समाचारं

अनुदानं निर्गन्तुं, भविष्यनिधिऋणस्य अनुकूलनं च सहितं बहुषु स्थानेषु सम्पत्तिविपण्यं स्थिरीकर्तुं नीतयः बहुधा निर्गच्छन्ति

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिक्योरिटीज टाइम्स्-पत्रिकायाः ​​एकस्य संवाददातुः मते अन्तिमेषु दिनेषु सिचुआन्-नगरस्य याआन्, जियांग्सी-नगरस्य यिंगतान्, गुआंगडोङ्ग-नगरस्य झान्जियाङ्ग-नगरे, गुइझोउ-नगरस्य बिजी-इत्यनेन, गांसु-नगरस्य लान्झौ-नगरेण इत्यादिषु स्थानेषु सम्पत्ति-बाजारस्य स्थिरीकरणाय उपायाः गहनतया आरब्धाः सन्ति गृहक्रयणसहायतां निर्गन्तुं भविष्यनिधिऋणनीतीनां अनुकूलनं च मुख्यसामग्री अभवत् ।

२७ जुलै दिनाङ्के सिचुआन् याआन् इत्यनेन सम्पत्तिविपण्यं स्थिरीकर्तुं १८ उपायाः आरब्धाः तेषु गृहक्रयणसहायतायाः दृष्ट्या २०२४ तमस्य वर्षस्य जुलैमासस्य प्रथमदिनात् ३१ दिसम्बरपर्यन्तं प्रथमं वा द्वितीयं वा नूतनं गृहं क्रियमाणानां जनानां आधारेण अनुदानं दीयते क्रयक्षेत्रं गृहक्रयणसहायतायाः विभिन्नमानकानि, विशेषतः संकाय, चिकित्साकर्मचारिणः, सक्रियः अथवा सेवानिवृत्तसैन्यकर्मचारिणः इत्यादीनां 12 श्रेणीनां जनानां कृते अपि अस्मिन् अवधिमध्ये अतिरिक्तगृहक्रयणसमर्थनं प्राप्नुयुः। तदतिरिक्तं ये नागरिकाः साधारणं सेकेण्डहैण्ड् आवासं क्रियन्ते तेषां कृते कुलगृहमूल्यानां २% अनुदानं दीयते ये नागरिकाः नूतनगृहाणां वाणिज्यिकभवनानां च कृते पार्किङ्गस्थानानि क्रियन्ते तेभ्यः अपि प्रतिपार्किङ्गस्थानं ३,००० युआन्, १% च अनुदानं प्राप्स्यति; क्रमशः कुलगृहमूल्यस्य।

याआन-नव-सौदान्तरे इदमपि प्रस्तावः अस्ति यत् २०२४ तमस्य वर्षस्य जुलै-मासस्य प्रथमदिनात् २०२५ तमस्य वर्षस्य जून-मासस्य ३० दिनाङ्कपर्यन्तं ये नागरिकाः स्वगृहाणि क्रियन्ते, ते पूर्व-भुगतानस्य भुक्तिं कर्तुं, तस्य अधिकतम-ऋण-सीमा च एकस्मिन् एव समये स्वस्य भविष्य-निधि-खातानां शेषं निष्कासयितुं शक्नुवन्ति द्वय-कर्मचारि-एकल-कर्मचारि-श्रमिकाणां कृते आवास-प्रोविडेंट-निधिः क्रमशः ८००,००० युआन्-७,००,००० युआन्-पर्यन्तं वर्धितः अस्ति । ये परिवाराः राष्ट्रियपरिवारनियोजननीतेः अनुपालनं कुर्वन्ति, तेषां द्वितीयतृतीयसन्ततिः भवति, तेषां कृते अधिकतमऋणराशिः क्रमशः एकलक्षयुआन्, २,००,००० युआन् च वर्धिता भविष्यति तदतिरिक्तं व्यक्तिगत आवास भविष्यनिधिऋणस्य व्याजदरेण अपि ०.२५ प्रतिशताङ्केन न्यूनता अभवत् ।

ज्ञातव्यं यत् केवलं जुलै-मासस्य २६ दिनाङ्के जियाङ्ग्क्सी-नगरस्य यिङ्ग्टान्, गुआङ्गडोङ्ग्-नगरस्य झान्जियाङ्ग्, गुइझोउ-नगरस्य बिजी-इ, गांसु-नगरस्य लान्झौ इति चत्वारि स्थानानि सम्पत्ति-विपण्यस्य स्थिरीकरणाय कार्यवाही कृतवन्तः

उदाहरणार्थं, जियाङ्गक्सी यिंगटन इत्यनेन सम्पत्तिबाजारं स्थिरीकर्तुं स्वस्य नूतननीत्याः अनेकाः अनुदाननीतिः प्रस्ताविताः, यत्र चरणबद्धरूपेण गृहक्रयणसहायतायाः कार्यान्वयनम्, बालकैः सह परिवाराणां कृते विभेदितगृहक्रयणसहायता, नवनिवासिनां कृते गृहक्रयणनीतिसमर्थनं च सुदृढीकरणं च अस्ति तेषु नवीनगृहक्रयणं तस्य मण्डलस्य वित्तविभागेन (प्रबन्धनसमित्या) प्रदत्तं भविष्यति यत्र अचलसंपत्तिपरियोजना अस्ति प्रथमद्वितीयतृतीययोः उपरितनगृहेषु अनुदानं ०.७%, १%, २ च भविष्यति क्रमशः कुलक्रयमूल्ये गृहक्रयणसहायतां प्रति-इकाई-आधारेण द्वयोः बालकयोः परिवारेभ्यः प्रदत्ता भवति, द्वयोः बालकयोः कृते कुलसहायताराशिः 50,000 युआनपर्यन्तं भवति, तथा च त्रयः बालकाः सन्ति एकलक्ष युआन् पर्यन्तं भवति । तदतिरिक्तं येषां नागरिकानां नगरस्य केन्द्रे गृहं नास्ति, नवनिवसन्तः जनाः, नगरकेन्द्रे नवपञ्जीकृतव्यापारसंस्थाः च ये प्रथमवारं नूतनं गृहं क्रियन्ते अथवा व्यापारः, दुकानानि, अपार्टमेण्ट् इत्यादीनि अनिवासीभवनानि क्रियन्ते , तथा च एकस्मिन् समये १०० वर्गमीटर् अधिकस्य कार्यालयभवनानां कृते एकवारं भुक्तिः दीयते।

यिंगटन-नव-सौदां भविष्यनिधि-ऋणनीतिं अपि अनुकूलयति तथा च एकस्मिन् समये निक्षेपं कुर्वतां कर्मचारिणां कृते प्रथमवारं द्वितीयवारं च ऋणं दत्तुं अधिकतमं ऋणराशिं वर्धयति, द्वयोः बालकयोः कृते अधिकतमं ऋणराशिं २०% वर्धते; , तथा च त्रयः बालकाः सन्ति इति परिवारेषु अधिकतमं ऋणराशिः ५०% वर्धते। ये उच्चगुणवत्तायुक्तानि निवासस्थानानि यथा पूर्वनिर्मितनिवासस्थानानि, तारा-रेटेड् हरितनिवासस्थानानि, चतुर्थपीढीभवनानि च क्रियन्ते तेषां कृते अधिकतमं भविष्यनिधिऋणराशिः २०% वर्धते।

तस्मिन् एव दिने झान्जियाङ्ग, गुआंगडोङ्ग इत्यनेन भविष्यनिधिऋणसमर्थनं वर्धयितुं अचलसंपत्तिनीतीनां स्थिरीकरणस्य मसौदे प्रस्तावः कृतः, यत्र भविष्यनिधिऋणसीमायाः वर्धनं, स्थलात् बहिः ऋणनीतीनां अनुकूलनं, इकाईपरिचयमानकानां अनुकूलनं, ऋणपुनर्भुक्तिं, निष्कासननीतीनां अनुकूलनं च समाविष्टम् अस्ति , तथा द्वितीयहस्तगृहव्यवहारस्य कार्यान्वयनम्।सुरक्षानिक्षेपेण सह स्थानान्तरणम्"प्रतीक्षतु।

बिजी, गुइझोउ, लान्झौ, गन्सु इत्येतयोः द्वयोः अपि स्वस्य भविष्यनिधिऋणनीतीनां अनुकूलनं कृतम् अस्ति । तेषु बिजी इत्यनेन द्वौ वा त्रयः वा बालकाः सन्ति तथा च योग्याः उच्चस्तरीयप्रतिभाः सन्ति येषां प्रथमं गृहं क्रियन्ते तेषां परिवारानां कृते अधिकतमं भविष्यनिधिऋणराशिं २०% वर्धितवती अस्ति, तथा च भविष्यनिधिऋणसीमा ऋणग्राहकस्य भविष्यनिधिस्य शेषस्य २० गुणा इति गण्यते निधि खाता। लान्झौ भविष्यनिधिऋणानां पूर्वभुक्ति-अनुपातः प्रथमगृहस्य वर्तमान-२०% द्वितीयगृहस्य च ३०% तः २०% यावत् समायोजितः अस्ति, तस्मिन् एव काले वास्तविकऋणस्य राशिः वर्धिता अस्ति, तथा च कर्मचारिपरिवारानाम् मासिकदेयताव्ययस्य आयस्य अनुपातः वर्तमानस्य ५०% तः ६०% यावत् समायोजितः अस्ति ।

केन्द्रीयस्थानीयसर्वकारयोः पूर्वसमर्थननीतीनां श्रृङ्खलायाः प्रभावेण राष्ट्रियव्यापारिकगृहविक्रयदत्तांशैः सकारात्मकपरिवर्तनं दर्शितम् अस्ति राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य नवीनतमाः आँकडा: दर्शयन्ति यत् जनवरीतः जूनमासपर्यन्तं राष्ट्रव्यापिरूपेण नवनिर्मितव्यापारिकआवासानाम् विक्रयक्षेत्रं ४७९.१६ मिलियनवर्गमीटर् आसीत्, यत् वर्षे वर्षे १९% न्यूनता, तथा च १.३ प्रतिशतं न्यूनता अभवत् जनवरीतः मेपर्यन्तं तस्मात् संकीर्णबिन्दुभिः नवनिर्मितव्यापारिकगृहाणां विक्रयमात्रा ४,७१३.३ अरब युआन् आसीत्, वर्षे वर्षे १९% न्यूनता, जनवरीतः २.९ प्रतिशताङ्केन न्यूनता च अभवत् स्यात्‌।

चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रेण समीक्षितः अनुमोदितः च "चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः निर्णयः सुधारस्य अग्रे व्यापकरूपेण गभीरीकरणं चीनीयशैल्याः आधुनिकीकरणं च प्रवर्धयितुं" इति वर्णने निरन्तरं बलं दत्तम् अचलसंपत्तिस्तरस्य यत् "प्रत्येकं नगरसर्वकारं अचलसम्पत्बाजारविनियमने नियन्त्रणे च स्वायत्ततायाः पूर्णतया सशक्तं भविष्यति। "नीतयः कार्यान्वयनम्" सूचयति यत् विभिन्नाः स्थानीयताः स्वस्य अचलसम्पत्बाजारस्य परिस्थितेः आधारेण सम्पत्तिबाजारनीतीनां अनुकूलनं समायोजनं च निरन्तरं करिष्यन्ति।

चीनसूचकाङ्कसंशोधनसंस्थायाः विपण्यसंशोधननिदेशकः चेन् वेनजिङ्गः भविष्यवाणीं करोति यत् वर्षस्य उत्तरार्धे अपि "बाजारस्थिरीकरणम्" "विमोचनं" नीतयः कार्यान्विताः भविष्यन्ति इति अपेक्षा अस्ति विभिन्नपरिपाटनानां सक्रियप्रभावशीलतायाः स्पष्टदुर्बलतायाः च सह उच्चाधारप्रभावस्य, वर्षस्य उत्तरार्धे नूतनगृहविक्रयस्य अधोगतिप्रवृत्तिः अधिकं सुलभा भविष्यति इति अपेक्षा अस्ति।

सम्पादक/प्रशंसक होंगवेई