समाचारं

अमेरिकीमाध्यमाः : "अमेरिकनध्वजः संयुक्तराज्ये निर्मितः" इति नियमं कृत्वा विधेयकं काङ्ग्रेस-पक्षे पारितम्, अस्मिन् सप्ताहे बाइडेन् तस्य कानूनरूपेण हस्ताक्षरं कर्तुं निश्चितः अस्ति

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] अमेरिकन ब्रॉडकास्टिंग् कार्पोरेशन (ABC) इत्यस्य २९ जुलै दिनाङ्के प्रतिवेदनानुसारं "सर्व-अमेरिकन फ्लैग् एक्ट्" अमेरिकी-काङ्ग्रेसेन पारितः अस्ति, अमेरिकी-राष्ट्रपतिः बाइडेन् अगस्त-मासस्य १ दिनाङ्के विधेयकस्य कानूनरूपेण हस्ताक्षरं करिष्यति इति अपेक्षा अस्ति . अस्मिन् विधेयकेन अमेरिकीसर्वकारेण क्रीताः अमेरिकनध्वजाः अमेरिकादेशे एव निर्मिताः भवेयुः इति अपेक्षा अस्ति । समाचारानुसारं अमेरिकादेशेन विदेशेभ्यः बहुसंख्याकाः अमेरिकनध्वजाः आयाताः, येषु अधिकांशः चीनदेशे निर्मितः अस्ति ।

अमेरिकी-माध्यमेषु “अल्-अमेरिकन-ध्वज-अधिनियमः” अमेरिकी-काङ्ग्रेस-पक्षेण पारितः इति ज्ञातम् ।

समाचारानुसारं "सर्व अमेरिकनध्वजकानूनम्" संघीयसर्वकारेण क्रीताः अमेरिकनध्वजाः शतप्रतिशतम् अमेरिकनसामग्रीभिः निर्मिताः भवेयुः, तेषां निर्माणं पूर्णतया संयुक्तराज्यसंस्थायाः अन्तः एव भवितुमर्हति इति अपेक्षा अस्ति समाचारानुसारं रिपब्लिकनपक्षस्य सिनेटरः सुसान कोलिन्स्, डेमोक्रेटिकपक्षस्य सिनेटरः शेरोड् ब्राउन च, ये अस्य विधानस्य प्रचारं कृतवन्तः, अमेरिकनध्वजस्य अर्थस्य सम्मानार्थं संघीयसर्वकारेण केवलं तेषां ध्वजानां उपयोगः करणीयः इति उक्तवन्तौ ये सम्पूर्णतया अमेरिकादेशे निर्मिताः सन्ति। "डाकघरेषु, सैन्यकेन्द्रेषु, पुनः डोवरवायुसेनास्थानकं प्रति निर्यातितानां चिताणां उपरि दुःखदरूपेण आच्छादिताः अमेरिकनध्वजाः सम्पूर्णतया अमेरिकनकर्मचारिभिः न निर्मिताः इति मां उन्मत्तं करोति" इति ब्राउनः अवदत्

कोलिन्स् ब्राउन् च अमेरिकनध्वजस्य निर्माणार्थं अमेरिकादेशे कतिपयवर्षेभ्यः धक्कायन्ते इति एबीसी-संस्थायाः सूचना अस्ति । पूर्वं अपि एतादृशं विधेयकं सिनेट्-समित्या पारितम् आसीत् किन्तु सदने अवरुद्धम् । प्रतिवेदने उक्तं यत् २०१७ तमे वर्षे अमेरिकादेशेन प्रायः एककोटिः अमेरिकनध्वजाः आयाताः, येषु ९९.५% चीनदेशात् आगताः । प्रायः एककोटि अमेरिकनध्वजेषु अमेरिकादेशे आयाताः सर्वे अमेरिकनध्वजाः सन्ति, न केवलं संघीयसर्वकारेण क्रीताः ।

"सर्व-अमेरिकन-ध्वज-अधिनियमस्य" विषये अमेरिकन-जालस्थानां मिश्रित-समीक्षाः सन्ति । केचन जनाः "Made in the USA" इति अमेरिकनध्वजस्य उपयोगस्य स्थाने "Made in the USA" इति अमेरिकनध्वजस्य समर्थनं कुर्वन्ति । अपरपक्षे केचन अमेरिकन-जालकाराः "मूल्यवृद्धेः, आपूर्ति-अभावस्य च विषये सावधानाः भवन्तु" इति चेतवन्तः । केचन अमेरिकन-जालकाराः अपि सन्ति ये एतादृशेषु विषयेषु ऊर्जायाः व्ययः न कर्तव्यः इति मन्यन्ते । कश्चन अवदत् यत् "जगति बहु किमपि प्रचलति, परन्तु भवन्तः एतादृशेषु बाल्यविषयेषु स्वसमयं व्यययितुम् इच्छन्ति" इति केचन नेटिजनाः सन्देशं त्यक्तवन्तः यत् "मनुष्य, अहम् एतस्मात् अधिकं महत्त्वपूर्णं विषयं चिन्तयितुं शक्नोमि" इति।