीनस्य यूरोपस्य साधारणराजनैतिकसंस्कृतेः सामरिकमनोविज्ञानात् च उत्पन्नाः इति दर्शितवान् एकस्मिन् शब्दे युद्धं सर्वैः देशैः मञ्चितं दुःखदघटना आसीत्, न तु केवलं जर्मनीदेशेन कृतः अपराधः ।
द्वितीयं मतं यत् युद्धस्य प्रारम्भस्य अधिकांशं उत्तरदायित्वं जर्मनीदेशः एव वहति ।
जर्मन-इतिहासकारस्य फ्रिट्ज् फिशर् इत्यस्य मते जर्मनी-देशस्य युद्धे प्रवेशस्य कारणं न तु तस्य भंगुरस्य लापरवाहस्य च मित्रराष्ट्रस्य आस्ट्रिया-हङ्गरी-साम्राज्यस्य सम्बद्धतायाः कारणात्, न च अतिशयेन भयभीतायाः कारणात्, परितः सति "निवारकयुद्धं" आरब्धव्यम् इति कारणतः विदेशीयशत्रुभिः । यावत् युद्धस्य उत्पत्तिः अस्ति तावत् द्वयोः विश्वयुद्धयोः मध्ये कोऽपि अन्तरः नास्ति । यदि अन्येषां देशानाम् युद्धस्य प्रारम्भस्य किमपि प्रमुखं दायित्वं वर्तते तर्हि तेषां कृते जर्मनीदेशं "अपर्याप्तरूपेण" "पूर्वमेव" जर्मनीदेशं दृढतया निवारयितुं असफलाः अभवन् रूसदेशः औपचारिकरूपेण गठबन्धनं करोति । अवश्यं, एतादृशं दायित्वं नैतिकं वा कानूनी वा अन्यायं अपराधबोधं च न अपितु सर्वोत्तमरूपेण निर्णयदोषः एव ।
तस्य अर्थः न भवति"थुसिडाइड्स जाल" ।
बहुवारं, केचन जनाः "इतिहासस्य सम्मुखीभवन्ति", वास्तवतः पाठं ज्ञातुम् इच्छन्ति न, परन्तु पूर्वमेव कृतानां निर्णयानां पॅकेजिंग् कारणानि अन्विष्यन्ते ।
शताधिकवर्षेभ्यः उपर्युक्तयोः मतयोः अनन्तविमर्शः भवति । यदा कदापि प्रमुखशक्तयोः सम्बन्धाः पुनः तनावपूर्णाः भविष्यन्ति तदा वादविवादः अधिकः तीव्रः भविष्यति, यत्र प्रत्येकं प्रतिभागी प्रथमविश्वयुद्धस्य इतिहासात् स्वमतानाम् समर्थनार्थं प्रमाणानि अन्वेष्टुं यथाशक्ति प्रयतते विगतकेषु वर्षेषु अमेरिका-पाश्चात्य-नीति-शिक्षण-क्षेत्रेषु केचन जनाः अद्यत्वे चीन-देशः १९१४ तमे वर्षे जर्मनी-देशस्य "सदृशः" अस्ति वा, चीन-अमेरिका-सम्बन्धः च मध्ये सम्बन्धानां "पुनरावृत्तिः" भविष्यति वा इति विषये तुलनां तुलनां च कुर्वन्ति तस्मिन् समये जर्मनी-देशः, ब्रिटेन-देशः च ।
वयं चीनदेशीयाः सामान्यतया अस्य सम्बन्धस्य अमूर्ततां जानीमः, परन्तु वयं तथैव धैर्यपूर्वकं अवलोकयितुं शक्नुमः ।
वस्तुतः प्रथमविश्वयुद्धं अद्यत्वे प्रमुखशक्तयोः सम्बन्धस्य मापनार्थं प्रयुक्तः एकमात्रः "दर्पणः" नास्ति केचन जनाः अद्यतनस्य चीन-अमेरिका-सम्बन्धस्य रूपकरूपेण अपि उपयुञ्जते "थुसिडाइड्स"। थुसिडाइड्स् इत्यस्य मते प्राचीनग्रीकयुद्धानां मूलं एथेन्स-नगरस्य उदयस्य स्पार्टा-देशस्य भयम् आसीत् । अमेरिकादेशः कदापि स्वस्य विदेशनीतिः स्वस्य आधिपत्यं निर्वाहयितुम् इति स्वीकुर्वितुं न भीतः अतः वर्तमानस्य चीन-अमेरिका-सम्बन्धेषु एतत् तर्कं प्रयोजयति परन्तु समस्या अस्ति यत् राजनैतिकव्यवस्थायाः वर्णनं कुर्वन् अमेरिकादेशः चीनदेशस्य तुलनां स्पार्टा-देशेन सह करोति, एथेन्स् इति स्वं च चिन्तयति । चीनदेशस्य तुलना एथेन्स-नगरस्य वा स्पार्टा-देशस्य वा अमेरिका-देशस्य कृते अत्यन्तं विषमम् इति वक्तुं शक्यते ।
ये चीनविरोधीनीतीनां प्रचारार्थं इतिहासस्य उपयोगं कर्तुं प्रयतन्ते तेषां कृते प्रथमं विश्वयुद्धं स्पष्टतया उत्तमं सामग्री अस्ति । एतेषां जनानां दृष्टौ यदि वयं प्रथमविश्वयुद्धात् पूर्वं ब्रिटेन-जर्मनी-देशयोः उपमाम् उपयुञ्ज्महे तर्हि तादात्म्यम् " ।विक्षेपः"चीनस्य समस्या तथाकथितस्य "नवशीतयुद्धस्य" प्रकोपस्य पूर्णं उत्तरदायित्वं अपि अवश्यं वहति; अमेरिका चीनस्य नियन्त्रणे केवलम् एकां त्रुटिं कर्तुं शक्नोति, अर्थात् तस्य निरोधस्य मनोवृत्तिः पर्याप्तं दृढं नास्ति तथा च बृहत् यष्टिः धारयति सः पर्याप्तं बलवान् नास्ति।
पीता घण्टा नश्यति, टाइल् कड़ाही च गर्जति। वाशिङ्गटन-नगरे, ब्रुसेल्स्-नगरे, अन्येषु च बह्वीषु महान् पाश्चात्यराजधानीषु युद्धस्य प्रचण्ड-प्रकोपे ये बहवः सत्याः पाठाः प्रकाशिताः, ते बहवः परित्यक्ताः अद्यपर्यन्तं संकटस्य परं संकटं न केवलं नीतिनिर्मातृणां अधिकं सजगं कर्तुं असफलं जातम्, अपितु तेभ्यः "इच्छया संकटं सृजितुं, संकटं कदापि नियन्त्रयितुं च शक्नुवन्ति" इति अन्धविश्वासं दत्तवान्
यथा बाइडेन् प्रशासनं, यत् एकतः "स्पर्धायाः समये स्पर्धां कर्तुं, यदा सम्मुखीकरणस्य आवश्यकता भवति तदा सम्मुखीभवति" इति दावान् करोति, अपरतः "चीन-अमेरिका-सम्बन्धानां पटरीतः पतनं न भवतु" इति दावान् करोति, तथैव बहुवारं सृष्टवान् विशालाः जोखिमाः ये दक्षिणचीनसागरे ताइवानजलसन्धिषु च द्वन्द्वान् प्रेरयितुं शक्नुवन्ति। तेषु दुष्टतमाः अद्यापि युक्रेनशैल्याः "सीमितसङ्घर्षे" चीनदेशं पराजयितुं कल्पनां कुर्वन्ति ।
प्रथमविश्वयुद्धस्य इतिहासे गभीरं गत्वा द्रष्टुं न कठिनं यत् अतीव कठिनं जटिलं च गठबन्धनं न केवलं विग्रहस्य ज्वालानां शीघ्रं प्रसारं कर्तुं शक्नोति, अपितु सर्पिलरूपेण तनावं तीव्रं करिष्यति, येन तत् सुलभं भविष्यति विग्रहज्वालाः प्रज्वलितव्याः इति। परन्तु यूरोपे वा एशिया-प्रशांतदेशे वा अद्य अमेरिकादेशः स्वस्य सुरक्षाप्रतिबद्धतां अधिकं कठोरं बहुपक्षीयं च कर्तुं "गठबन्धन-आधुनिकीकरणस्य" बैनरस्य उपयोगं कुर्वन् अस्ति
बाइडेन् प्रशासनस्य सत्तां प्राप्तस्य समयात् एशिया-प्रशान्तसागरे वाशिङ्गटनस्य नूतना बहुपक्षीयसुरक्षावास्तुकला अमेरिका, जापान, भारत, तथा आस्ट्रेलिया, अमेरिका, जापान, आस्ट्रेलिया, तथा च इत्यादिभिः शब्दैः जनान् भ्रमितुं यावत् अभवत् फिलिपिन्स, ऑस्ट्रेलिया, यूनाइटेड् किङ्ग्डम्, तथा अमेरिका, अमेरिका, जापान, दक्षिणकोरिया च, तथा च अमेरिका, जापान, आस्ट्रेलिया च संयोजनानि सामान्यतया निरन्तरं प्रवर्तन्ते, तथा च जापान, दक्षिणकोरिया, ऑस्ट्रेलिया तथा... न्यूजीलैण्ड्-देशः अपि वर्षद्वयं यावत् क्रमशः नाटो-शिखरसम्मेलनेषु भागं गृहीतवान् अस्ति । गठबन्धनेषु आधारितः अमेरिकी "भारत-प्रशांत-रणनीतिः" भूगोलस्य स्वाभाविकं पृथक्करणं भङ्गं कृत्वा यूरेशियन-महाद्वीपस्य द्वयोः अन्तयोः "बृहत् चूर्ण-पिल्ला" इति परिणतुं प्रयतते
नहि "ऐतिहासिक दैवम्
"अनुभवः इतिहासः च यत् पाठयति तत् अस्ति यत् देशाः सर्वकाराश्च इतिहासात् कदापि किमपि पाठं न ज्ञातवन्तः, तेषां कृते यत् पाठं ज्ञातव्यं तस्य आधारेण कार्यं न करिष्यन्ति।
यथा हेगेल् उक्तवान्। अटलाण्टिकस्य उभयतः प्रथमविश्वयुद्धस्य विषये वर्तमानविमर्शाः उष्णाः तीक्ष्णाः च प्रतीयन्ते, परन्तु विवरणं संकीर्णबुद्धिभिः पूर्वाग्रहैः स्वार्थीभ्रमैः च परिपूर्णम् अस्ति
इतिहासं पश्यन् प्रथमं विश्वयुद्धं ब्रिटेन-जर्मनी-देशयोः तथाकथितस्य "उदयपतनयोः" समये अभवत् । परन्तु मित्रशक्तयोः केन्द्रशक्तयोः च युद्धस्य आगमनस्य कारणं न आसीत् यत् ब्रिटेन-जर्मनीयोः विरोधः एतावत् तीव्रः आसीत् यत् तस्य सामञ्जस्यं कर्तुं न शक्यते स्म अस्मिन् विषये प्रथमविश्वयुद्धस्य प्रारम्भः प्रमुखशक्तीनां मध्ये सत्ताहस्तांतरणस्य परिणामः इति न गणनीयः स्यात्, किं पुनः प्रमुखशक्तयः उदयः यः निश्चितरूपेण युद्धं जनयिष्यति
एकस्मिन् शब्दे प्रथमविश्वयुद्धस्य उत्पत्तिं प्रयुज्य "महाशक्तेः उदयः अनिवार्यतया युद्धं जनयिष्यति" इति तर्कयितुं तथा च वर्तमानस्य चीन-अमेरिका-सम्बन्धानां दूरगामी तुलनां कर्तुं ११० वर्षपूर्वस्य आङ्ग्ल-जर्मन-सम्बन्धस्य उपयोगं कृत्वा सहितुं न शक्नोति संवीक्षणम् ।
प्रथमविश्वयुद्धात् अस्माभिः यत् महत्त्वपूर्णं पाठं ज्ञातव्यं तत् अस्ति यत् अस्माभिः कदापि गैरजिम्मेदाराः निधनवादिनः न भवेयुः, इतिहासात् शिक्षणस्य आडम्बरेण अपि तानि एव त्रुटयः पुनः न कर्तव्यानि। प्रथमविश्वयुद्धस्य आरम्भात् पूर्वं बर्लिन-वियना-मास्को-पेरिस्-नगरयोः नीतिनिर्मातारः सर्वे मन्यन्ते स्म यत् स्वदेशेषु "अनिष्टयुद्धं" आलिंगयितुं अन्यः विकल्पः नास्ति इति । वर्तमानपश्चिमे विशेषतः अमेरिकादेशे प्रथमविश्वयुद्धात् पूर्वं इतिहासः पुनः प्रादुर्भवति, नूतनं विश्वयुद्धं च अपरिहार्यं इति वकालतम् कुर्वन्तः एतादृशं निधनवादं प्रवर्तयन्ति इति कतिचन जनाः सन्ति तेषां कृते इतिहासस्य बहुधा उल्लेखः न तु सर्वे देशाः विशेषतः प्रमुखशक्तयः तस्मात् पाठं ज्ञात्वा युद्धं परिहरन्ति इति आशां कर्तुं, अपितु एतादृशं वातावरणं निर्मातुं यत् युद्धं सर्वदा मानवीयइच्छाविरुद्धं आगमिष्यति इति।
युद्धं कथमपि अपरिहार्यं नासीत्, तदा वा इदानीं वा। युद्धं इतिहासस्य मानवजातेः च दैवं न भवति, अपितु कतिपयानां जनानां गैरजिम्मेदारिकं चयनं एव। इतिहासस्य त्रुटयः पुनः कदापि न करिष्यामः इति विश्वासः अस्माकं कृते कारणम् अस्ति ।
११० वर्षपूर्वस्य तुलने वैश्विकस्तरस्य राजनैतिकप्रगतिः कूर्दनैः विकसिता अस्ति पूर्वं विकासशीलदेशानां चीनस्य च सामूहिक उदयः विश्वमञ्चस्य केन्द्रस्य अधिकाधिकं समीपे भवितुं अन्तर्राष्ट्रीयकार्याणां जनानां दृष्टिकोणे, निबन्धने च नूतनाः अवधारणाः नूतनाः चिन्ताः च प्रविष्टाः। इतिहासस्य पूर्वकालात् अस्माकं काले शान्तिं स्थापयितुं अनुकूलाः कारकाः अधिकाः सन्ति । शान्तिः विकासः च कालस्य विषयाः एव तिष्ठन्ति। सर्वेषां मानवजातीनां कृते शान्तिप्रकाशं जीवितं स्थापयितुं अस्माकं कर्तव्यं, वयं अवश्यमेव सफलाः भविष्यामः।

पाठ/झियाओ हे (नूतनयुगस्य चीनीयलक्षणैः सह समाजवादस्य विषये शी जिनपिङ्गविचारस्य शोधकेन्द्रे, चीनीसामाजिकविज्ञानस्य अकादमीयां शोधकेन्द्रे, राष्ट्रियवैश्विकरणनीतिचिन्तनटङ्के शोधकर्तारः च

सम्पादक/शान यु

सम्पादक/श्वेत पुस्तक, कियान्लि

चित्रस्रोत/जालम्



पुनः ट्वीट् कुर्वन्तु, टिप्पणीं कुर्वन्तु, पसन्दं कुर्वन्तु, पश्यन्तः, व्यवस्थां कुर्वन्तु?