समाचारं

एप्पल् वर्तमानकाले केवलं विकासकानां कृते एव उद्घाटितं एआइ-विशेषतायाः बीटा-संस्करणं विमोचयति

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, ३० जुलाई (सम्पादक ज़िया जुन्क्सिओङ्ग) २.सोमवासरे (जुलाई २९) स्थानीयसमये एप्पल् इत्यनेन “एप्पल् इन्टेलिजेन्स” इत्यस्य बीटा संस्करणं प्रकाशितम्, यत् सम्प्रति केवलं विकासकानां कृते एव उद्घाटितम् अस्ति ।

एप्पल् इत्यनेन सोमवासरे iOS 18.1, iPadOS 18.1 तथा macOS Sequoia 15.1 इत्येतयोः विकासकबीटासंस्करणं प्रकाशितम्, येन उपयोक्तारः “Apple Smart” इत्यस्य केचन विशेषताः अनुभवितुं शक्नुवन्ति, ये सम्प्रति केवलं एप्पल् विकासकानां कृते एव उद्घाटिताः सन्ति। एप्पल् डेवलपर प्रोग्राम् इत्यस्य वार्षिकशुल्कं $९९ अस्ति ।

अस्मिन् वर्षे WWDC (Worldwide Developers Conference) इत्यस्मिन् प्रथमवारं एप्पल् इत्यनेन “Apple Smart” इति घोषणा कृता । पूर्वमाध्यमेषु उक्तं यत् "एप्पल् स्मार्ट" इत्यस्य विमोचनसमयः अपेक्षितापेक्षया पश्चात् भविष्यति, एप्पल् अक्टोबर् मासस्य समाप्तेः पूर्वं उपयोक्तृभ्यः "एप्पल् स्मार्ट" सहितं सॉफ्टवेयर उन्नयनं धक्कायिष्यति, न तु सेप्टेम्बरमासे iOS 18 तथा iPadOS 18 इत्यनेन सह प्रचालन प्रणाली विमोचन।

विश्लेषकाः मन्यन्ते यत् कृत्रिमबुद्धेः (AI) उदयेन सह "एप्पल् बुद्धिमान्" इत्यनेन एप्पल्-उपकरणानाम् iPhones इत्यादीनां विक्रयणं महत्त्वपूर्णतया वर्धयिष्यति ।

बैंक् आफ् अमेरिका विश्लेषकः वामसी मोहनः सोमवासरे एकस्मिन् प्रतिवेदने अवदत् यत्, "वयं अपेक्षामहे यत् २०२५ तमे वर्षे आईफोनस्य एआइ क्षमता (सॉफ्टवेयर तथा सम्भवतः हार्डवेयर) सुधरति इति कारणेन आईफोनस्य सशक्तं चक्रं दीर्घकालं यावत् निरन्तरं भविष्यति।

ज्ञातव्यं यत् केवलं केचन एप्पल्-यन्त्राणि एव "एप्पल् स्मार्ट"-कार्यस्य पूर्वमेव अनुभवं कर्तुं शक्नुवन्ति, यत्र iPhone 15 Pro, 15 Pro Max, एप्पल्-इत्यस्य स्वविकसित-चिप्स्-इत्यनेन सुसज्जितानि iPads-Mac-इत्येतत् च सन्ति

सोमवासरस्य बीटा-संस्करणे उपयोक्तारः पूर्वमेव निम्नलिखित-“Apple Smart”-विशेषतानां अनुभवं कर्तुं शक्नुवन्ति ।

नवीनः सिरी: एकः नूतनः रूपः यः प्रदर्शनस्य किनारेषु प्रकाशं करोति, इदानीं एप्पल् उत्पादानाम् विषये समस्यानिवारणप्रश्नानां उत्तरं दातुं शक्नोति यद्यपि वक्ता तान् गलत् उच्चारयति अथवा प्रश्नं मध्यधारायां परिवर्तयति;

लेखनसाधनम् : यावत् उपयोक्ता पाठस्य प्रतिलिपिं चिनोतु च शक्नोति तावत् एआइ पाठस्य प्रूफरीड् पुनर्लेखनं च कर्तुं शक्नोति, पाठस्य विशालं अनुच्छेदं सारांशतः कर्तुं शक्नोति, अपि च सूचीयां वा सारणीरूपेण परिष्कृत्य अपि शक्नोति

छायाचित्रम् : Photos एप् दैनन्दिनभाषासन्धानस्य समर्थनं करोति तथा च पाठप्रोम्प्ट् इत्यस्य आधारेण विडियो निर्मातुं शक्नोति।

तदतिरिक्तं "एप्पल् स्मार्ट" इत्यस्य प्रथमसंस्करणे दूरभाष-कॉल-रेकर्डिङ्ग्-इत्यस्य प्रतिलेखनं सारांशं च, तथैव सन्देशानां, ईमेल-पत्राणां, सूचनानां च एआइ-जनित-सारांशः च अन्तर्भवति