समाचारं

“सर्वमार्गाः ई-वाणिज्यं प्रति गच्छन्ति”?किमर्थं कूर्दनविज्ञापनं बहुवारं प्रतिषिद्धं भवति ?

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

*अयं लेखः २०२४ तमे वर्षे "अर्धचन्द्रवार्ता" इत्यस्य १३ तमे अंकस्य विषयवस्तु अस्ति


मध्यवर्षस्य शॉपिङ्ग् महोत्सवे प्रचारयुद्धस्य आरम्भः भवति, यत्र प्रमुखाः ई-वाणिज्यमञ्चाः उपभोक्तृणां कृते स्पर्धां कुर्वन्ति । परन्तु उपभोक्तारः ई-वाणिज्य-एप्स् उद्घाटयन्ति इति कारणं किमपि क्रेतुं न स्यात्, अपितु अन्य-एप्स्-विज्ञापन-पृष्ठेषु कूर्दितुं बाध्यः भवितुम् अर्हति । बन्युएतान्-नगरस्य एकः संवाददाता ज्ञातवान् यत् यद्यपि प्रासंगिकविभागाः बहुवर्षेभ्यः तस्य निवारणं कुर्वन्ति तथापि जम्प-विज्ञापनं बहुवारं प्रतिबन्धितं भवति, नूतनानां युक्तीनां, पुनरावर्तनीय-उन्नयनेन च

यदा भवान् प्रत्येकं एप् उद्घाटयति तदा भवान् ई-वाणिज्यं प्रति पुनः निर्दिष्टः भवितुम् अर्हति ।

“सर्वमार्गाः ई-वाणिज्यं प्रति गच्छन्ति”, “पञ्चनिमेषान् यावत् वेइबो-क्रॉलं कृत्वा ताओबाओ-नगरं दशवारं कूर्दति”, “अन्तर्जालस्य अन्तः कम्पेन सह शॉपिङ्ग्-मञ्चं प्रति कूर्दनं भवति”... ऑनलाइन-सामाजिक-मञ्चेषु, नेटिजन-जनाः जम्प विज्ञापनस्य विषये बहु शिकायतां कृतवन्तः। "प्रतिदिनं कूर्दनानां संख्या अत्यधिकं भवति। प्रत्येकं एप् उद्घाटनस्य अनन्तरं अग्रिमः सोपानः ई-वाणिज्यं प्रति कूर्दनं भवति।" मशकाः पिपीलिकाश्च यदृच्छया स्पृशितुं शक्नुवन्ति यदि भवन्तः सावधानाः न भवन्ति।


"केचन जम्प विज्ञापनाः सदस्यपुनर्चार्जं, एप् डाउनलोड् इत्यादिभिः अन्तरफलकैः अपि लिङ्क् कुर्वन्ति।" विज्ञापनं प्रति कूदन्तु।

अस्मिन् वर्षे जनवरीमासे चीन उपभोक्तृसङ्घेन प्रकाशितेन "२०२३ तमस्य वर्षस्य चतुर्थे त्रैमासिके उपभोक्तृअधिकारसंरक्षणस्य जनमतस्य उष्णविषयाः" इति ज्ञातं यत् "शेक" इति कूर्दविज्ञापनस्य प्रसारेन उपभोक्तृभ्यः बाधा अभवत्, तथा च नेटिजनाः केवलं "अत्यन्तं सावधानाः भवितुम् अर्हन्ति" इति , केवलं हस्तप्रहारभयात्।" . जियाङ्गसु प्रान्तीय उपभोक्तृसंरक्षणआयोगेन कृते सर्वेक्षणे ज्ञायते यत् ९०% मतदातारः "शेक" जम्प विज्ञापनं द्वेष्टि तथा च मन्यन्ते यत् एतत् कार्यं तेषां अधिकारस्य उल्लङ्घनं करोति।

२०१४ तमे वर्षे एव प्रासंगिकाः राष्ट्रियविभागाः “ऑनलाइन-पॉप-अप-समाधानार्थं” विशेष-अभियानं प्रारब्धवन्तः । २०२१ तमे वर्षे अनेके राष्ट्रियविभागाः जम्पविज्ञापनविषये अनेकाः नियमाः जारीकृतवन्तः । २०२३ तमे वर्षे उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन "मोबाईल-अन्तर्जाल-अनुप्रयोग-सेवा-क्षमतासु अग्रे सुधारस्य सूचना" जारीकृता, यस्मिन् "यादृच्छिक-कूदन"-व्यवहारस्य नियमनं सहितं विविधाः आवश्यकताः प्रस्ताविताः

"जम्प विज्ञापन उपभोक्तृणां सामान्यजीवने आक्रमणं करोति। गोपनीयतायाः अधिकारस्य महत्त्वपूर्णभागत्वेन जीवनस्य शान्तिस्य अधिकारः नागरिकसंहितायां रक्षितः अस्ति, यः गुआंगडोङ्गवित्तविश्वविद्यालयस्य विधिविद्यालयस्य प्राध्यापकः अस्ति , इत्यनेन उक्तं यत् यदि विज्ञापनसामग्रीयां मिथ्यासूचना, धोखाधड़ी च भवति तर्हि विज्ञापननियमस्य उल्लङ्घनं अपि भवितुम् अर्हति।

"सोरायसिस" प्रसरति, नवीनाः युक्तयः

विभिन्नप्रतिबन्धानां नियमानाञ्च अन्तर्गतं जम्पविज्ञापनस्य अराजकता न निर्मूलिता अपि तु एतत् "सोरायसिस" अभवत् यस्य उन्मूलनं कठिनं भवति, अधिकाधिकप्रकारस्य एप्स् मध्ये प्रसृतं च अस्ति Black Cat शिकायतमञ्चे "jump ads" इत्यनेन सह सम्बद्धाः २००० तः अधिकाः शिकायताः सन्ति, येषु संगीतं, नक्शाः, विडियो, शिक्षणम् इत्यादयः एप्स् सन्ति

नवीनीकरणाय कूदतु, "शेक" "ट्विस्ट्" भवति। पूर्वं उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य मार्गदर्शनेन चीन-सूचना-सञ्चार-प्रौद्योगिकी-अकादमी तथा दूरसञ्चार-टर्मिनल-उद्योग-सङ्घः अनेकैः प्रमुख-उद्योग-उद्यमैः सह मिलित्वा कार्यान्वयनार्थं प्रासंगिक-मानकानि निर्मातुं प्रकाशयितुं च कार्यं कृतवन्तः, यत्र त्वरणं करणीयम् इति शर्तं कृतम् of equipment in the "shake" action should be set to not less than 15 meters per square second, and the rotation कोणः ३५ डिग्रीतः न्यूनः न भवेत् तथा च संचालनसमयः ३ सेकेण्ड् इत्यस्मात् न्यूनः न भवेत् यत् कूर्दनस्य कठिनतां वर्धयितुं शक्यते विज्ञापनं प्रति। परन्तु एतेन प्रासंगिककम्पनयः न स्तब्धाः अभवन् । केचन एप्स् प्रणाल्यां लूपहोल्स् अन्विष्य कूर्दनमुद्रां "पुनर्निर्मितं" कुर्वन्ति, "शेक" इत्येतत् "ट्विस्ट्", "स्लाइड्", "लेन् फोरवर्ड" इत्यादिषु क्रियासु परिवर्तयन्ति । फलतः उपयोक्तारः स्वस्य मोबाईलफोनं धारयन्तः "पतले हिमस्य उपरि गच्छन्ति" यदि ते सावधानाः न भवन्ति तर्हि ते "असत्यमुद्रायाः" कारणेन विज्ञापनं प्रति कूर्दन्ति ।


सूचनाप्रवाहे "गोपनीयम्" अस्ति, टिप्पणीक्षेत्रे च "लि गुइ" अस्ति । पटलस्य उद्घाटनस्य जालं परिहरितुं उपयोक्तृभिः अद्यापि नेत्राणि उद्घाटितानि भवितव्यानि । बन्य्युएटन-सञ्चारकेन आविष्कृतं यत् कस्मिंश्चित् सामाजिक-मञ्चे ब्राउज् कुर्वन् जम्प-विज्ञापनं सामान्य-समुदाय-अन्तर्क्रिया-सामग्रीभिः सह व्यत्यस्तं भवति, सामान्य-प्रतीत-ग्राफिक-पाठ-सामग्री-प्रेष्यते एषा सामग्री कठिनतया प्राप्यमाणेन "विज्ञापन"-चिह्नेन चिह्निता अस्ति । यदि उपयोक्ता अकस्मात् तस्मिन् क्लिक् करोति तर्हि पृष्ठं कूर्दति । तदतिरिक्तं, जम्प विज्ञापनं अपि केषाञ्चन सामाजिक-अनुप्रयोगानाम् टिप्पणीक्षेत्रेषु उपयोक्तृभिः सह "गोपनीयं" भवति । एकस्मिन् मञ्चे एकस्य पोस्ट् इत्यस्य टिप्पणीक्षेत्रे "लि गुई" इत्यनेन सह पसन्दस्य सूचीयाः शीर्षस्थाने बहवः टिप्पण्याः मिश्रिताः आसन् । एते सामान्यप्रयोक्तृणां टिप्पण्याः इव दृश्यन्ते, परन्तु वस्तुतः जम्पविज्ञापनाः एव सन्ति । एकदा नेटिजनाः यदृच्छया तत् स्पृशन्ति तदा ते ई-वाणिज्य-एप्-इत्यत्र कूर्दन्ति ।

विज्ञापनं विडियोमध्ये निगूढं भवति, अतः विडियो विरामयितुं क्लिक् कर्तुं न साहसं कुर्वन्तु । केचन विडियो एप् उपयोक्तारः बन्य्युएटन-सञ्चारकर्तृभ्यः अवदन् यत् टॉप-अप-सदस्यत्वेन ते यथार्थतया "विज्ञापन-रहिताः" न भवितुम् अर्हन्ति । विडियो पश्यन् एकवारं नेटिजनः विरामस्य बटनं नुदति तदा अन्तरालविज्ञापनं दृश्यते । एते विज्ञापनाः सम्पूर्णं पटलं पूरयन्ति, भवन्तः यत् भिडियो पश्यन्ति सः लघुविण्डोरूपेण संकुचति । "किं अहं नाटकं पश्यामि वा विज्ञापनं वा?"उपयोक्ता अवदत् यत् एते विज्ञापनाः तस्य अङ्गुलीषु अति "संवेदनशीलाः" सन्ति, तथा च सः यथापि कार्यं करोति चेदपि कूर्दनस्य समाप्तिम् परिहर्तुं न शक्नोति।

अतल-कूद-विज्ञापनस्य सम्मुखे बहवः नेटिजनाः "स्व-उद्धार"-रणनीतयः अपि अन्वेषयन्ति, यत्र मोबाईल-फोन-जाइरोस्कोप-इत्यस्य, त्वरण-संवेदकानां इत्यादीनां अनुमतिः सेट् करणं, तृतीय-पक्ष-अवरोध-एप्स् इत्यादीनां डाउनलोड् करणं च अस्ति तथापि पूर्णतया अवरुद्धं कर्तुं कठिनम् अस्ति ते। "किं मया कूर्दितव्यं वा कूर्दितव्यं वा, मया प्रासंगिकाः अनुमतिः निष्क्रियः कृतः, ततः च एकः साक्षात्कारकर्ता बान् युएतान् संवाददातारं प्रति अवदत्।

यातायातविज्ञापनस्य "हठरोगस्य" चिकित्सा कथं करणीयम् ?

विशेषज्ञाः दर्शयन्ति यत् उपयोक्तृभ्यः क्लिक् कर्तुं प्रेरयितुं उद्दिष्टः एतादृशः कूर्दविज्ञापन "तन्त्रः" उपयोक्तृभ्यः बहुसंख्यायां अनभिप्रेतक्लिक्-सङ्ग्रहणं कर्तुं शक्नोति, तथा च कम्पनयः विज्ञापनराजस्वं प्राप्तुं एतस्य उपयोगं कर्तुं शक्नुवन्ति अनेकाः कम्पनयः अपि जम्पविज्ञापनेन उत्पन्नं उच्चं राजस्वं "स्वव्यापारस्य आधारम्" इति मन्यन्ते । एतत् असामान्यं लाभप्रतिरूपं कूर्दविज्ञापनेषु पुनः पुनः प्रतिबन्धस्य मूलकारणम् अस्ति ।

"विज्ञापनं अन्तर्जालयातायातस्य मुद्राकरणस्य महत्त्वपूर्णं साधनम् अस्ति। केषुचित् एप्स्-मध्ये लघु-उपयोक्तृ-आधाराः, एकलाभ-प्रतिरूपाः च सन्ति, तथा च ब्राण्ड्-प्रतिष्ठायाः चिन्ता न कुर्वन्ति, अतः ते जम्प-विज्ञापनानाम् अवहेलनां कुर्वन्ति याओ झीवेइ इत्यस्य मतं यत् मञ्चविज्ञापनं पर्यवेक्षणं च cat and mouse" game. लाभः मञ्चपक्षेभ्यः “jump” तथा “pop-up” विज्ञापनस्य नूतनरूपं निरन्तरं विकसितुं चालयति यत् उपयोक्तृक्लिक्-थ्रू-दरं अधिकतमं कुर्वन् पर्यवेक्षणं परिहरति।

तलरेखां विना कूर्दनं कम्पनीयाः तत्कालं लाभं जनयति इति भासते, परन्तु वस्तुतः व्यावसायिकपारिस्थितिकीं क्षतिं करोति, हानि-हानि-परिणामः च भवति

"केचन ई-वाणिज्य-उद्योगस्य आँकडानि दर्शयन्ति यत् कूर्दनद्वारा ग्राहकानाम् अधिग्रहणस्य रूपान्तरणस्य दरः अधिकः नास्ति, तथा च उपयोक्तारः तया गभीररूपेण विचलिताः सन्ति, तदनन्तरं शङ्घाई झेङ्ग्से लॉ फर्म इत्यस्य वकीलः डोङ्ग यिझी इत्यस्य प्रतिष्ठायाः क्षयः भवति। उक्तवान्, उद्यमाः दीर्घकालीनदृष्ट्या वर्तमानलाभप्रतिरूपस्य पुनः परीक्षणं कुर्वन्तु, उपयोक्तृअनुभवस्य अधिकारस्य च रक्षणं कुर्वन्तु, निगममूल्यस्य अतिमसौदां च परिहरन्तु।

अनेकप्रसङ्गेषु कूर्दनविज्ञापनैः "मात्रं किञ्चित् कष्टप्रदं भवति" तथा च उपभोक्तृणां कृते अल्पं क्षतिः भवति फलतः पूर्वनिर्णयप्रकरणेषु क्षतिपूर्तिराशिः तुल्यकालिकरूपेण अल्पा भवति, अभियोजनस्य व्ययः च तस्य आनुपातिकः नास्ति व्यक्तिगत उपभोक्तृमुकदमानां माध्यमेन नियमनं कठिनम् अस्ति। याओ झीवेई इत्यनेन बहुविभागैः संयुक्तनिरीक्षणं सुदृढं कर्तुं, अवैधविज्ञापनप्रकाशकानां दण्डं वर्धयितुं, कानूनप्रवर्तनचैनलस्य अवरोधनं कर्तुं, स्वस्थं व्यवस्थितं च अन्तर्जालवातावरणं निर्वाहयितुम् सुझावः दत्तः

मूलशीर्षकं "विज्ञापनं कूदन्तु, वास्तवतः "उन्मूलनं कर्तुं न शक्यते"? 》 ९.

Banyuetan संवाददाता: यांग Shuxin तथा Xiong Jiayi/साक्षात्कारे भागं ग्रहण: Su Yiwei

सम्पादकः जू निंग

सम्पादक: झांग ज़िकिंग/प्रूफरीडर: किन डाइक्सिन