समाचारं

५ बृहत् चिह्नानि भवतः दृढगद्दा आवश्यकी, न तु मध्यमदृढशय्या!

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्यमं दृढं च गद्दा प्रायः सर्वेषां सुप्तानाम् उत्तमः विकल्पः इति प्रशंसिताः भवन्ति । परन्तु समर्थनस्य आरामस्य च सन्तुलनं कुर्वन्ति चेदपि ते सर्वेषां कृते उपयुक्ताः न भवेयुः ।

वयं जानीमः यत् भवतः कृते उत्तमः गद्दा भवतः अद्वितीयनिद्राभ्यासानां उपरि निर्भरं भवति। यथा, भवतः शरीरस्य आकारः, निद्रायाः स्थितिः इत्यादयः कारकाः महतीं भूमिकां निर्वहन्ति यत् भवता कः दृढतागद्दा चिन्वितव्या इति । यदि भवन्तः गलत् गद्दाम् चिन्वन्ति, यत् अतिमृदुं भवति, तर्हि भवन्तः प्रातःकाले कटिवेदनातः सन्धिवेदनापर्यन्तं सर्वं गृहीत्वा जागरिष्यन्ति ।

यदि भवन्तः किमपि असुविधां वा निद्रां कष्टं वा अनुभवन्ति तर्हि मध्यम-दृढगद्दाम् खादित्वा दृढगद्दाम् विकल्पयितुं समयः भवितुम् अर्हति अत्र ५ चिह्नानि सन्ति ये भवन्तं निर्धारयितुं साहाय्यं कर्तुं शक्नुवन्ति यत् मध्यम-दृढगद्दा इत्यस्य स्थाने दृढगद्दा आवश्यकी अस्ति वा।

दृढगद्दा किम् ?

गद्दायाः दृढता प्रायः १ तः १० पर्यन्तं संख्यारूपेण व्यक्ता भवति, यत्र १ मृदुतमः १० दृढतमः च भवति । अस्मिन् स्केले उत्तमाः दृढाः गद्दाः ७ वा ८ वा ततः उपरि दृढतायुक्ताः इति मन्यन्ते । एतत् रेटिंग् भवतः उपरि उपविश्य शयनेन वा गद्दा कियत् मज्जति इति आधारेण भवति ।

दृढगद्दा: अल्पं वा न वा क्षीणं दृढं समर्थनं ददति, अतः मृदु वा मध्यम-दृढगद्दा अपि विपरीतम्, तस्मिन् मग्नस्य अपेक्षया गद्दायां शयनं भवति इव अनुभूयते

पृष्ठस्य उदरस्य च सुप्तानाम् कृते दृढगद्दा महान् भवति येषां मेरुदण्डं सम्यक् संरेखितुं किञ्चित् अतिरिक्तं समर्थनस्य आवश्यकता भवति। यदा त्वं सुप्तसि तदा तव मेरुदण्डः शेषशरीरेण सह विसंगतिः भवति, अप्राकृतिकं वक्रं च निर्माति । एतत् पृष्ठवेदनायाः सामान्यं कारणं यतः एतेन स्नायुषु, तंत्रिकासु च तनावः वर्धते ।

दृढगद्दा शरीरस्य वजनं अधिकसमरूपेण वितरितुं प्रवृत्ताः भवन्ति, येन सन्धिषु दबावः न्यूनीकरोति, रक्तसञ्चारः च उत्तमः भवति । अधिकभारयुक्ताः गद्दा अपि उत्तमं प्राप्नुवन्ति यतोहि ते अत्यधिकं डुबनं निवारयन्ति, येन न केवलं सन्धिषु अतिरिक्तं दबावः भवति अपितु गतिः अपि कठिना भवति

दृढता आरामश्च व्यक्तिपरकः भवति, सर्वेषां भिन्नाः आवश्यकताः सन्ति यदा स्वस्य आदर्शगद्दादृढतास्तरं अन्वेष्टुं भवति । यद्यपि दृढं गद्दा सर्वेषां कृते नास्ति तथापि केषाञ्चन कृते निद्रासमस्यानां सम्यक् समाधानं भवितुम् अर्हति । अत्र ५ चिह्नानि सन्ति यत् मध्यम-दृढगद्दा इत्यस्य स्थाने दृढगद्दा आवश्यकी अस्ति।

1. त्वं उदरनिद्रा असि

उदरस्य सुप्तानाम् मेरुदण्डस्य सम्यक् संरेखणं स्थापयितुं बहु अतिरिक्तसमर्थनस्य आवश्यकता भवति । यदि भवन्तः उदरं सुप्तवन्तः, गद्दा च अतिमृदुः भवति तर्हि भवतः नितम्बस्कन्धौ मेरुदण्डात् न्यूनाः भविष्यन्ति । अनेन अप्राकृतिकं तोरणं भवति यत् पृष्ठवेदना, असुविधा च जनयितुं शक्नोति ।

दृढतरः शय्यापृष्ठः एतेषां सन्धिषु समतलं स्थापयितुं साहाय्यं करोति, तनावं न्यूनीकरोति च । ये जनाः उदरं सुप्तवन्तः तेषां श्वसनं प्रभावितं भवति इति ज्ञातुं शक्नुवन्ति । यतो हि वक्षःस्थलक्षेत्रं गद्दायां अतिदूरं मज्जति, येन शिरः वायुप्राप्त्यर्थं एकपार्श्वे बाध्यते । दृढं गद्दा भवतः वायुमार्गं उद्घाटितं स्थापयितुं साहाय्यं कर्तुं शक्नोति यतोहि भवतः वक्षःस्थलं गद्दायां न मज्जति, येन श्वसनं सुलभं भवति ।

2. भवतः पृष्ठवेदनायाः समस्याः सन्ति

पृष्ठवेदना अस्ति इति कारणतः दृढगद्दा स्वयमेव भवतः कृते योग्यः विकल्पः इति मा मन्यताम् । पृष्ठवेदनानिवारणाय सर्वोत्तमः गद्दा प्रायः मध्यम-दृढः विकल्पः भवति यतोहि एतेन प्रकारेण भवन्तः आरामस्य समर्थनस्य च उत्तमं संयोजनं प्राप्नुवन्ति।

तथापि यदि भवान् पृष्ठवेदनाया: जागरणं करोति तर्हि एतत् संकेतं भवितुम् अर्हति यत् भवतः वर्तमानः मध्यम-दृढः गद्दा भवतः आवश्यकतानुसारं समर्थनं न ददाति। येषां कटिवेदना अथवा सायटिका इत्यादीनि समस्यानि सन्ति तेषां दृढतरपृष्ठे उत्तमं परिणामं प्राप्नुयात् यतः एतत् काटिक्षेत्रे अतिरिक्तं समर्थनं प्रदास्यति, सायटिकनर्वतः दबावं हृत्वा वेदनानिवारणं करिष्यति

3. त्वं गुरुतरः असि पृष्ठे निद्रां करोषि

एकस्य व्यक्तिस्य यत् आरामदायकं भवति, अन्यः असह्यः इति पश्यति, परन्तु यदि भवान् अधिकं गुरुतरः पृष्ठनिद्रालुः अस्ति तर्हि भवान् पश्यति यत् दृढः गद्दा भवतः कृते कार्यं करोति । यदि भवतः भारः २३० पौण्ड् अधिकं भवति तर्हि मध्यम-दृढगद्दायां अतिगभीरं डुबकी मारितुं शक्नोति, यत् भवतः पृष्ठस्य अधः नितम्बस्य च अतिरिक्तं दबावं योजयितुं शक्नोति ।

दृढगद्दा एतत् अतिशयेन डुबनं निवारयिष्यति, मध्यम-दृढगद्दा इव अधिकं अनुभूयते । दृढतरः गद्दा अपि भवतः शरीरस्य भारं अधिकं समानरूपेण वितरित्वा भवतः नितम्बस्य, स्कन्धस्य, पृष्ठस्य च अधः दबावस्य बिन्दून् न्यूनीकर्तुं साहाय्यं कर्तुं शक्नोति । तदतिरिक्तं भवतः भारस्य कृते योग्यं गद्दा-तनावं चयनं कृत्वा भवतः गद्दा अधिकं स्थायित्वं, क्षीणं च न्यूनं भवति इति ज्ञातुं शक्नुवन्ति । अस्य अर्थः अस्ति यत् निवेशः अधिककालं यावत् भवति तथा च गद्दा आयुः यावत् समर्थनं निरन्तरं भवति। यदि भवन्तः अधिकं समर्थनस्य आवश्यकतां अनुभवन्ति तर्हि भारीनां जनानां कृते उत्तमगद्दानां विषये अस्माकं मार्गदर्शकं पश्यन्तु।

सुप्तस्य समये उष्णतायाः भावः श्रमदायकः भवितुम् अर्हति । न केवलं प्रातःकाले स्वेदितं असहजं च जागरणं भवति, अपितु घण्टाभिः यावत् क्षेपणं, परिवर्तनं च, निद्रा च बाधिता भवति यद्यपि उत्तमः शीतलनगद्दा अथवा उत्तमः शीतलनगद्दापट्टिका भवतः शरीरस्य तापमानं न्यूनीकर्तुं साहाय्यं कर्तुं शक्नोति तथापि दृढगद्दे निद्रा अपि सहायकं भवितुम् अर्हति । यतो हि दृढगद्दा न्यूनतया मज्जति अर्थात् शरीरे अधिकः वायुः परिभ्रमति ।

5. अधिकं प्रतिक्रियाशीलं निद्रापृष्ठं प्राधान्यं ददातु

यदि भवान् रात्रौ क्षेपणं कृत्वा भ्रमति वा विविधस्थानेषु निद्रां करोति तर्हि दृढः गद्दा उत्तमः विकल्पः अस्ति । यतः दृढगद्दायां तावत् उच्छ्वासः नास्ति तथा च मृदुतरगद्दा इव भवतः शरीरस्य अनुरूपं न भवति, अतः सः अन्तः न मज्जति । एवं गद्दा भवतः गतिषु शीघ्रं प्रतिक्रियां करोति, येन भवन्तः अटन् न अनुभूय स्वतन्त्रतया गन्तुं शक्नुवन्ति । दृढगद्दासु अपि सामान्यतया दृढतरः समर्थनकोरः भवति, भवेत् सः वसन्तैः अथवा उच्चघनत्वयुक्तैः फेनैः निर्मितः । एतत् स्थायि आधारं गद्दायां डुबनं वा लम्बनं वा निवारयति ।