समाचारं

स्वकार्यं त्यक्त्वा गच्छन्तीनां निधिप्रबन्धकानां संख्या ९ वर्षाणां उच्चतमं स्तरं प्राप्तवती!शोधकर्तारः भवितुम् "पुनरागच्छन्ति" जनाः अपि सन्ति

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा इक्विटी मार्केट्-आघाताः समायोजनानि च अधिकं समयं गृह्णन्ति, तथैव उद्योगस्य पृष्ठभूमिः यथा नियमानाम् कठोरीकरणं, वेतन-कटाहः च, वित्तीय-उद्योगे क्रमेण क्लान्ततायाः लक्षणं दृश्यते ये कोष-प्रबन्धकाः एकदा पिरामिडस्य शीर्षे स्थिताः इति गण्यन्ते स्म, ते अपि मन्दतां प्राप्तवन्तः क bit.पूर्ववर्षाणाम् अपेक्षया राजीनामा, त्यागपत्रं च अधिकवारं भवति।

पवनदत्तांशैः ज्ञायते यत् २८ जुलैपर्यन्तं अस्मिन् वर्षे २५९४ निधिउत्पादानाम् (केवलं प्रारम्भिकनिधिगणना) निधिप्रबन्धकानां परिवर्तनं जातम् । तेषु केचन दुर्बलप्रदर्शनयुक्ताः निधिप्रबन्धकाः राजीनामा दत्त्वा आन्तरिकरूपेण शोधकर्तारः, निधिप्रबन्धकसहायकाः इत्यादिषु पदस्थानेषु स्थानान्तरणं कर्तुं चयनं कृतवन्तः, अन्ये तु मूलनिधिकम्पनीः त्यक्तवन्तः

चीन बिजनेस न्यूज इत्यस्य अनुसारं वर्षस्य आरम्भात् २०४ कोषप्रबन्धकाः राजीनामा दत्तवन्तः, यत् विगतनववर्षेषु समानकालस्य अभिलेखात्मकं उच्चतमम् अस्ति। अस्मिन् एव काले वर्षे आधिकारिकतया "पदार्पणं" कृतवन्तः निधिप्रबन्धकानां संख्या २५७ अभवत् । उद्योगस्य अन्तःस्थानां दृष्टौ निधिप्रबन्धकानां कृते "पुराणं बहिः क्षिप्य नूतनं च आनयितुं" इति सामान्यम् अस्ति तथापि अन्तिमेषु वर्षेषु निधिप्रबन्धकानां विपरीतप्रवाहः वर्धितः, तस्य पृष्ठतः बहवः कारकाः सन्ति .

विपरीतकार्यस्थानांतरणस्य संख्या वर्धमाना

२६ जुलै दिनाङ्के झुके फण्ड् इत्यनेन घोषितं यत् कार्यव्यवस्थायाः कारणात् वाङ्ग झुआङ्गफेई २५ जुलैतः झुके एन्क्सिन् रिटर्न् कोषस्य प्रबन्धकरूपेण कार्यं न करिष्यति, तदनन्तरं शोधपदे स्थानान्तरितः भविष्यति पवनदत्तांशैः ज्ञायते यत् सः २०२२ तमस्य वर्षस्य सितम्बरमासे निधिप्रबन्धकेन यू कुन् इत्यनेन सह Zhuque Anxin Returns इत्यस्य प्रबन्धनं कृतवान्, तथा च रोजगारस्य संचयी रिटर्न्स् -१.२५% आसीत् ।

सार्वजनिकसूचनाः दर्शयति यत् Zhuque Anxin Return Wang Zhuangfei द्वारा प्रबन्धितं प्रथमं निधिउत्पादम् अस्ति, तथा च प्रबन्धनवर्षाणि 2 वर्षाणि अपि न अतिक्रान्तवन्तः। प्रबन्धने सहभागितायाः कालखण्डे अस्य उत्पादस्य कोषस्य आकारः क्रमेण संकुचितः अस्ति । नियमितरूपेण प्रतिवेदनानि दर्शयन्ति यत् झुके एन्क्सिन् इत्यनेन प्रत्यागतानां निधिनां कुलशुद्धसम्पत्त्याः मूल्यं २०२२ तमस्य वर्षस्य तृतीयत्रिमासे अन्ते २.३१७ अरब युआन् तः अस्मिन् वर्षे द्वितीयत्रिमासे अन्ते १७२ मिलियन युआन् यावत् न्यूनीकृतम्।

संवाददाता अवलोकितवान् यत् निधिप्रबन्धकाः "स्वयं पुनराविष्कारं कुर्वन्ति" अस्मिन् वर्षे आरभ्य मध्यमप्रदर्शनयुक्ताः बहवः निधिप्रबन्धकाः राजीनामा दत्तवन्तः अथवा आन्तरिकरूपेण शोधकर्तारः, निधिप्रबन्धकसहायकाः च इत्यादिषु पदस्थानेषु स्थानान्तरिताः सन्ति। यथा, १८ जुलै दिनाङ्के होङ्गडे फण्ड् इत्यनेन घोषितं यत् माओ जिंग्पिङ्ग् इत्यनेन होङ्गडे तिआन्ली मुद्रायाः, होङ्गडे होङ्ग्ली मुद्राकोषस्य च प्रबन्धकपदं त्यक्त्वा शोधकः अभवत्

३ जुलै दिनाङ्के सिन्हुआ फण्ड् इत्यनेन स्वस्य सिन्हुआ फेङ्गली तथा सिन्हुआ एन्क्सियाङ्गडुओयु नियमितनिधिषु निधिप्रबन्धकानां परिवर्तनस्य घोषणा कृता मूलनिधिप्रबन्धकः यू हाङ्गः "आन्तरिककम्पनीस्थानांतरणस्य" कारणेन राजीनामा दत्तवान्, ततः सः सहायकनिधिप्रबन्धकस्य पदं प्रति स्थानान्तरितः वायुदत्तांशैः ज्ञायते यत् जुलै-मासस्य ३ दिनाङ्कपर्यन्तं २०२२ तः सः प्रबन्धितयोः उपर्युक्तयोः उत्पादयोः सञ्चितप्रतिफलं क्रमशः ७.६%, -४१.४२% च आसीत् ।

चाइना बिजनेस न्यूज इत्यनेन उल्लेखितम् यत् सूचोव फण्ड्, गुओयुआन् सिक्योरिटीज, ग्रेट् वाल फण्ड्, पीआईसीसी एसेट् मैनेजमेण्ट्, बेक्सिन् रुइफेङ्ग् फण्ड् इत्यादिषु कम्पनीषु निधिप्रबन्धकाः पूर्वं शोधकर्तृभ्यः स्थानान्तरिताः सन्ति। उद्योगस्य अन्तःस्थजनानाम् अनुसारं निधिप्रबन्धकस्थानांतरणं अधिकतया उत्पादस्य दुर्बलप्रदर्शनस्य अयोग्यमूल्यांकनस्य च सम्बन्धः भवति ।

"सत्यं यत् प्रदर्शनं बहु उत्तमं नास्ति, परन्तु कर्मचारिणां मानसिकतां विचार्य वयं अद्यापि बहिः जगति करियरनियोजनस्य विषये वदामः उपर्युक्तप्रकरणेन सह एकस्य निधिकम्पन्योः एकः अन्तःस्थः चीन बिजनेस न्यूज इत्यस्मै अवदत् यत्, सामान्यतया, performance कार्यस्थापनस्य वा त्यागपत्रस्य वा महत्त्वपूर्णं कारणं भवति, परन्तु केचन निधिप्रबन्धकाः शोधकर्तृरूपेण कार्यं कर्तुं अधिकं योग्याः इति अनुभवन्ति, कार्यभारं स्वीकृत्य तत् याचयितुम् उपक्रमं कुर्वन्ति इति एतत् न निराकरोति

सामान्यतया निधिकम्पनीषु निवेशसंशोधकानां प्रचारमार्गः तुल्यकालिकरूपेण स्पष्टः भवति, शोधकर्तुः निधिप्रबन्धकसहायकपर्यन्तं ततः निधिप्रबन्धकपर्यन्तं अतः, अस्मिन् वर्षे “पुनर्शोरिंग्” इत्यस्य अधिकाः प्रकरणाः किमर्थं सन्ति ? अस्मिन् विषये दक्षिणचीनदेशस्य कोषविपणनविभागस्य एकः व्यक्तिः अवदत् यत् विभिन्नेषु उद्योगेषु दुर्बलप्रदर्शनस्य कारणेन "अनुकूलनम्" विद्यते कोषप्रबन्धकानां मध्ये योग्यतमानाम् अस्तित्वम् अपि उद्योगविकासस्य वस्तुनिष्ठः नियमः अस्ति।

"एकतः कम्पनीयाः मूल्याङ्कनं अधिकाधिकं कठोरं भवति, अयोग्याः वा पुच्छ-अन्त-कर्मचारिणः च वार्तालापं आरभेत; अपरतः, अधुना विपण्यां उत्तमाः (कार्य-हॉपिंग) अवसराः नास्ति, अधिकांशः च निधिः मध्यमप्रदर्शनयुक्तानां प्रबन्धकानां कृते स्वकार्यं त्यक्त्वा बहुविकल्पाः न सन्ति "आन्तरिकरूपेण स्थानान्तरणं कर्तुं शक्नुवन् उत्तमम्।" निर्णयनिर्माणे दबावं सन्तुलनस्य च सद्भावं सहन्ते।

तस्य दृष्ट्या प्रतिभानां संवर्धनस्य व्ययः वस्तुतः अतीव अधिकः भवति ।

त्यागपत्राणां संख्या ९ वर्षाणां उच्चतमं भवति

कठिनविपण्यस्य, उद्योगे च घोरप्रतिस्पर्धायाः पृष्ठभूमितः सार्वजनिकनिधिउद्योगे अपि अण्डरकरन्ट्-प्रवाहाः वर्धन्ते, अधिकाधिकाः राजीनामाः, प्रस्थानानि च सन्ति पवनदत्तांशैः ज्ञायते यत् २८ जुलैपर्यन्तं अस्मिन् वर्षे २५९४ निधिउत्पादानाम् (केवलं प्रारम्भिकनिधिगणना) निधिप्रबन्धकानां परिवर्तनं जातम् ।

चाइना बिजनेस न्यूज इत्यस्य आँकडानुसारं ८४३ कोषप्रबन्धकाः स्वप्रबन्धितानां उत्पादानाम् विदां कृतवन्तः । संवाददाता अवलोकितवान् यत् एतेषु केचन निधिप्रबन्धकाः न धनं प्रबन्धयन्ति स्म, न च राजीनामा दत्त्वा कम्पनीयाः अन्येषु पदस्थानेषु स्थानान्तरणस्य व्यवस्थां कुर्वन्ति स्म सामान्यतया ये निधिप्रबन्धकाः अस्मिन् "निकासी" शैल्यां गच्छन्ति ते अपि किञ्चित्कालानन्तरं "शान्ततया" गमिष्यन्ति । यथा, युआनक्सिन् योङ्गफेङ्ग् कोषस्य पूर्वनिधिप्रबन्धकः फैन् जेङ्गः एकस्मिन् एव समये स्वस्य प्रबन्धित-उत्पादानाम् अष्टभ्यः राजीनामा दत्तवान्, ततः वेल्स फार्गो-कोषे सम्मिलितुं प्रस्थितवान्

"कदाचित् राजीनामा घोषिता तदा औपचारिकताः न सम्पन्नाः।" गन्तुं योजना अस्ति।" .

आँकडानां आधारेण न्याय्यं चेत्, अस्मिन् वर्षे निधिप्रबन्धकस्य त्यागपत्रस्य तरङ्गः पूर्वापेक्षया अधिकं "अशान्तिपूर्णः" अस्ति । पवनदत्तांशैः ज्ञायते यत् २८ जुलैपर्यन्तं ११३ कम्पनीनां २०४ निधिप्रबन्धकाः वर्षस्य आरम्भात् राजीनामा दत्तवन्तः, येन विगतनववर्षेषु समानकालस्य नूतनं उच्चतमं स्तरं स्थापितं तदतिरिक्तं विगतत्रिवर्षेषु समानकालस्य आँकडानि दर्शयन्ति यत् निधिप्रबन्धकानां संख्या १७० तः १७४ पर्यन्तं भवति ।

उद्योगस्य अन्तःस्थानां मते वर्तमानस्य विपण्यसमायोजनस्य सन्दर्भे निवेशसंशोधनस्य मूल्याङ्कनस्य च आवश्यकताः कठिनाः कृताः सन्ति, तथा च केचन निधिप्रबन्धकाः उत्पादप्रदर्शनस्य दबावस्य सामनां कुर्वन्ति भविष्ये निधिप्रबन्धकाः नियुक्ताः भविष्यन्ति, राजीनामा दत्ताः भविष्यन्ति, राजीनामा च बहुधा भविष्यति . तदतिरिक्तं वेतनप्रतिबन्धाः, वेतनकटनादिकारणानि अपि अस्याः प्रवृत्तेः त्वरिततां प्राप्तवन्तः ।

वस्तुतः सार्वजनिकप्रस्ताववेतनसङ्कुलेषु परिवर्तनस्य विषये अफवाः बहुवारं प्रादुर्भूताः, आरम्भादेव अफवाः आसीत् यत् कोषप्रबन्धकानां वेतनस्य सीमा एककोटियुआन् इति आसीत्, ततः उच्चसीमा ३५ लक्षं युआन् आसीत्, ततः १.२ यावत् न्यूनीभूता मिलियन युआन। अस्मिन् वर्षे एव एषा अफवाः "वेतनसीमा" इत्यस्मात् "वेतनवापसी" इति परिवर्तिता, यथा "३० लक्षाधिकं वार्षिकवेतनं पूर्णतया प्रतिदत्तं भवितुमर्हति" इत्यादि

उद्योगे पूर्वोक्ताः अन्तःस्थजनाः ये अनामिकाः स्थातुम् इच्छन्ति तेषां कथनमस्ति यत् विपण्यमन्दतायाः अन्तर्गतं निधिप्रबन्धकाः कार्यप्रदर्शनस्य जनमतस्य च अधिकं दबावं प्राप्नुवन्ति, परन्तु सार्वजनिकमञ्चस्य संसाधनानाञ्च विना "निजीकार्यस्य" उत्तमं परिणामं न प्राप्नुयात् इति अनिवार्यम्। केचन उत्तमाः निधिप्रबन्धकाः कठोरप्रतिबन्धयुक्तेभ्यः कम्पनीभ्यः निधिकम्पनीभ्यः अथवा अधिकविपणनपदवीयुक्तेभ्यः सम्पत्तिप्रबन्धनकम्पनीभ्यः परिवर्तयितुं शक्नुवन्ति ।

तस्मिन् एव काले कोषकम्पनीयाः केचन जनाः चीन बिजनेस न्यूज इत्यस्मै प्रकटितवन्तः यत् वर्तमानः क्षणः अपि कर्मचारिणां शिकारस्य उत्तमः समयः अस्ति। "उत्कृष्टप्रतिभासंसाधनाः सर्वदा दुर्लभाः भवन्ति। वर्तमानवातावरणे अस्माकं कृते वस्तुतः एकः उत्तमः अवसरः अस्ति यत् दलस्य नेतृत्वं कर्तुं वा पटलस्य पूरकं कर्तुं वा केचन परिपक्वाः निधिप्रबन्धकाः टैपं कुर्मः।

परन्तु वर्तमानस्य उद्योगस्य द्रुतविकासस्य अन्तर्गतं कोषप्रबन्धकाः अद्यापि निरन्तरं "नवीनीकरणं" कुर्वन्ति । चाइना बिजनेस न्यूज इत्यस्य आँकडानुसारं २८ जुलैपर्यन्तं अस्मिन् वर्षे कुलम् २५७ नूतनाः जनाः निधिप्रबन्धकपदं स्वीकृतवन्तः। एतावता उद्योगे निधिप्रबन्धकानां संख्या ३,७९७ यावत् विस्तारिता अस्ति, येषु ४०% जनाः वर्षत्रयात् न्यूनं यावत् कार्ये सन्ति ।

ज्ञातव्यं यत् तेषु ४०० तः अधिकानां निधिप्रबन्धकानां प्रबन्धनपरिमाणं १० कोटियुआनतः न्यूनं भवति, तेषु २४१ जनाः ५ कोटियुआनतः न्यूनेन "चेतावनीरेखा" उत्पादानाम् प्रबन्धनं कुर्वन्ति यदि तेषां परिसमापनार्थं "बाध्यता" भवति तथा च प्रबन्धनार्थं उत्पादाः नास्ति तर्हि तेषु केचन शोधकर्तृत्वेन स्वपदं प्रति आगमिष्यन्ति वा नूतनकार्यावकाशान् अन्वेष्टुं "मृदुपरिच्छेदः" भविष्यन्ति

कर्तव्यपर सम्पादक : क्यूई सन