समाचारं

Jingwei प्रातः बस3320.89 अंक! "एसएसई अर्जनम्" अत्र अस्ति;

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

  [रात्रौ भारी प्रहारः] ।

  ट्रम्पः बिटकॉइनं अमेरिकी-रणनीतिक-आरक्षित-सम्पत्त्याः रूपेण सूचीबद्धं कर्तुं प्रतिज्ञां करोति

२७ तमे दिनाङ्के अमेरिकादेशस्य टेनेसी-राज्यस्य नैशविल्-नगरे बिटकॉइन-२०२४-सम्मेलने पूर्व-अमेरिका-राष्ट्रपतिः ट्रम्पः क्रिप्टो-मुद्रा-उद्योगे मतदातान् सक्रियरूपेण जितुम्, प्रचार-निधिं च संग्रहीतुं मुख्यभाषणं कृतवान्

ट्रम्पः अवदत् यत् यदि सः व्हाइट हाउस् प्रति प्रत्यागन्तुं शक्नोति तर्हि सः सुनिश्चितं करिष्यति यत् सर्वकारः स्वस्य स्वामित्वस्य बिटकॉइनस्य १००% भागं धारयति तथा च बिटकॉइनं अमेरिकी-रणनीतिक-आरक्षित-सम्पत्त्याः रूपेण सूचीबद्धं करिष्यति।

"अहं मम योजनां विन्यस्यामि यत् अमेरिकादेशः पृथिव्यां क्रिप्टोमुद्राराजधानी बिटकॉइनमहाशक्तिः च भवेत् इति सुनिश्चितं करोमि, वयं च तत् सम्पादयिष्यामः" इति ट्रम्पः अवदत्।

ट्रम्पः अपि अवदत् यत् भविष्ये बिटकॉइनस्य विपण्यमूल्यं सुवर्णं अतिक्रमयिष्यति। जन्मतः आरभ्य बिटकॉइनस्य विपण्यमूल्यं अधिकाधिकं भवति, तथा च एतत् विश्वस्य नवमं बहुमूल्यं सम्पत्तिं जातम् अस्ति यत् इदं शीघ्रमेव रजतं अतिक्रमयिष्यति, भविष्ये च सुवर्णं अतिक्रमयिष्यति।

  आस्ट्रेलियादेशस्य प्रधानमन्त्री मन्त्रिमण्डलस्य फेरबदलस्य घोषणां कृतवान्

आस्ट्रेलियादेशस्य प्रधानमन्त्री अल्बानीजः २८ दिनाङ्के मन्त्रिमण्डलस्य फेरबदलस्य घोषणां कृतवान् ।

अस्मिन् पुनर्गठने मूलमन्त्रिणां मध्ये आन्तरिकमन्त्री, कृषिवनमत्स्यपालनमन्त्री, आवासमन्त्री च इति पदं समायोजितं भविष्यति नवीनाः जनाः। नवमन्त्रिमण्डलसदस्याः योजनानुसारं २९ दिनाङ्के शपथग्रहणं करिष्यन्ति।

अधुना एव आस्ट्रेलियादेशस्य आदिवासीकार्याणां मन्त्री लिण्डा बर्नी तथा कौशलप्रशिक्षणमन्त्री ब्रेण्डन् ओ’कानर् इत्यनेन अग्रिमसंघीयसंसदीयनिर्वाचनात् निवृत्तिः, मन्त्रिमण्डलमन्त्रीपदस्य तत्क्षणं त्यागपत्रं च घोषितम्। एतदर्थं अल्बानीजः अन्तिमे २०२५ तमे वर्षे भवितुं शक्नुवन्तः संघीयसंसदीयनिर्वाचनस्य सज्जतायै मन्त्रिमण्डलस्य फेरबदलस्य घोषणां कृतवान् ।

  मित्सुबिशी, होण्डा, निसान गठबन्धनं कुर्वन्ति

सिङ्गापुरस्य "लियान्हे ज़ाओबाओ" इति प्रतिवेदनानुसारं जापानस्य मित्सुबिशी मोटर्स् वर्तमानस्य अन्तर्राष्ट्रीयस्य वाहनविक्रयबाजारस्य चुनौतीनां संयुक्तरूपेण प्रतिक्रियां दातुं होण्डा मोटर तथा निसान मोटर इत्येतयोः गठबन्धने सम्मिलितं भविष्यति। त्रयः वाहननिर्मातारः संयुक्तरूपेण ८० लक्षाधिकवाहनानां वार्षिकविक्रयं कृतवन्तः ।

मित्सुबिशी होण्डा-निसान-योः सह सामरिकसाझेदारी-विवरणं अन्तिमरूपेण निर्धारयिष्यति इति कथ्यते । निसानः जापानदेशस्य तृतीयः बृहत्तमः वाहननिर्माता अस्ति, तस्य नियन्त्रणं मित्सुबिशी इत्यस्य ३४% भागः अस्ति । निसान-कम्पनी स्वस्य बृहत्तमयोः विपण्ययोः अमेरिका-चीनयोः विपण्यभागं नष्टं कुर्वन् अस्ति । निसान-होण्डा-योः अस्मिन् वर्षे मार्चमासे उक्तं यत् ते विद्युत्वाहनस्य भागानां, कृत्रिमबुद्धिवाहनस्य सॉफ्टवेयर-मञ्चानां च संयुक्तरूपेण उत्पादनार्थं रणनीतिकसाझेदारी-स्थापनार्थं विचारयन्ति।

समाचारानुसारं निसान, होण्डा, मित्सुबिशी इत्येतयोः सहकार्यं जापानीयानां वाहननिर्मातृणां कृते व्ययस्य कटौतीं कर्तुं, चीनस्य BYD, अमेरिकादेशस्य टेस्ला इत्यादीनां विद्युत्वाहनानां क्षेत्रे तीव्रप्रतिस्पर्धायाः सामना कर्तुं तेषां क्षमतां सुदृढं कर्तुं च साहाय्यं कर्तुं शक्नोति।

  अनेके विमानसेवाः २९ दिनाङ्के लेबनानदेशस्य बेरुट्-नगरात् बहिः गन्तुं च विमानयानानि रद्दं कृतवन्तः अथवा स्थगितवन्तः

लेबनानदेशस्य बेरूत-अन्तर्राष्ट्रीयविमानस्थानकस्य जालपुटे प्रकाशितानां सूचनानां अनुसारं लेबनानस्य राजधानी बेरूततः बहिः च अधिकांशं विमानयानं, यत् मूलतः २९ दिनाङ्के स्थानीयसमये ०:०० वादनतः ६:०० पर्यन्तं निर्धारितम् आसीत्, तत् स्थगितम् अथवा रद्दं कृतम् कतार-वायुसेवा, तुर्की-पेगासस्-विमानसेवा, इथियोपिया-विमानसेवा, तुर्की-विमानसेवा, इजिप्ट-एयर-इत्येतत् च ।

समाचारानुसारं २८ तमे स्थानीयसमये रात्रौ विलम्बेन इजरायलस्य युद्धविमानैः दक्षिणलेबनानदेशे द्वयोः देशयोः अस्थायीसीमायाः समीपे वायुप्रहारः कृतः इजरायलसेनायाः बृहत्प्रमाणेन सैन्यप्रतिकारेण सह एतस्य सम्बन्धः अस्ति वा इति अस्पष्टम्।

२८ दिनाङ्के रात्रौ इजरायलस्य प्रधानमन्त्रिकार्यालयेन एकं वक्तव्यं प्रकाशितं यत् चतुर्घण्टायाः समागमानन्तरं इजरायलसर्वकारस्य सुरक्षामन्त्रिमण्डलस्य समागमः २८ दिनाङ्के रात्रौ विलम्बेन समाप्तः to decide on Israel's लेबनानदेशे हिजबुल-विरुद्धं सैन्यकार्याणि कर्तुं समयः विशिष्टा च पद्धतिः २७ दिनाङ्के गोलान्-उच्चस्थानस्य मेजिदार-शम्स्-इत्यत्र रॉकेट-आक्रमणस्य प्रतिक्रियारूपेण आसीत्

  [अद्यतनस्य ध्यानं (बीजिंगसमयः)] ।

१०:०० राज्यपरिषद् सूचनाकार्यालयेन "उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनम्" (राज्यबौद्धिकसम्पत्तिकार्यालयः) इति विषये पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता

१५:०० राज्यपरिषद् सूचनाकार्यालयेन २०२४ तमे वर्षे चीनदेशस्य अन्तर्जालसभ्यतासम्मेलनस्य विषये पत्रकारसम्मेलनं भवति

  【वित्तीय हॉट स्पॉट्स】

  "Shanghai Composite Income" अद्य ऑनलाइन अस्ति

पूर्वं शङ्घाई स्टॉक एक्सचेंज तथा चाइना सिक्योरिटीज इंडेक्स कम्पनी लिमिटेड "शंघाई समग्र कुल रिटर्न सूचकाङ्कस्य वास्तविकसमयकोटेशनस्य विमोचनस्य घोषणा" जारीकृतवती। घोषणा दर्शयति यत् निवेशकानां कृते शङ्घाई-प्रतिभूति-बाजारस्य समग्र-आय-स्थितेः अवलोकनस्य सुविधायै शङ्घाई-स्टॉक-एक्सचेंज-चाइना-प्रतिभूति-सूचकाङ्क-कम्पनी लिमिटेड्-इत्यनेन शङ्घाई-कम्पोजिट्-कुलस्य वास्तविक-समय-बाजारस्य स्थितिः आधिकारिकतया विमोचयितुं निर्णयः कृतः अस्ति 29 जुलाई, 2024 तः रिटर्न इंडेक्स, तथा च एकस्मिन् समये सूचकाङ्कसङ्केतं संक्षिप्तं च क्रमशः "000888" तथा "शंघाई कम्पोजिट इनकम" समायोजयतु।

"एसएसई समग्रप्रतिफलसूचकाङ्कसंकलनयोजनायाः अनुसारं" एसएसई समग्रप्रतिफलसूचकाङ्कः एसएसईसमष्टिसूचकाङ्कस्य व्युत्पन्नसूचकाङ्कः अस्ति अस्मिन् शङ्घाई-स्टॉक-एक्सचेंज-मध्ये सूचीकृतानां पात्र-स्टॉक-निक्षेप-रसीदानां नमूनानि सन्ति, नमूना-लाभांशाः च सन्ति included in the index income, reflecting लाभांश-आयस्य समावेशस्य अनन्तरं शङ्घाई-स्टॉक-एक्सचेंज-मध्ये सूचीकृतानां कम्पनीनां समग्र-प्रदर्शनम्। सूचकाङ्के २०२० तमस्य वर्षस्य जुलै-मासस्य २१ दिनाङ्कस्य आधारदिनरूपेण ३३२०.८९ बिन्दून् आधारबिन्दुरूपेण च उपयोगः कृतः अस्ति ।

  वर्षस्य अन्तः आरआरआर-कटनम् अद्यापि अपेक्षितम् अस्ति

पिंग एन् सिक्योरिटीज इत्यस्य मुख्य अर्थशास्त्री झोङ्ग झेङ्गशेङ्ग इत्यस्य मतं यत् वर्षस्य उत्तरार्धे आरआरआर-कटाहः अद्यापि अपेक्षितः अस्ति । यथा यथा एमएलएफ-परिपक्वता-परिमाणं क्रमेण वर्धयिष्यति, तथा च आधार-धन-अन्तरं पूरयितुं, धन-आपूर्ति-परिमाणं स्थिरीकर्तुं, वाणिज्यिक-बैङ्कानां तरलता-सूचकानाम् उन्नयनस्य च आवश्यकतायाः आधारेण, सर्वकारीय-बन्धक-वित्तपोषणस्य परिमाणं वर्धयिष्यति, तथैव एतत् आवश्यकम् अस्ति केन्द्रीयबैङ्कस्य कृते रिजर्व-आवश्यकता-अनुपातं २५ आधारबिन्दुभ्यः व्यापकरूपेण न्यूनीकृत्य ५० आधारबिन्दुपर्यन्तं न्यूनीकर्तुं शक्यते, येन ५०० अरबतः १ खरब-युआन्-पर्यन्तं धनं मुक्तं भवति ।

  वर्षस्य प्रथमार्धे प्रतिभूति-उद्योगस्य परिणामान् अवलोकयन्तु : १० प्रतिभूति-संस्थाः वर्षे वर्षे “अधिकं लाभं” प्राप्तवन्तः

आँकडानुसारं २७ जुलैपर्यन्तं २७ प्रतिभूतिसंस्थाः प्रथमार्धस्य प्रदर्शनं प्रकटितवन्तः। तेषु गतवर्षस्य समानकालस्य तुलने १७ प्रतिभूतिसंस्थानां शुद्धलाभानां सर्वेषां न्यूनता अभवत्, यत्र न्यूनतायाः दरः ५०% अधिकः अस्ति;

शुद्धलाभस्य दृष्ट्या (अंशतः मूलकम्पनीयाः कारणीभूतस्य शुद्धलाभस्य आधारेण), ओरिएण्ट् सिक्योरिटीज, एसडीआईसी सिक्योरिटीज, हैटोङ्ग सिक्योरिटीज इत्येतयोः वर्तमान अर्धवर्षस्य शुद्धलाभः २.१११ अरब युआन्, १.२१५ अरब युआन्, ९१९ मिलियन युआन्-१.१६७ अस्ति अरब युआन्, क्रमशः, शीर्षेषु क्रमेण .

  सार्वजनिकप्रस्तावः परिवर्तनीयबन्धननिवेशस्य पुनः परीक्षणं करोति

अस्मिन् वर्षे आरम्भात् एव विपण्यस्य उतार-चढावस्य कारणेन न्यूनमूल्यानां परिवर्तनीयबन्धकानां बहूनां संख्या तेषां मुद्रामूल्यात् अधः पतिता, परिवर्तनीयबन्धकानां सूचीविच्छेदनस्य, डिफॉल्टस्य च जोखिमाः क्रमेण उद्भूताः परिवर्तनीयबाण्ड् प्रायः तेषां प्रतिफलं वर्धयितुं स्थिरनिधिउत्पादानाम् एकः महत्त्वपूर्णः प्रकारः इति गण्यते तथापि परिवर्तनीयबाण्ड्-आवंटनं कुर्वन्तः बहवः निधि-उत्पादाः न केवलं स्वस्य प्रतिफलं वर्धयितुं असफलाः अभवन् शुद्धसम्पत्त्याः अधः कर्षितम् अस्ति . सार्वजनिकप्रस्ताव-उद्योगे बहवः जनाः अवदन् यत् परिवर्तनीय-बाण्ड्-विपण्ये पूर्वं ये जोखिम-कारकाः गम्भीरतापूर्वकं न गृहीताः आसन्, ते अद्यतने एव उजागरिताः, निवेश-तर्कः च परिवर्तितः अस्ति, तेषां पुनः परीक्षणस्य आवश्यकता वर्तते |.

  एवरग्राण्डे ऑटो : ऋणदातारः एवरग्राण्डे स्मार्ट ऑटो इत्यादीनां दिवालियापनपुनर्गठनार्थं आवेदनं कुर्वन्ति

एवरग्राण्डे ऑटोमोबाइल हाङ्गकाङ्ग स्टॉक एक्सचेंज इत्यनेन घोषितं यत् तस्य सम्बन्धितस्थानीयजनन्यायालयात् २६ जुलै दिनाङ्के सूचना प्राप्ता।सम्बन्धितसहायककम्पनीनां व्यक्तिगतलेनदाराः सम्बन्धितसहायककम्पनीनां दिवालियापनपुनर्प्रारम्भार्थं सम्बन्धितस्थानीयजनन्यायालये २५ जुलै, २०२४ तमे वर्षे आवेदनं कृतवन्तः।सर्वम्। उपर्युक्तसूचनायाः कम्पनीयाः तथा प्रासंगिकसहायककम्पनीनां उत्पादनसञ्चालनक्रियाकलापयोः महत्त्वपूर्णः प्रभावः भवति ।

  साइरसः शेन्झेन् यिनवाङ्ग बुद्धिमान् प्रौद्योगिकी कं, लि.

Thalys इत्यनेन घोषितं यत् सः Shenzhen Yinwang Intelligent Technology Co., Ltd. ("Yinwang" इति उच्यते) इत्यस्मिन् निवेशस्य योजनां करोति। यदि एषः व्यवहारः सम्पन्नः भवति तर्हि यिनवाङ्गः कम्पनीयाः संयुक्त-स्टॉक-सहायक-कम्पनी भविष्यति, तथा च कम्पनीयाः समेकित-वक्तव्यस्य व्याप्तिः न परिवर्तते

  शेन्घे संसाधनम् : अध्यक्षः यान् शिकियाङ्गः राजीनामा ददाति

शेन्घे रिसोर्सेस् इत्यनेन घोषितं यत् यान् शिकियाङ्ग् इत्यनेन कार्यस्थापनकारणात् कम्पनीयाः निदेशकात्, अध्यक्षात् अन्येभ्यः पदेभ्यः इस्तीफां दातुं आवेदनं कृतम्। नूतनस्य अध्यक्षस्य निर्वाचनात् पूर्वं उपाध्यक्षः हुआङ्ग पिंगः कम्पनीयाः अध्यक्षस्य तथा संचालकमण्डलस्य रणनीतिस्य स्थायिविकाससमितेः च संयोजकस्य कर्तव्यं निर्वहति।