समाचारं

कुई डोङ्गशुः - कारबाजारे मूल्ययुद्धं मन्दं भवति इति अनुशंसितं यत् पारिवारिकवाहनक्रयणं करकर्तनस्य व्याप्तेः अन्तर्भवति।

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ज़िटोङ्ग वित्त एपीपी इत्यनेन ज्ञातं यत् यात्रीकारसङ्घस्य महासचिवः कुई डोङ्गशुः एकं दस्तावेजं जारीकृतवान् यत् वर्षस्य उत्तरार्धे मूल्ययुद्धं मन्दं भवितुम् अर्हति इति। वर्षस्य प्रथमार्धे तीव्रप्रतिस्पर्धायाः अनन्तरं क्रमेण विपण्यं नूतनं मूल्यसन्तुलनबिन्दुं निर्मातुम् अर्हति । विगतवर्षद्वये वाहनविपण्ये मूल्ययुद्धं तीव्रं जातम् अस्ति आपूर्तिपक्षे, माङ्गपक्षे च प्रबलकारणानि सन्ति। वाहनस्य स्क्रैपेज-नवीकरणाय अनुदानस्य विस्तारः द्विगुणीकरणं च वाहनविपण्यस्य प्रमुखः लाभः अस्ति, यात्रीकारानाम् अनुदानं च द्विगुणितम् अस्ति दीर्घकालीनमापरूपेण निजीव्यक्तिगतआयकरकटौतीनां वर्तमानव्याप्तिः समायोजितव्यः, कारक्रयणार्थं करमुक्तकटौतीः योजिताः, पारिवारिकवाहनक्रयणं च करकटौतीनां व्याप्तेः समावेशः करणीयः इति अनुशंसितम्

1. मूल्ययुद्धानां कृते आपूर्तिपक्षीयप्रोत्साहनम्

उ. पीपीआई मन्दता आनयति

२०२४ तमस्य वर्षस्य जूनमासे राष्ट्रिय औद्योगिकनिर्मातृमूल्ये वर्षे वर्षे ०.८% न्यूनता अभवत्, तथा च पूर्वमासात् ०.६ प्रतिशताङ्केन न्यूनता अभवत् औद्योगिक उत्पादकानां क्रयमूल्ये वर्षे वर्षे ०.५% न्यूनता अभवत् । वर्षस्य प्रथमार्धे औद्योगिकनिर्मातृणां कृते कारखानापूर्वमूल्यं गतवर्षस्य समानकालस्य तुलने २.१% न्यूनीकृतम्, औद्योगिकनिर्मातृणां क्रयमूल्यं च २.६% न्यूनीकृतम्

B. बैटरी-व्ययः अत्यन्तं न्यूनः अभवत्

ग. उत्पादनस्य विक्रयस्य च मात्रायां वृद्धिः

जूनमासे २०,००० तः अधिकानां यात्रीकारानाम् थोकविक्रयणयुक्तेषु मॉडल्-मध्ये नूतन-ऊर्जा-वाहनानां शीर्ष-पञ्च-समग्र-यात्रीकार-विक्रयेषु स्थानं प्राप्तम्, नूतन-ऊर्जा-वाहनानां उच्च-विपण्य-मान्यता अस्ति, तथा च ईंधन-वाहनानां मुख्य-माडलानाम् आन्तरिक-प्रदर्शनं दृढं नास्ति .

2. मूल्ययुद्धानां कृते उपभोक्तृप्रोत्साहनम्

मूल्ययुद्धानां कृते उपभोक्तृपक्षस्य प्रोत्साहनं मुख्यतया अपर्याप्तं उपभोक्तृविश्वासः, न्यूनाः अपेक्षाः, क्रयशक्तेः न्यूनतायाः कारणेन माङ्गवक्रस्य अधोगतिः च सन्ति नूतनानि काराः केवलं विपण्यविक्रयस्य अपेक्षां पूरयितुं न्यूनमूल्येन एव प्रक्षेपणं कर्तुं शक्यन्ते;

२०२४ तमस्य वर्षस्य प्रथमत्रिमासे आयधारणासूचकाङ्कः ४८.०% आसीत्, यत् पूर्वत्रिमासे ०.८ प्रतिशताङ्कस्य वृद्धिः अभवत् । तेषु १३.२% निवासिनः मन्यन्ते यत् तेषां आयः "वृद्धः" अभवत्, ६९.६% निवासिनः मन्यन्ते यत् तेषां आयः "मूलतः अपरिवर्तितः" अस्ति, १७.३% निवासिनः च मन्यन्ते यत् तेषां आयः "क्षीणः" अभवत् आयविश्वाससूचकाङ्कः ४७.०% आसीत्, मूलतः पूर्वत्रिमासे एव ।

3. मूल्ययुद्धं वाहनसञ्चारपारिस्थितिकीयां प्रभावं करोति

चीनदेशस्य वाहन-उद्योगः हिमस्य अग्निस्य च द्वौ चरणौ गच्छति । एकतः वार्षिकं उत्पादनं विक्रयं च 30 मिलियनं वाहनम् अतिक्रान्तवान्, अपरतः 4S भण्डाराः बृहत्प्रमाणेन जालपुटात् निवृत्ताः, प्रतिवर्षं औसतेन 2,000 वाहनानि बन्दाः भवन्ति एषा मूल्ययुद्धानां औद्योगिकपरिवर्तनस्य च वेदना अपि अस्ति, परन्तु अद्यापि अनेकेषां निवेशकानां कृते वेगः अस्वीकार्यः अस्ति । वर्तमान वितरणकारकम्पनयः गहनसंकटे सन्ति। चीन-ग्राण्ड्-आटोमोबाइल-इत्यस्य अद्यतन-सूची-विच्छेदनं अपि विपण्य-संरचनायाः परिवर्तनं गभीरं प्रतिबिम्बयति । तस्य चरमसमये चीनस्य ग्राण्ड ऑटोमोबाइलस्य कुलविपण्यमूल्यं एकदा १३० अरब युआन् अतिक्रान्तम् अद्यत्वे तस्य विपण्यमूल्यं ६.५ अरब युआन् इत्यस्मात् न्यूनम् अस्ति, यत् ९५% अधिकं संकोचनम् अस्ति । उल्लेखनीयं यत् "मुखमूल्यं विसूचीकरणं" परिहरितुं चाइना ग्राण्ड् ऑटोमोबाइल इत्यनेन सक्रियरूपेण स्वस्य उद्धारः कृतः, कम्पनीयाः नियन्त्रणस्य स्थानान्तरणस्य व्ययेन अपि

परन्तु पारम्परिककारानाम् उपरि नूतनानां ऊर्जायाः प्रभावेण, विशेषतः पारम्परिककारकम्पनीनां प्रतिस्पर्धायां प्रभावेण, विशालाः प्रचाराः सामान्यप्रवृत्त्याः विचलिताः अभवन्, उत्पादशक्तेः न्यूनतायाः सन्दर्भे निर्मातारः सकल-उत्पादनम् इत्यादीनां मिशन-सूचकानाम् अनुसरणं कुर्वन्ति मूल्यं करयोगदानं च, यत् दुष्टम् अस्ति

4. सर्वे उपभोक्तारः मूल्यसंवेदनशीलाः न भवन्ति

वर्तमानं वाहनविपण्यं तीव्रप्रौद्योगिकीपरिवर्तनं अनुभवति, उपभोक्तारः च उत्पादानाम् चयनं कुर्वन्ति ये विभेदितविशेषतासु केन्द्रीकृताः सन्ति नवीन ऊर्जावाहनानि उत्पादबलं नूतनानि आकर्षणसूचकानि च आनयन्ति यत् पारम्परिकवाहनानि प्राप्तुं न शक्नुवन्ति।

केचन कारकम्पनयः उत्पादमागधायां परिवर्तनस्य प्रभावस्य निवारणाय मूल्ययुद्धानां उपयोगं कुर्वन्ति, यस्य परिणामेण महती हानिः, दुर्बलपरिणामश्च भवति । कारकम्पनयः स्वपरिस्थित्याधारितं स्वस्य मुख्योत्पादानाम् मूल्यानां प्रतिक्रियां ददति । मूल्ययुद्धं प्रारब्धम् ।

संयुक्तराज्यसंस्थायाःटेस्ला FSD इत्यस्य मूल्यं दातुं उपयोक्तृणां अभावः अस्ति, तथा च तस्य बुद्धिमत्तायाः कारणात् सुस्वागतं किन्तु लोकप्रियं न भवति इति दुर्गतिम् अन्तर्गतं विद्युत्करणे सर्वेषां कृते उत्तमं कार्यं कर्तुं मौलिकम् अस्ति इन्धनवाहनानां नूतनऊर्जावाहनानां च स्पर्धायाः अद्यापि दूरं गन्तव्यम् अस्ति ।

पारम्परिककारकम्पनीनां कृते विक्रयपुनर्प्राप्त्यर्थं दृढमूल्यप्रचारस्य उपयोगः अत्यन्तं कठिनः भवति, तेषां मानसिकतां स्थिरीकर्तुं, उचितं उत्पादनविक्रयलक्ष्यं च प्राप्तुं आवश्यकम्, येन ते स्थिरसमायोजनं कर्तुं शक्नुवन्ति।

5. यात्रीकारानाम् परित्यागः, नवीकरणं च महत् महत्त्वपूर्णम् अस्ति

उपभोक्तृवस्तूनाम् बृहत्-स्तरीय-उपकरणानाम् अद्यतनीकरणस्य, व्यापारस्य च समर्थनं सुदृढं कर्तुं अनेके उपायाः २५ दिनाङ्के प्रकाशिताः । दस्तावेजे उपभोक्तृवस्तूनाम् बृहत्-परिमाणस्य उपकरण-उन्नयनस्य, व्यापारस्य च समर्थनं वर्धयितुं अति-दीर्घकालीन-विशेष-सरकारी-बाण्ड्-निधिनां प्रायः ३०० अरब-युआन्-रूप्यकाणां समन्वयः, व्यवस्थापनं च प्रस्तावितं अस्ति

नीतिः स्पष्टा अस्ति यत् (8) वाहनस्य स्क्रैपिंगस्य नवीकरणस्य च अनुदानस्य मानकं वर्धयन्तु। "आटोमोबाइल ट्रेड-इन सब्सिडी कृते कार्यान्वयन नियमाः" (व्यापार उपभोगपत्र [2024] सं. 75) इत्यस्य आधारेण, व्यक्तिगत उपभोक्तारः राष्ट्रिय III तथा उत्सर्जनमानकानां न्यूनानां वा 30 अप्रैल, 2018 (समाहितेन) पूर्वं पञ्जीकृतानां ईंधनयात्रीवाहनानां स्क्रैपं कुर्वन्ति नवीन ऊर्जायात्रीकाराः, तथा च नूतन ऊर्जायात्रीकाराः अथवा ईंधन-आधारित-यात्रीकाराः क्रयणकाले 2.0 लीटर-अथवा न्यूनतर-विस्थापनयुक्ताः ये "वाहनक्रयणकरात् न्यूनीकृताः अथवा मुक्ताः नवीन-ऊर्जावाहन-माडलानाम् सूचीपत्रे" समाविष्टाः सन्ति, अनुदान-मानकम् नूतन ऊर्जायात्रीकारक्रयणार्थं अनुदानस्तरं यावत् वर्धितं भविष्यति, तथा च २.० लीटरं वा न्यूनतरं विस्थापनं कृत्वा ईंधनसञ्चालितयात्रीकारस्य क्रयणार्थं १५,००० युआन् अनुदानं भविष्यति।

6. मूल्ययुद्धस्य मन्दीकरणं उद्योगस्य सुचारुरूपान्तरणाय अनुकूलं भवति

केचन निर्मातारः अवगच्छन्ति यत् मूल्ययुद्धं अस्थायित्वं भवति, परन्तु पुनःप्रयोगस्य उपक्रमं कोऽपि न करिष्यति, यतः प्रत्येकस्य कम्पनीयाः नीतिपदं नियन्त्रयितुं व्यवस्था नास्ति, अतः प्रारम्भिकपदे मूल्ययुद्धं केवलं निरन्तरं भविष्यति वर्षस्य उत्तरार्धे मूल्ययुद्धं मन्दं भवितुम् अर्हति । वर्षस्य प्रथमार्धे तीव्रप्रतिस्पर्धायाः अनन्तरं क्रमेण विपण्यं नूतनं मूल्यसन्तुलनबिन्दुं निर्मातुम् अर्हति ।

वाहननिर्मातृणां कृते निरन्तरं एकवाहनहानिः दीर्घकालीनसमाधानं न भवति, मूल्ययुद्धस्य एकस्य दौरस्य अनन्तरं वाहननिर्मातारः स्वमूल्यनिर्धारणरणनीतीनां पुनः मूल्याङ्कनं कर्तुं शक्नुवन्ति तथा च वर्तमानकाले सूचीं न्यूनीकर्तुं द्रुततमः उपायः अस्ति उत्पादनं कृत्वा व्यवस्थां स्थिरं कुर्वन्ति।

राष्ट्रीयव्यापार-प्रचार-शुल्क-नीतेः कार-विपण्ये उत्तमः प्रभावः भवति यदि भविष्ये कार-क्रयणेषु व्यक्तिगत-कर-कर्षणस्य नीतिः कार्यान्वितः भवति तर्हि तस्य उत्तमः प्रभावः भवितुम् अर्हति