समाचारं

जिन्पेङ्ग-विमानसेवा C919-विमानस्य संचालनं कर्तुं विश्वस्य प्रथमा निजीविमानसेवा भविष्यति, तथा च स्वदेशीयरूपेण उत्पादितानां बृहत्विमानानाम् वैश्विक-आदेशाः 1,000 अतिक्रान्ताः सन्ति

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

C919 क्रमेण स्वस्य उपयोक्तृवर्गस्य विस्तारं कुर्वन् अस्ति । २७ जुलै दिनाङ्के एच् एन ए होल्डिङ्ग्स् इत्यस्य सहायककम्पनी जिन्पेङ्ग् एयरलाइन्स् इत्यनेन पत्रकारैः उक्तं यत् २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके प्रथमं सी९१९ यात्रीविमानं प्राप्स्यति, येन सी९१९ इत्यस्य संचालनं कृत्वा विश्वस्य प्रथमा निजीविमानसेवा भविष्यति

कोमाक् अध्यक्षः हे डोङ्गफेङ्गः १९ जुलै दिनाङ्के सार्वजनिकरूपेण अवदत् यत् अस्मिन् वर्षे उत्तरार्धे एयर चाइना, चाइना साउथर्न् एयरलाइन्स् इत्यादीनां ग्राहकानाम् कृते C919 इति विमानं वितरितं भविष्यति, तथा च उत्पादनक्षमतासुधारं प्रवर्तयितुं सर्वप्रयत्नाः अपि कुर्वन् अस्ति। तस्मिन् एव काले C929 घरेलुविस्तृतशरीरबृहत्विमानं डिजाइनं विकासं च निरन्तरं प्रवर्तयति ।

चीनपूर्वीयविमानसेवायाः आँकडानि दर्शयन्ति यत् सप्तमस्य C919 इत्यस्य वितरणं सम्पन्नम् अस्ति, सर्वाणि च मार्गसञ्चालने स्थापितानि सन्ति। अस्मिन् वर्षे ग्रीष्मकालीनयात्राऋतुतः (जुलाई-मासस्य १ दिनाङ्कात् जुलै-मासस्य २१ दिनाङ्कपर्यन्तं) चीन-ईस्टर्न्-विमानसेवायाः C919-बेडाः कुलम् ३६६ विमानयानानि संचालितवन्तः, यत्र ४९,००० तः अधिकाः यात्रिकाः परिवहनं कृतवन्तः, यत्र औसतयात्रिकभारकारकः ८६% अस्ति

चीनस्य नागरिकविमाननप्रशासनस्य प्राध्यापकः ज़ौ जियान्जुन् इत्यनेन सिक्योरिटीज डेली इत्यस्य संवाददात्रे उक्तं यत् स्वदेशीयरूपेण उत्पादितानां बृहत्विमानानाम् क्रमिकवितरणं मम देशस्य विमाननउद्योगस्य विकासाय अपरिहार्यप्रक्रिया अस्ति, तथा च आन्तरिकरूपेण निर्मिताः नागरिकविमानाः नूतनानां आरम्भं करिष्यन्ति विकासस्य अवसराः। अतः अपि महत्त्वपूर्णं यत् एतस्य अपि अर्थः अस्ति यत् C919 इत्यस्य सत्यापनम् वाणिज्यिकसञ्चालनेन कृतम् अस्ति तथा च बृहत्परिमाणेन उत्पादनस्य वितरणस्य च शर्ताः सन्ति । (प्रतिभूति दैनिक) २.