समाचारं

इजरायलस्य प्रतिकारात्मककार्याणि दमनार्थं अमेरिकादेशः अग्रणीः इति प्रकाशितः अस्ति : लेबनानराजधानीयां बमप्रहारं न कुर्वन्तु

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् वाङ्ग कैवेन्] गोलान-उच्चस्थले आक्रमणेन इजरायल-सुरक्षामन्त्रिमण्डलेन च प्रतिशोधस्य अधिकृततायाः कारणात् इजरायल-लेबनान-हिजबुल-योः मध्ये तनावः अन्तिमेषु दिनेषु तीव्ररूपेण वर्धितः, येन बहिः जगतः द्वन्द्वस्य वर्धनस्य विषये प्रबलचिन्ता उत्पन्ना अस्ति तथा च पूर्णपरिमाणस्य युद्धस्य प्रारम्भः अपि .

रायटर्स् इत्यनेन विषये परिचितानाम् पञ्चानां जनानां उद्धृत्य २९ जुलै दिनाङ्के उक्तं यत् अमेरिकादेशः लेबनानराजधानी बेरूत-नगरे अथवा प्रमुख-नागरिक-अन्तर्गत-संरचनायाः उपरि आक्रमणं न कर्तुं कूटनीतिक-अभियानस्य नेतृत्वं कुर्वन् अस्ति तथा च इजरायल्-देशयोः मध्ये पूर्ण-परिमाणस्य युद्धस्य प्रारम्भं परिहरितुं प्रयतते ईरानी-समर्थितः लेबनान-हिजबुल-सङ्घः ।

जुलैमासस्य २७ दिनाङ्के स्थानीयसमये इजरायल्-आधिपत्यं प्राप्ते गोलान्-उच्चस्थाने रॉकेट्-आक्रमणं जातम्, यत्र रॉकेट्-आक्रमणं कृत्वा १२ जनाः मृताः ।

आक्रमणानन्तरं लेबनानदेशस्य हिजबुल-सङ्घः एकं वक्तव्यं प्रकाशितवान् यत् तस्य "एतया घटनायाः सह सर्वथा किमपि सम्बन्धः नास्ति" इति । इजरायल्-देशः आग्रहं कृतवान् यत् एतत् आक्रमणं "हिज्बुल-आतङ्कवादी-सङ्गठनेन कृतम्" इति । इजरायलस्य प्रधानमन्त्री नेतन्याहू तस्मिन् दिने चेतावनीम् अयच्छत् यत् लेबनानदेशस्य हिजबुलसशस्त्रसेनाः “अपूर्वं महत् मूल्यं” दास्यन्ति इति ।

स्थानीयसमये जुलैमासस्य २८ दिनाङ्के इजरायलसुरक्षामन्त्रिमण्डलेन नेतन्याहू, इजरायलस्य रक्षामन्त्री गलान्टे च लेबनानदेशस्य हिजबुलसशस्त्रसेनानां विरुद्धं सैन्यप्रहारं कर्तुं अधिकृतं कृतम्

रायटर्-पत्रिकायाः ​​उद्धृतानां पञ्चस्रोतानां मध्ये लेबनान-ईरानी-अधिकारिणः, मध्यपूर्व-यूरोपीय-राजनयिकाः च सन्ति, ये विगत-दिनेषु वार्तालापेषु भागं गृहीतवन्तः वा स्थितिविषये अवगताः वा सन्ति

उच्चगतियुक्तः अमेरिकी-कूटनीतिक-अभियानः इजरायलस्य प्रतिक्रियां बाधितुं केन्द्रितः अस्ति इति एते स्रोताः अवदन्, इजरायल्-देशं सघनजनसंख्यायुक्तं बेरूत-नगरं, बेरूत-देशस्य दक्षिण-उपनगरं यत् लेबनान-हिजबुल-सङ्घस्य दुर्गं भवति, विमानस्थानक-सेतु-इत्यादीनि महत्त्वपूर्ण-अन्तर्निर्मित-संरचनानां च लक्ष्यं न कर्तुं आग्रहं कुर्वन्ति |.

लेबनानसंसदस्य उपसभापतिः एलियास बौ साबः रायटर् इत्यस्मै अवदत् यत् २७ दिनाङ्के गोलान्-उच्चस्थले आक्रमणात् आरभ्य सः अमेरिकीमध्यस्थस्य बाइडेन्-नगरस्य वरिष्ठसल्लाहकारस्य च अमोस् होच्स्टीन् इत्यनेन सह सम्पर्कं कृतवान् अस्ति। साबः अवदत् यत् इजरायल् बेरूत-नगरस्य परिसरेषु च हानिम् न कृत्वा गम्भीर-उत्क्रान्तिं परिहर्तुं शक्नोति यत् यदि ते नागरिकान् परिहरन्ति, बेरूत-नगरस्य उपनगराणि च परिहरन्ति तर्हि तेषां आक्रमणानि सुविचारितानि भवेयुः।

इजरायल्-देशः अद्यापि बेरूत-नगरस्य, तस्य उपनगरेषु, नागरिक-अन्तर्गत-संरचनायाः वा आक्रमणात् निवृत्तिं कर्तुं न प्रतिबद्धः इति सूत्रेषु उक्तम्।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अनुसारं नेतन्याहू इत्यनेन स्थानीयसमये जुलै-मासस्य २९ दिनाङ्के आक्रमणस्थलस्य निरीक्षणं कृत्वा “अस्माकं प्रतिक्रिया आगच्छति, अतीव तीव्रा भविष्यति” इति घोषितवान्

रायटर्-पत्रिकायाः ​​३० तमे दिनाङ्के इजरायल-अधिकारिणः द्वयोः उद्धृत्य उक्तं यत् ते लेबनान-देशे हिज्बुल-सङ्घस्य उपरि आक्रमणं कर्तुं आशां कुर्वन्ति, परन्तु एतत् क्षेत्रं पूर्णरूपेण युद्धे कर्षयितुम् न इच्छन्ति। "(इजरायलस्य) प्रतिक्रिया पूर्णरूपेण युद्धं प्रेरयितुं असम्भाव्यम् अस्ति एकः इजरायल-राजनयिकः अवदत् यत्, "अस्मिन् समये एतत् अस्माकं हिताय नास्ति।"

सूत्रेषु उक्तं यत् इजरायल्-देशस्य ड्रोन्-यानैः २९ तमे दिनाङ्के दक्षिण-लेबनान-देशे आक्रमणं कृत्वा हिज्बुल-सैनिकद्वयं, अन्ये त्रयः च मृताः, येषु एकः शिशुः अपि आसीत् । २७ दिनाङ्के गोलान्-उच्चस्थले आक्रमणात् परं लेबनानदेशे एतत् प्रथमं मृत्युः अस्ति । इजरायलसैन्यस्य मते तस्य वायुरक्षासेनाः लेबनानदेशात् पश्चिमगलीलप्रदेशे उड्डीयमानं ड्रोन्-यानं २९ तमे दिनाङ्के पातयन्ति स्म

लेबनानदेशे हिज्बुल-नेतृत्वेन स्थापिताः सैनिकाः गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्कात् आरभ्य प्रायः प्रतिदिनं सीमायाः समीपे इजरायल-समुदायेषु सैन्यचौकेषु च आक्रमणं कुर्वन्ति। हिज्बुल-सङ्घः गाजा-युद्धकाले गाजा-देशस्य जनानां समर्थनाय एतत् कदमम् इति अवदत् । ब्रिटिश-प्रसारणनिगमेन (BBC) उक्तं यत् यद्यपि इजरायल्-हिजबुल-सङ्घयोः प्रायः गोलीकाण्डस्य आदान-प्रदानं भवति तथा च उभयपक्षयोः क्षतिः भवति तथापि गतवर्षस्य अक्टोबर्-मासात् आरभ्य दक्षिण-लेबनान-देशे व्यापकयुद्धे परिणतुं शक्नुवन्ति इति कार्याणि कर्तुं द्वयोः पक्षयोः परिहारः अभवत्

परन्तु अधुना रायटर्-पत्रिकायाः ​​मतं यत् फुटबॉल-क्रीडाङ्गणे आक्रमणेन गाजा-युद्धेन सह सह-अस्तित्वस्य शत्रुतायां तनावः बहु वर्धितः, एतेषां प्रादेशिक-प्रतिद्वन्द्वीनां मध्ये पूर्ण-परिमाणस्य संघर्षस्य प्रकोपस्य विषये चिन्ता च उत्पन्ना

गोलान-उच्चस्थल-आक्रमणस्य अनन्तरं अमेरिका-देशः अपि अस्य घटनायाः कारणं लेबनान-हिजबुल-सङ्घस्य दोषं दत्त्वा इजरायल्-देशस्य समर्थनं पुनः अवदत् । अमेरिकीराष्ट्रीयसुरक्षापरिषदः प्रवक्त्री एड्रीएन् वाट्सन् रविवासरे लेबनानदेशे हिजबुल-सङ्घस्य आक्रमणस्य निन्दां कुर्वन् एकं वक्तव्यं प्रकाशितवान् यत् अमेरिका “इजरायल-सुरक्षायाः समर्थने अचञ्चलः अस्ति तथा च हिजबुल-सहितस्य सर्वेषां ईरानी-समर्थितधमकीनां दृढतया विरोधं करोति” इति

परन्तु अपरपक्षे अमेरिकीविदेशसचिवः ब्लिङ्केन् इत्यनेन २९ दिनाङ्के इजरायलराष्ट्रपतिः हर्जोग् इत्यनेन सह दूरभाषेण द्वन्द्वानां वर्धनं निवारयितुं महत्त्वं बोधितम्। व्हाइट हाउसस्य राष्ट्रियसुरक्षापरिषदः प्रवक्ता जॉन् किर्बी इत्यपि अवदत् यत् गोलान् हाइट्स्-घटना गाजा-देशे युद्धविरामस्य विषये प्रचलति वार्तायां, बन्धकानाम् मुक्तिं च न प्रभावितव्या।

ईरानीस्रोताः रायटर्-पत्रिकायाः ​​समीपे अवदन् यत् जुलै-मासस्य २७ दिनाङ्कात् आरभ्य अमेरिका-देशः न्यूनातिन्यूनं त्रीणि वाराः तेहरान-देशं प्रति सन्देशान् प्रेषितवान् यत् "स्थितेः वर्धनं सर्वेषां पक्षेभ्यः हानिकारकं भविष्यति" इति

गोलान्-उच्चस्थल-आक्रमणात् परं पेरिस्-देशः इजरायल्-लेबनान-हिज्बुल-सङ्घयोः मध्ये अपि स्थितिं न्यूनीकर्तुं सन्देशान् प्रेषयति इति फ्रांस-देशस्य राजनयिकः अवदत्। १९२० तमे वर्षात् १९४३ तमे वर्षे स्वातन्त्र्यपर्यन्तं लेबनानदेशः फ्रांसदेशस्य जनादेशस्य अधीनः आसीत् । ततः परं लेबनानदेशेन सह फ्रान्सदेशस्य निकटसम्बन्धः अस्ति ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।