समाचारं

"Jiuqiao उद्योग" लचील फाइबर संवेदकानां विकासाय बीजगोलवित्तपोषणस्य प्रायः 10 मिलियन युआन् प्राप्तवान् |

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |

सम्पादक |

36Kr इत्यनेन अद्यैव ज्ञातं यत् Juqiao Industrial इत्यनेन बीजगोलवित्तपोषणस्य प्रायः 10 मिलियन युआन् पूर्णः कृतः अस्ति निवेशकः Guoxin Xihai Fund अस्ति, तथा च Inspur Capital दीर्घकालीन अनन्यवित्तीयसल्लाहकारस्य रूपेण कार्यं करोति रेखा विन्यस्तम् ।

जुकियाओ उद्योगस्य स्थापना नवम्बर २०२३ तमे वर्षे अभवत्, यत्र मुख्यतया लचीला रेशासंवेदकप्रौद्योगिक्याः अनुसन्धानविकासः च केन्द्रितः आसीत् । तन्तुदाबसंवेदकाः, तन्तुविद्युत्कोशाः, तनावसंवेदनतन्तुः इत्यादीनां बहुविधानाम् अभिनवप्रौद्योगिकीनां संयोजनेन प्रासंगिक-एल्गोरिदम्-सहितं ईसीजी, दबावः, तनावः, अन्येषां संकेतानां संवेदनं, चालनं, गणना, नियन्त्रणं च सम्पन्नं भवति

तकनीकीसिद्धान्तानां दृष्ट्या परम्परागतरूपेण अधिकांशः लचीलः संवेदकाः पतलीपटलदाबसंवेदकाः सन्ति परन्तु उपधातुसामग्रीषु प्रक्रियासु च सीमायाः कारणात् अस्य प्रकारस्य संवेदकस्य तन्तुक्षमता, लोचः, श्वसनीयता च इति दृष्ट्या स्पष्टाः सीमाः सन्ति बृहत्क्षेत्रदृश्येषु दीर्घकालीनप्रयोगे सुलभपतनस्य समस्या अपि भवति, संवेदनस्तरस्य स्थूलतायाः परिवर्तनस्य नियमितरूपेण मापनस्य आवश्यकता च भवति

Juqiao Industry इत्यस्य CEO Zhang Jingqi इत्यनेन 36Kr इत्यस्य परिचयः कृतः यत् समानप्रौद्योगिकीभिः सह तुलनायां लचीलफाइबरसंवेदकप्रौद्योगिक्याः मध्ये अत्यावश्यकः अन्तरः अस्ति यत् इलेक्ट्रोडकोटिंग्, पीजोरेसिस्टिव् कोटिंग्, कोटिंग् सब्सट्रेट् च सर्वे रेशेयुक्ताः सन्ति वस्त्रस्य रूपं तस्य लचीलतां, तन्तुक्षमतां, श्वसनीयतां, आरामं, स्थायित्वं च सुदृढं करोति न्यूनतमं तन्तुत्रिज्या ०.२ मि.मी.तः न्यूना भवति, तथा च प्रयोज्यपरिदृश्याः अपि विस्तारिताः समृद्धाः च भवन्ति

पारम्परिकसंवेदनप्रदर्शनस्य दृष्ट्या लचीलाः संवेदकः त्रयः एमपीए तथा अन्यस्थायित्वपरीक्षाणां बहुविधवाहन-श्रेणीयाः Z-आकारस्य तन्तुपरीक्षां उत्तीर्णं कृतवान् अस्ति विश्वसनीयतायाः गारण्टी अस्ति, तत्र च संवेदकपरिधिः उत्तमः अस्ति इति महती भङ्गः।

"विपण्यां समानानां पीजोरेसिस्टिक-कैपेसिटिव्-दाब-संवेदकानां मापन-परिधिः मूलतः त्रयः चतुःशत-किलोपास्कल्-पर्यन्तं भवति, परन्तु कपडा-संवेदकानां मापन-परिधिः अस्य मूल्यस्य प्रायः १० गुणान् यावत् प्राप्तुं शक्नोति" इति झाङ्ग-जिंगकी-महोदयः व्याख्यातवान् मुख्यतया संवेदके न्यूनीकृतः, संवेदनपरिधिः च " " इत्यनेन सह वर्धते ।

प्रौद्योगिकीसंशोधनविकासयोः अतिरिक्तं औद्योगिकमानकानुसारं लचीलसंवेदकानां कार्यान्वयनम्, सामूहिकं उत्पादनं च प्राप्तुं अधिकं महत्त्वपूर्णम् अस्ति । अस्मिन् विषये चीनस्य स्थानीयवस्त्रकारखानानां उपरि अवलम्ब्य तथा च सहस्राणां प्रूफिंगप्रयोगानाम् अनन्तरं जुकियाओ उद्योगेन वस्त्रयन्त्राणां स्पिनरेट्, उपकरणलिङ्काः, तापमानं आर्द्रतानियन्त्रणं च अनुकूलितं कृतम्, उत्पादनदक्षता, स्थिरता इत्यादिषु पक्षेषु सुधारः, उत्पादनस्य उपजः च दरः ९५% यावत् अभवत् ।

मूल-अनुप्रयोग-परिदृश्यानां अनुसारं, जुकियाओ-इण्डस्ट्रियल्-इत्यस्य वर्तमानकाले त्रीणि उत्पाद-पङ्क्तयः सन्ति: वृद्धानां परिचर्यायाः उद्देश्यं कृत्वा परिचर्या-श्रृङ्खला, कार-कम्पनीषु प्रयुक्ता औद्योगिक-वाहन-श्रृङ्खला, तथा च रोबोट्-त्वक्-वैज्ञानिक-अनुसन्धानं च केन्द्रीकृता परिशुद्धता-श्रृङ्खला

वृद्धानां परिचर्या चिकित्साशय्याक्षयपैडः "केयरश्रृङ्खला" इत्यस्य प्रथमं उत्पादं भवति यत् बृहत्परिमाणेन उत्पादनं वितरणं च प्राप्तुं शक्नोति । शय्यायां सम्पूर्णस्य व्यक्तिस्य वास्तविकसमयस्य दबाववितरणस्य मानचित्रं प्राप्य, मानवशरीरस्य विभिन्नेषु भागेषु दबावस्य अवधिं अभिलेखयित्वा, जुकियाओ द्वारा विकसितेन नर्सिंग एआइ नर्सिंग सहायकेन सह सम्बद्धं कृत्वा, एतत् उत्पादं निरीक्षितुं चेतयितुं च शक्नोति श्वसनस्य, कम्पनस्य च निरीक्षणं कुर्वन् वास्तविकसमये शय्याशोषस्य जोखिमः आघातस्य अन्यदत्तांशस्य इत्यादीनां जोखिमानां विषये पूर्वचेतावनीः प्रदातुं, पृष्ठभागप्रबन्धनप्रणाल्यां प्रासंगिकसूचनाः एकीकृत्य च। परिवारस्य सदस्याः, नर्साः, परिचर्याकर्तारः, डीनः अन्ये च प्रासंगिकाः कर्मचारिणः वृद्धानां स्थितिं अवगत्य एपीपी-विभिन्न-बन्दरगाहानां माध्यमेन परिचर्याम् कार्यान्वितुं शक्नुवन्ति ।


जुकियाओ उद्योग द्वारा विकसित डेक्यूबिटस गद्दा स्रोत: जुकियाओ उद्योग

रिपोर्ट्-अनुसारं, बेडसोर-पैड्-विकास-प्रक्रियायाः कालखण्डे जुकियाओ-उद्योगः, बीजिंग-३०१-अस्पतालः च आँकडा, एनोटेशन-माडल-प्रशिक्षणयोः विषये सहकार्यं प्राप्तवान्, तथा च संयुक्तरूपेण बेडसोर्-परिचर्यायां केन्द्रितं समर्पितं ए.आइ प्रारम्भिक चेतावनी सेवाएँ।

सम्प्रति अनेके वृद्धानां परिचर्यासंस्थाः सेवामञ्चाः च जुकियाओ उद्योगेन सह सहकार्यं प्राप्तवन्तः । अस्य प्रकारस्य स्मार्ट-बेडसोर्-पैडस्य अनुप्रयोगः "वृद्धानां जीवनस्य स्थितिं अनुकूलितुं शक्नोति, तथा च परिचर्यायाः व्ययस्य न्यूनीकरणं कर्तुं शक्नोति।" त्रिगुणं भविष्यति।

जुकियाओ उद्योगेन 36Kr इत्यस्मै उक्तं यत् अन्येषु वृद्धानां परिचर्याक्षेत्रेषु उत्पादनियोजनस्य दृष्ट्या भविष्ये चीनविकलाङ्गसङ्घेन सह संयुक्तरूपेण एण्टी-डेक्यूबिटस् व्हीलचेयर, पुनर्वासपादपैड् इत्यादीनां उत्पादानाम् श्रृङ्खलानां विकासः भविष्यति। अन्येषु क्षेत्रेषु अपि उत्पादसहकार्यं, सामूहिकं उत्पादनं च प्रचलति ।

वाहनक्षेत्रं उदाहरणरूपेण गृहीत्वा जुकियाओ इत्यनेन आसनसंवेदकानां विषये प्रायः १० कारकम्पनीभिः सह सहकार्यस्य वार्ता कृता, केचन आदेशाः च सामूहिकनिर्माणं प्रति उन्नताः सन्ति "लचील-तन्तु-संवेदकैः सुसज्जिताः कार-सीटाः अधिकं निःशुल्क-समायोजनं प्राप्तुं शक्नुवन्ति" इति कार-सीटेषु उत्पादस्य कार्यक्षम-लाभानां विषये वदन् झाङ्ग-जिंग्की व्याख्यातवान् यत्, "यदा कश्चन व्यक्तिः तस्मिन् उपविशति तदा आसनं भवतः सम्पूर्णशरीरस्य दबाववितरणं जानाति , पृष्ठभागे स्थिताः वायुपुटाः अपि आरामदायक-आसन-स्थितौ अनुकूलतया समायोजिताः भविष्यन्ति” इति ।

तदतिरिक्तं जुकियाओ इण्डस्ट्रियलस्य रोबोट्-कृते बृहत्-क्षेत्रस्य पूर्णशरीर-इलेक्ट्रॉनिक-त्वक्-विन्यासः अपि प्रचलति । अस्य संवेदकस्य अनुप्रयोगेन रोबोट्-इत्येतत् अधिकसंवेदीसूचनादत्तांशं प्राप्तुं, संग्रहीतुं, प्रयोक्तुं च सक्षमं कर्तुं शक्यते, तस्मात् मानवत्वक् सदृशं स्पर्शं, बलं, तापमानसंवेदनं च प्राप्तुं शक्यते, मानव-सङ्गणक-अन्तर्क्रिया-अनुभवस्य अनुकूलनार्थं च भूमिकां निर्वहति

२०२४ तमस्य वर्षस्य प्रथमार्धे जुकियाओ उद्योगेन अर्धस्वचालित-उत्पादन-रेखायाः कार्यान्वयनम् सम्पन्नम् अस्ति । कारखानस्य वर्तमानं वार्षिकं उत्पादनक्षमता एकलक्षाधिकं खण्डं भवति, तथा च एतत् अनुकूलनस्य समर्थनं करोति कम्पनीयाः नवनिर्मितस्य उत्पादनसाधनस्य उपयोगेन नूतनानां उत्पादानाम् आद्यरूपसमयं एकदिनात् न्यूनं यावत् संपीडयितुं शक्यते झाङ्ग जिंगकी इत्यनेन उक्तं यत् तदनन्तरं आदेशानां वृद्ध्या सह कम्पनी उत्पादनरेखाः अधिकं योजयिष्यति, उत्पादनक्षमतां वर्धयितुं उत्पादनरेखानां स्वचालनं सुधारयिष्यति, प्रत्यक्षविक्रयणस्य अतिरिक्तं एजेण्टवितरणस्य अन्यमाडलस्य च विस्तारं करिष्यति, क्रमेण घरेलुबाजारात् संक्रमणं करिष्यति विदेशेषु विपण्यं प्रति ।

सम्प्रति कम्पनी एन्जिल् गोल वित्तपोषणस्य सज्जतां कुर्वती अस्ति तथा च १५ मिलियनतः २ कोटिपर्यन्तं युआन् यावत् धनं संग्रहीतुं योजना अस्ति, तस्मात् प्राप्तस्य आयस्य मुख्यतया उत्पादनक्षमता, प्रौद्योगिकीसंशोधनविकासः, दलविस्तारः इत्यादीनां पक्षेषु उपयोगः भविष्यति।