समाचारं

'डच् ट्रम्प' : तुर्किए इजरायल्-आक्रमणस्य धमकीम् अयच्छत्, तस्मात् नाटो-संस्थायाः बहिः निष्कासनं कर्तव्यम्

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तुर्कीदेशस्य राष्ट्रपतिः एर्दोगान् इत्यनेन तुर्कीसैनिकाः इजरायल्-देशं प्रविष्टुं शक्नुवन्ति इति टिप्पणीं कृत्वा जुलै-मासस्य २९ दिनाङ्के "डच्-ट्रम्पः" इति नाम्ना प्रसिद्धः डच्-देशस्य सुदूरदक्षिणपक्षीय-लोकप्रियः गेर्ट् वाइल्डर्स्-इत्यनेन "तुर्की-नगरं नाटो-नगरात् बहिः निष्कासयतु" इति उक्तम्

रायटर्-पत्रिकायाः ​​अनुसारं ब्लूमबर्ग्-संस्थायाः २९ जुलै-दिनाङ्के एर्दोगान्-इत्यनेन २८ दिनाङ्के देशस्य रक्षा-उद्योगस्य प्रशंसायां भाषणे प्रचलतः प्यालेस्टिनी-इजरायल-सङ्घर्षस्य उल्लेखः कृतः इति वृत्तान्तः एर्दोगान् अवदत् यत् यदि तुर्किये इत्यस्य सैन्यउद्योगः सुदृढः भवति तर्हि प्यालेस्टाइनदेशः इजरायल्-देशेन आक्रमणं न करिष्यति इति । यथा तुर्कीशक्तिः काराबाख-लीबिया-देशयोः गतवती, तथैव तुर्की-देशः इजरायल्-देशस्य अपि तथैव कर्तुं शक्नोति ।

एर्दोगान् इत्यस्य टिप्पण्याः प्रतिक्रियारूपेण वाइल्डर्स् सामाजिकमञ्चेषु घोररूपेण आलोचितवान् यत्, "इस्लामिक-फासिस्ट् एर्दोगान् इजरायल्-देशे आक्रमणस्य धमकीम् अयच्छत् । अयं वयस्कः सर्वथा उन्मत्तः अस्ति । तुर्की-देशः नाटो-देशात् बहिः निष्कासितः भवेत्

२०२३ तमे वर्षे नेदरलैण्ड्देशे सामान्यनिर्वाचने विल्डर्स् इत्यस्य नेतृत्वे फ्रीडम पार्टी (PVV) प्रतिनिधिसभायाः १५० आसनेषु ३७ आसनानि जित्वा प्रतिनिधिसभायाः बृहत्तमः दलः अभवत् यद्यपि सः क बहुमतं आसनानि, तत् बहिः जगति "आश्चर्यजनक" निर्वाचनविजयः इति मन्यते स्म । तदनन्तरं लिबरल् पार्टी रुट्टे इत्यस्य केन्द्रदक्षिणपक्षीयेन पीपुल्स् पार्टी फ़ॉर् फ्रीडम् एण्ड् डेमोक्रेसी (VVD) इत्यनेन सह गठबन्धनसर्वकारस्य निर्माणं कर्तुं आरब्धवान्, यस्य निर्वाचने तुल्यकालिकरूपेण बहुसंख्यायां मतं प्राप्तम्, तथैव केन्द्रवादी न्यू सोशल कॉन्ट्रैक्ट् पार्टी (NSC) इत्यनेन सह तथा कृषकदलम् (BBB) ​​वार्तालापं कुर्वन्ति।

परन्तु पाश्चात्यमुख्यधारामाध्यमेन दक्षिणपक्षीयलोकप्रियदलरूपेण वर्गीकृतस्य स्वतन्त्रतापक्षस्य (PVV) तस्य नेता विल्डर्स् इत्यस्य च विचाराः नेदरलैण्ड्देशस्य मुख्यधाराराजनैतिकदलेभ्यः मान्यतां प्राप्तुं कठिनाः सन्ति, तथा च गठनार्थं वार्तालापः सर्वकारेण बहवः विवर्ताः अभवन् । सर्वकारस्य निर्माणस्य सुविधायै विल्डर्स् प्रधानमन्त्रीत्वं त्यक्तवान् ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।