समाचारं

IPO इत्यस्य अनन्तरं WeRide कुत्र गमिष्यति ?

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक |

सम्पादक |

WeRide Zhixing इत्यनेन अमेरिकी स्टॉक IPO इत्यस्य मार्गे प्रहारः कृतः अस्ति तथा च पर्याप्तं महत्त्वपूर्णं च प्रगतिः आरब्धा अस्ति:
27 जुलै दिनाङ्के WeRide Zhixing इत्यनेन आधिकारिकतया U.S.Securities and Exchange Commission इत्यस्मै एकं प्रोस्पेक्टस् प्रदत्तम् यत् अमेरिकी डिपोजिटरी शेयर्स् (ADS) इत्यस्य रूपेण तस्य सूचीकरणं भविष्यति। "WRD" इत्यस्य कृते स्टॉक कोडः अस्थायी अस्ति ।
वस्तुतः एकसप्ताहपूर्वं रायटरस्य मीडिया अगस्तमासस्य समाप्तेः पूर्वं WeRide इत्यस्य प्रभावस्य विषये सूचनां दत्तवान् परन्तु WeRide इत्यनेन पुष्टिः याचिता परन्तु तस्य स्पष्टं उत्तरं न प्राप्तम्।
यदि WeRide अन्ते U.S.-शेयर-बजारे घण्टां वादयितुं सफलः भवति तर्हि WeRide "प्रथमः GM स्वायत्त-ड्राइविंग-स्टॉक" इति उपाधिं गृह्णीयात् ।
तथाकथितं "सार्वभौमिकं स्वायत्तवाहनचालनं" यथा WeRide इत्यस्य प्रॉस्पेक्टस् मध्ये उल्लिखितम् अस्ति यत् इयं उद्योगे एकमात्रं कम्पनी अस्ति या L2 तः L4 पर्यन्तं पूर्णपरिदृश्यस्य स्वायत्तवाहनचालनस्य व्यावसायिकीकरणं प्रदाति
स्वायत्तवाहनकम्पनीनां संचालनं पूर्णतया वित्तपोषणस्य उपरि निर्भरं भवति इति सर्वेषां धारणातः किञ्चित् भिन्नम् अस्ति ।WeRide इत्यनेन विगतत्रिषु वर्षेषु राजस्वस्य सकललाभस्य च मध्ये उत्तमं प्रदर्शनं कृतम् अस्ति।
परन्तु सम्पूर्णः स्वायत्तवाहनचालन-उद्योगः अद्यापि गहन-धन-दहन-अनुसन्धानस्य विकासस्य च चरणे अस्ति, तथा च WeRide-इत्यस्य कृते अपि तथैव अस्ति २.२ अरब युआन् अतिक्रान्तवान्, सञ्चितहानिः ४.२ अरब युआन् अतिक्रान्तवती ।
अतः यद्यपि अद्यापि १.८२९ अरब युआन् नगदं धारयति तथापि सूचीकरणं वित्तपोषणं च एकः प्रमुखः घटना अस्ति यः आसन्नः अस्ति ।
01
सुपर उच्च सकल लाभ, अदम्य विशाल हानि
वस्तुतः, बाह्यजगत् सर्वदा स्वायत्तवाहनकम्पनीनां यथार्थवित्तीयस्थितेः विषये तुल्यकालिकरूपेण अल्पं ज्ञातवान् यत् L4 मानवयुक्तपरिदृश्यैः सह उद्योगे प्रविशति, WeRide इत्यस्य प्रॉस्पेक्टस् अस्मान् सन्दर्भं प्रदाति।
प्रॉस्पेक्टस् दर्शयति यत् २०२१ तः २०२३ पर्यन्तं वर्षत्रयेषु WeRide इत्यस्य राजस्वपरिमाणं क्रमशः १३८ मिलियन युआन्, ५२८ मिलियन युआन्, ४०२ मिलियन युआन् च आसीत् अस्य वर्षस्य प्रथमार्धे जूनमासपर्यन्तं राजस्वपरिमाणं १५ कोटि युआन् आसीत्
WeRide इत्यस्य राजस्वसंरचना
राजस्वं मुख्यतया द्वयोः प्रमुखव्यापारखण्डयोः भवति ) तथा एडीएएस सॉफ्टवेयर समाधानस्य राजस्वम्।
२०२३ तमे वर्षात् पूर्वं हार्डवेयर-उत्पाद-राजस्वं प्रमुखराजस्वक्षेत्रद्वयस्य मुख्यभागं करिष्यति, राजस्वस्य ६०% अधिकं भागं गृह्णीयात् । २०२३ तमस्य वर्षस्य अनन्तरं सेवाविक्रयः राजस्वस्य बहुभागं ग्रहीतुं आरभेत ।
सेवाराजस्वस्य वृद्धिः WeRide तथा Bosch इत्येतयोः सहकार्येण सह सम्बद्धा अस्ति यत् WeRide इत्यनेन Bosch इत्यस्मै प्रदत्तानां अनुकूलित-अनुसन्धान-विकास-सेवानां कृते २०२३ तमे वर्षे ADAS R&D-सेवा-आयस्य वृद्धिः अभवत्
यथा यथा व्यापारस्य विस्तारः भवति तथा तथा विक्रयव्ययः अपि युगपत् वर्धते परियोजना २०२१ तमे वर्षे ८७ मिलियन युआन् तः २०२३ तमे वर्षे ९९ मिलियन युआन् यावत् वर्धिता, अस्मिन् वर्षे प्रथमार्धे अपि वर्धमानः अभवत्, ९६ मिलियन युआन् यावत्
राजस्ववृद्धेः प्रवृत्तेः तुलने WeRide इत्यस्य व्ययनियन्त्रणं अत्यन्तं उत्तमम् अस्ति, यथा सकललाभमार्जिनस्तरस्य दर्शितं, यत् २०२१ तमे वर्षे ३७.४% तः गतवर्षे ४५.७% यावत् वर्धितम्
अस्मिन् वर्षे प्रथमार्धे एतत् आकङ्कणं ३६.५% यावत् न्यूनीकृतम्, मुख्यतया यतोहि सेवाव्यापारखण्डस्य व्ययः महती वर्धितः । अस्य आधारेण वयं अनुमानं कुर्मः यत् एतत् वाहनविपण्यस्य वर्धमानमात्रायाः, एडीएएस-सॉफ्टवेयर-आपूर्तिकानां कृते प्रसारितस्य शीतलवायुना च सह सम्बद्धं भवितुम् अर्हति
परन्तु समग्रतया WeRide इत्यस्य सकललाभमार्जिनस्तरः अद्यापि उच्चस्तरस्य अस्ति तदपेक्षया तस्य हानिः अपि सर्वदा अधिका एव अस्ति ।
WeRide इत्यस्य आंशिकवित्तीयदत्तांशः हानिः च
प्रॉस्पेक्टस् मध्ये दर्शितं यत् २०२१ तः २०२३ पर्यन्तं WeRide इत्यस्य वार्षिकहानिः क्रमशः १.०१ अरब, १.२९८ अरब, १.९४९ अरब युआन् च अभवत्, अस्य वर्षस्य प्रथमार्धे ८८ कोटि युआन् हानिः अभवत्, यत् गतवर्षस्य समानकालस्य तुलने १६० मिलियन युआन् इत्यस्य वृद्धिः अभवत् .
सार्धत्रिषु वर्षेषु कुलम् ५ अर्ब-युआन्-अधिकं धनं दग्धम् अस्ति ।
तेषु उच्चतीव्रतायुक्तः अनुसंधानविकासव्ययः महतीं हानिः मुख्यकारणम् अस्ति ।
२०२१ तः २०२३ पर्यन्तं WeRide इत्यस्य अनुसंधानविकासव्ययः क्रमशः ४४३ मिलियन युआन्, ७५९ मिलियन युआन्, १.०५८ अरब युआन् च भविष्यति ।
प्रॉस्पेक्टस् मध्ये WeRide इत्यनेन स्पष्टतया उक्तं यत् यथा यथा कम्पनीयाः स्वायत्तवाहनचालनप्रौद्योगिक्याः परीक्षणं, परीक्षणं, व्यावसायिकीकरणं च भवति तथा तथा भविष्ये अनुसंधानविकासव्ययः वर्धते इति अपेक्षा अस्ति।
तेषु रोबोटाक्सी प्रमुखा निवेशपरियोजना भविष्यति WeRide Zhixing इत्यनेन उक्तं यत् अस्मिन् वर्षे आगामिवर्षे च Robotaxi इत्यस्य व्यावसायिकं उत्पादनं आरभ्य बृहत्परिमाणस्य व्यावसायिकीकरणस्य सज्जतां करिष्यति।
कार्यं तु अत्यन्तं कठिनम् अस्ति यथा भवन्तः कल्पयितुं शक्नुवन्ति, निवेशः अल्पः न भविष्यति।
WeRide इत्यस्य नकदस्थितिः
नगदस्य दृष्ट्या WeRide Zhixing इत्यस्य पुस्तकेषु अस्य वर्षस्य प्रथमार्धपर्यन्तं १.८२९ अरब युआन् नकदं नगदसमकक्षं च आसीत् ।
WeRide इत्यस्य वर्तमानसञ्चालनस्थितिः अद्यापि व्यावसायिकीकरणस्य प्रारम्भिकपदे एव अस्ति यद्यपि तस्य राजस्वस्य निश्चिता राशिः अस्ति तथापि तस्य अधिकांशः वित्तपोषणस्रोताः अद्यापि प्राथमिकविपण्यधनसङ्ग्रहे एव निर्भराः सन्ति प्रॉस्पेक्टस् दर्शयति यत् २०१७ तमे वर्षे स्थापनात् आरभ्य WeRide इत्यनेन १० दौरस्य वित्तपोषणं सञ्चितम्, यत्र वित्तपोषणस्य राशिः १.०९ अमेरिकी-डॉलर् (प्रायः RMB ७.९ अरब) अधिका अस्ति
अन्तिमवित्तपोषणस्य अनन्तरं WeRide इत्यस्य मूल्याङ्कनं US$5.1 अरबं (प्रायः RMB 37 अरबस्य बराबरम्) यावत् अभवत् ।
WeRide Zhixing इत्यस्य इक्विटी स्थितिः
IPO इत्यस्मात् पूर्वं WeRide इत्यस्य इक्विटी संरचना, संचालकमण्डलस्य, वरिष्ठप्रबन्धनदलस्य च २६.८% भागाः, ४९% मतदानस्य अधिकाराः च आसन्
तेषु संस्थापकः मुख्यकार्यकारी च हान जू इत्यस्य ७.६% भागः ३१% मतदानस्य अधिकारः च अस्ति, सहसंस्थापकः सीटीओ च ली यान् इत्यस्य ६.३% भागः १०.८% मतदानस्य अधिकारः च अस्ति
02
वेन्युआन् व्यापारः, प्रौद्योगिकीनां समुच्चयः विस्तृतं जालं पातयति
प्रॉस्पेक्टस् मध्ये WeRide इत्यनेन स्वयमेव एकमात्रं कम्पनी इति लेबलं कृतम् यत् L2 तः L4 नगरस्तरपर्यन्तं पूर्णपरिदृश्यस्य वाणिज्यिकस्वायत्तवाहनचालनसमाधानं प्रदाति
WeRide Zhixing इत्यनेन यत् लेबलं स्वयमेव ददाति
विशेषता अतीव दीर्घः अस्ति, परन्तु WeRide इत्यस्य स्वायत्तं चालनव्यापारः प्रौद्योगिकी-ढेरस्य, बहु-परिदृश्यस्य, बहु-स्तरीय-अनुप्रयोगस्य च समुच्चयस्य कार्यान्वयनस्य विषये केन्द्रितः अस्ति
तेषु स्वायत्तवाहनचालन-उद्योगे प्रवेशं कृत्वा रोबोटाक्सी-इत्येतत् प्रथमं परिदृश्यम् अस्ति । २०१९ तमे वर्षे WeRide इत्यनेन प्रथमस्तरीयनगरेषु देशस्य प्रथमं रोबोटाक्सी-बेडां प्रारब्धम्, ग्वाङ्गझौ-नगरे आधिकारिकतया परिचालनसेवाः प्रारब्धा, २०२० तमे वर्षे मानवरहितपरीक्षणं आरभ्यते
अधुना यावत् कम्पनीयाः रोबोटाक्सी-बेडाः विश्वस्य बृहत्तमेषु अन्यतमः इति पत्रिकायां दृश्यते । आगामिवर्षद्वये WeRide व्यावसायिकं रोबोटाक्सि-उत्पादनं आरभ्य (वयं तत् अग्रे-भारित-सामूहिक-उत्पादित-रोबोटाक्सि-प्रतिरूपत्वेन अवगच्छामः) तथा च बृहत्-परिमाणेन व्यावसायिकीकरणस्य सज्जतां कर्तुं योजनां करोति
रोबोटाक्सि इत्यस्य प्रारम्भिककार्यन्वयनपरिणामानां अनन्तरं WeRide इत्यनेन चालकरहितानाम् लघुबसानां दिशि प्रयत्नाः विकसितुं आरब्धाः ।प्राप्त इत्यर्थःयुटोङ्ग बसतस्मिन् एव काले सूक्ष्मसञ्चारबसेषु, बसयानेषु अन्येषु वाणिज्यिकपरिदृश्येषु स्वायत्तवाहनचालनस्य अनुप्रयोगं प्रवर्धयितुं पक्षद्वयं व्यावसायिकसहकार्यं प्राप्तवान्
२०२२ तमे वर्षे रोबोबस् जनसामान्यं प्रति कार्यं आरभेत । नवीनतमसूचना अस्ति यत् WeRide Robobus चीन, मध्यपूर्व, दक्षिणपूर्व एशिया, यूरोपदेशेषु 25 नगरेषु व्यावसायिकपरीक्षणं कुर्वन् अस्ति, तथा च 2,000 Robbus units इत्यस्य आदेशं अभिप्रेतवान् अस्ति।
WeRide इत्यस्य विविधाः व्यवसायाः कार्यान्वयनसमयरेखा च
तदनन्तरं वर्षेषु WeRide Zhixing अन्येषु उपविभक्तपट्टिकासु अग्रे गच्छति स्म । २०२१ तमस्य वर्षस्य आरम्भे WeRide इत्यनेन स्वायत्तवाहनवाहनमालवाहनकम्पनीं Muyue Technology इति पूर्णतया अधिग्रहणं कृतम्, ततः कतिपयेभ्यः मासेभ्यः अनन्तरं चीनस्य प्रथमं L4 स्वायत्तं चालनप्रकाशबसं (Robovan) विमोचितम्जियांग्लिंग मोटर्स, अधःप्रवाहः दृश्यपक्षः चजेडटीओ एक्स्प्रेस्नगरान्तर्गतमालवाहनपरिदृश्येषु स्वायत्तवाहनचालनं कार्यान्वितुं सहकार्यं कुर्वन्तु।
व्यापारस्य एषः भागः सम्प्रति लघुपरिमाणेन कार्यं कुर्वन् अस्ति तथा च यावत् प्रॉस्पेक्टस् मुक्तं न भवति तावत् राजस्वं जनयति । वेन्युआन् १०,००० रोबोवान्-जनानाम् अभिप्रेत-आदेशान् अपि धारयति ।
यस्मिन् वर्षे रोबोवान् इत्यस्य विकासः अभवत्, तस्मिन् एव वर्षे WeRide इत्यनेन स्वायत्तवाहनवाहनस्वच्छतापरिदृश्येषु परिनियोजनं आरब्धम्, तथा च स्वायत्तस्वच्छतावाहनं WeRide S6 इति २०२२ तमे वर्षे प्रसारितम् ।WeRide इत्यस्य अनुसारं एतत् वाहनं मुक्तमार्गाणां कृते विश्वस्य प्रथमं स्वायत्तं वाहनम् अस्ति The human sweeper अधुना ग्वाङ्गझौ-नगरे ट्रकः प्रचलति ।
२०२४ तमस्य वर्षस्य एप्रिलमासे WeRide इत्यनेन WeRide S1 इति लघु मानवरहितं स्वीपरं प्रारब्धम् इति कथ्यते यत् अस्य मानवरहितस्य स्वीपरस्य पूर्वमेव कोटिकोटिरूप्यकाणां आदेशाः प्राप्ताः सन्ति ।
विभिन्नेषु परिदृश्येषु उच्चस्तरीयस्वायत्तवाहनचालनस्य अतिरिक्तं, WeRide 2022 तमे वर्षे Bosch इत्यनेन सह सहकार्यं करिष्यति यत् Bosch इत्यस्मै उच्चस्तरीयं बुद्धिमान् वाहनचालनसहायतासॉफ्टवेयरसमाधानं Tier 2 इति रूपेण प्रदास्यति।एतत् समाधानं सम्प्रति Chery मॉडलद्वये Get on board इत्यत्र उपलभ्यते .
तस्मिन् एव काले यथा उपरि उक्तं, एडीएएस-व्यापारः WeRide इत्यस्य राजस्ववृद्धेः मुख्यः चालकः भवति ।
WeRide एकं स्वायत्तं वाहनचालनप्रौद्योगिकीमञ्चम्
अस्य पृष्ठतः तकनीकीक्षमताः एकस्मिन् सार्वभौमिकस्वायत्तवाहनप्रौद्योगिकीमञ्चे, WeRide One इत्यस्य उपरि अवलम्बन्ते । WeRide इत्यनेन स्वस्य पत्रिकायां उक्तं यत् एतत् मञ्चं नगरेषु केन्द्रितसर्वमौसमस्य परिस्थितिषु विशेषतया निर्मितम् अस्ति ।
एकः मञ्चः बुद्धिमान् मॉडल्, व्यापकसॉफ्टवेयर एल्गोरिदम्, मॉड्यूलर हार्डवेयर समाधानं, क्लाउड् मञ्चान् च एकीकृत्य विभिन्नस्तरयोः परिदृश्ययोः च स्वायत्तवाहनचालनस्य आधारभूतसंरचना प्रदाति
प्रॉस्पेक्टस् मध्ये WeRide इत्यस्य सूचनानुसारं अस्य मञ्चस्य मॉड्यूलर सेन्सिङ्ग् सूट् विभिन्नेषु परिदृश्येषु ९०% अधिकं हार्डवेयरं साझां कर्तुं शक्नोति ।
प्रौद्योगिक्याः कार्यान्वयनस्य एषा पद्धतिः बहिः जगति अपि "सार्वभौमिकस्वायत्तवाहनचालनम्" इति अवगच्छति ।
केवलं तस्य क्रमणं कृत्वा, वयं स्वायत्तवाहनचालनस्य कार्यान्वयनार्थं WeRide इत्यस्य तर्कस्य आंशिकरूपेण झलकं प्राप्तुं शक्नुमः, अर्थात् कठिनतमपरिदृश्ये (Robotaxi) मूलभूतं तकनीकीसत्यापनं सम्पन्नं कृत्वा, अन्तर्निहितप्रौद्योगिकीनां समुच्चयस्य उपयोगेन, कठिनतः सुलभपर्यन्तं, तः high-speed to high-speed अल्पवेगेन बृहत्दृश्यात् लघुदृश्यं यावत्, न कस्मात् अपि जनानां यावत्, क्रमेण अवतरन्।
03
Robotaxi स्केल अप, WeRuan त्वरितम्
IPO तः संगृहीतधनस्य उपयोगस्य दृष्ट्या WeRide इत्यनेन चत्वारि दिक्षु योजना कृता अस्ति, यथा-
1. 35% स्वायत्तवाहनचालनप्रौद्योगिक्याः, उत्पादानाम्, सेवानां च अनुसन्धानविकासाय उपयुज्यते;
2. 30% स्वचालकबेडानां व्यावसायिकीकरणाय, संचालनाय च, अधिकविपणनविस्तारार्थं विपणनक्रियाकलापाय च उपयुज्यते;
3. 25% पूंजीव्ययस्य समर्थनाय उपयुज्यते;
4. 10% सामान्यनिगमप्रयोजनार्थं कार्यपुञ्जाय च उपयुज्यते।
स्वायत्तवाहनवाहनबेडानां व्यावसायिकीकरणं संचालनं च WeRide इत्यस्य व्यापारक्षेत्रे Robotaxi इत्यस्य प्रायः बराबरम् अस्ति । अतः वयं तस्य व्याख्यां किञ्चित्पर्यन्तं कर्तुं शक्नुमः, अथवा WeRide इत्यनेन प्रॉस्पेक्टस् मध्ये उक्तं यत् आगामिवर्षद्वये Robotaxi इत्यस्य बृहत्-परिमाणस्य व्यावसायिकीकरणस्य सज्जतां करिष्यति।
WeRide रोबोटाक्सी
WeRide इत्यादीनां क्रीडकानां परममूल्यव्यञ्जना अद्यापि अत्र पतति, यथा प्रथमवारं स्थापितं लक्ष्यम्।
तथापि किं वास्तवमेव रोबोटाक्सी इत्यस्य बृहत्रूपेण व्यावसायिकीकरणस्य समयः अस्ति?
वस्तुतः स्वयमेव चालन-उद्योगः स्वस्य गर्तस्य आघातात् आरभ्य अस्य प्रश्नस्य चर्चा कृता अस्ति, अधिकांशतः च दत्तं उत्तरं बहु सकारात्मकं न भवति ।
परन्तु अधुना केचन क्रीडकाः व्यावहारिकक्रियाभिः एतस्याः समस्यायाः प्रतिक्रियां दातुं प्रयतन्ते ।
बैडुआईडीजी-संस्थायाः प्रमुखः वाङ्ग युनपेङ्गः आह्वानं कृतवान् यत् अस्मिन् वर्षे वुहान-नगरस्य राजस्वं सन्तुलितं भविष्यति, आगामिवर्षे च लाभस्य अवधिः प्रविशति इति एतत् प्रतिबिम्बम् अस्ति यत् भविष्ये अन्यनगरेषु अपि बैडु-नगरस्य अनुभवस्य प्रतिबिम्बं करिष्यति।
अवश्यं, अद्यापि बहु विवादाः सन्ति, परन्तु यत् निश्चितं तत् अस्ति यत् निकटभविष्यत्काले घरेलुरोबोटाक्सी-क्रीडकाः नगर-नगर-आधारेण वाणिज्यिक-"मुक्त-नगरानां" तरङ्गं प्रस्थापयितुं प्रयतन्ते
बैडु इव, WeRuan एवं, Pony.ai अपि एतादृशः भवेत्।