समाचारं

चलचित्रं सर्वेषां कृते गच्छतु, "अण्डर द स्ट्रेन्जर" तथा "कैच मी" इत्यनेन बाधारहितसंस्करणं प्रारभ्यते

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ जुलै दिनाङ्के वु एर्शान् इत्यनेन निर्देशितस्य चीनीयहास्यकथानां रूपान्तरितस्य च काल्पनिक एक्शन्-चलच्चित्रस्य बाधा-रहितं संस्करणं तस्मिन् एव दिने सिनेमागृहेषु प्रदर्शितं भविष्यति यदा नियमितं संस्करणं दृष्टिबाधकाः जनाः बीजिंगनगरे द्रष्टुं शक्नुवन्ति , शङ्घाई, निङ्गबो, सूझोउ, चोङ्गकिङ्ग्, चेङ्गडु च बहुनगरेषु ७४ सिनेमागृहेषु टिकटं क्रीत्वा चलच्चित्रं पश्यन्तु ।

२७ जुलै दिनाङ्के शङ्घाई-अक्षम-सङ्घस्य, शङ्घाई-चलच्चित्र-ब्यूरो-इत्यस्य च समर्थनेन मार्गदर्शनेन च ४० तः अधिकाः दृष्टिबाधिताः प्रेक्षकाः, ज्ञातयः, मित्राणि च "अण्डर्" इत्यस्य बाधा-रहित-संस्करणस्य प्रदर्शनं द्रष्टुं शङ्घाई-कैथे-चलच्चित्रगृहे आगतवन्तः अपरिचितः" इति । बाधा-रहित-प्रक्षेपण-उपकरणं विन्यस्य, दृष्टि-बाधित-मित्राः कथनं श्रोतुं इयरफोन-ग्राहकं धारयितुं शक्नुवन्ति, यदा तु दृष्टाः जनाः सामान्यरूपेण एव चलचित्रं द्रष्टुं शक्नुवन्ति, अतः "एकीकृतं दृश्यं" प्राप्तुं शक्नुवन्ति तथा च एकस्मिन् एव नाट्यगृहे समानं चलच्चित्रं सुचारुतया द्रष्टुं शक्नुवन्ति निर्देशकः वु एर्शान् तथा च हू क्षियान्क्सु इत्यनेन अभिनीतः अपि विडियोद्वारा दृश्ये "प्रकटितः", अधिकसहकारिभ्यः निर्मातृभ्यः च आह्वानं कृतवान् यत् ते चलच्चित्रस्य दूरदर्शनस्य च कार्याणां अधिकबाधारहितसंस्करणानाम् निर्माणं अधिकृतं कुर्वन्तु, येन अन्धमित्राः समानरूपेण प्रेक्षणस्य मज्जायाः आनन्दं लब्धुं शक्नुवन्ति चलचित्रम् ।


दृष्टिबाधिताः प्रशंसकाः "अण्डर द स्ट्रेंजर" इति चलच्चित्रस्य बाधा-रहितं संस्करणं "पश्यन्ति" ।

"अण्डर द स्ट्रेन्जर" इति चलच्चित्रं टेन्सेन्ट् मञ्चे लोकप्रियस्य चीनीयहास्यकथायाः "अण्डर द स्ट्रेंजर" इत्यस्मात् रूपान्तरितम् अस्ति, एतत् हास्यं ८ वर्षाणि यावत् धारावाहिकरूपेण निर्मितम् अस्ति तथा च ३० अरबाधिकं दृश्यं प्राप्तवान्, तथा च "शिखरचीनी हास्यकथा" इति प्रसिद्धम् अस्ति "" । निर्देशकः वु एर्शान् अवदत् यत् "अण्डर द स्ट्रेन्जर" इति चलच्चित्रं "द ट्रिलॉजी आफ् द गॉड्स्" इव पारम्परिकं चीनीयसंस्कृतेः उत्तराधिकारं प्राप्नोति, नवीनव्यञ्जनानि च करोति, तथा च "राष्ट्रीयशैल्याः असाधारणशक्तिः च" इति प्रवृत्तिं ग्रीष्मकालस्य ऋतौ आनयिष्यति।

दृग्गतानां युगपत् दर्शन-आवश्यकतानां पूर्तये सुलभ-संस्करणानाम् निर्माणं पूर्वमेव चलचित्र-स्रोतानां आधारेण भवितुं आवश्यकं भवति तथा च भाष्य-लिपि-लेखनं, भाष्य-अभिलेखनं, मिश्रणं, संश्लेषणं च इत्यादीनां प्रक्रियाणां श्रृङ्खलां पूर्णं कर्तुं आवश्यकम् अस्ति ।एतत् आवश्यकम् चलचित्रनिर्मातारः, निर्मातारः, वितरकाः च नाट्यगृहाणि अन्ये च लिङ्कानि मिलित्वा कार्यं कुर्वन्ति । "अण्डर द स्ट्रेन्जर" इति चलच्चित्रस्य मुख्यनिर्मातृत्वेन टेन्सेन्ट् तस्य सहायककम्पनी च चाइना लिटरेचर ग्रुप् इत्यनेन च चलच्चित्रस्य प्रतिलिपिधर्मप्राधिकरणस्य प्रचारः कृतः, सुलभसंस्करणस्य निर्माणात् वितरणं प्रदर्शनं च यावत् सम्पूर्णप्रक्रिया उद्घाटयितुं सर्वैः पक्षैः सह कार्यं कृतम्

निर्माणप्रक्रियायां टेन्सेन्ट् विडियो इत्यस्य "सुलभरङ्गमण्डपस्य" जनकल्याणकारीस्वयंसेवकाः मूलचलच्चित्रं बहुवारं पश्यन्ति स्म, चिन्तयन्ति स्म च, तथा च समुचितदीर्घतायाः सटीकव्यञ्जनस्य च व्याख्यानपटकथां लिखन्ति स्म, दृष्टिबाधितमूल्यांककाः परीक्षणदर्शनप्रक्रियायां भागं गृहीतवन्तः, तथा च स्वस्य प्रदर्शने सुधारं कृतवन्तः भाषाशैल्याः, कथात्मकतर्कस्य, विस्तारस्य च लक्षणस्य दृष्ट्या चीनीयब्रेलपुस्तकालयस्य मौखिकवर्णनविशेषज्ञाः सम्पूर्णप्रक्रियायां मार्गदर्शनं दत्तवन्तः, अन्तिममसौदे अनुकूलितुं च स्वयंसेवकैः सह कार्यं कृतवन्तः शङ्घाई-चलच्चित्रवितरण-प्रदर्शन-उद्योग-सङ्घस्य "लव-सिनेमा"-प्रकल्पदलेन पटकथा-आधारित-टिप्पणी-अभिलेखः, टिप्पणी-श्रव्य-पट्टिकायाः ​​सम्पादनं, मूल-चलच्चित्रेण सह संश्लेषणं, अन्ततः सुलभं संस्करणं च निर्मितम्

स्थले दृश्यानुभवस्य समये द पेपर-पत्रकारः अनुभूतवान् यत् एलियन्-मध्ये "युद्धस्य" अद्भुतव्याख्यानस्य अतिरिक्तं सुलभसंस्करणे चलच्चित्रस्य आरम्भादेव सम्पूर्णकथापृष्ठभूमिस्य विज्ञानलोकप्रियीकरणं अपि अन्तर्भवति यथा वु एर्शान् उक्तवान्, सुलभसंस्करणस्य निर्माणमपि पर्दापृष्ठे स्थितैः जनानां कृते चलच्चित्रस्य "पुनर्निर्माणम्" अस्ति ।

शङ्घाई-चलच्चित्रविभागस्य निदेशकः लियू यिना इत्यनेन परिचयः कृतः यत् सम्प्रति शङ्घाई-नगरे ५१ सिनेमागृहाणि बाधा-रहित-दर्शन-उपकरणैः सुसज्जितानि सन्ति, येषु शङ्घाई-नगरस्य सर्वाणि १६ मण्डलानि सन्ति शङ्घाईनगरस्य विभिन्नाः चलच्चित्रगृहाणि वितरकाः, निर्मातारः अन्ये च उद्योगसंस्थाः प्रायः ३० बाधारहिताः चलच्चित्राः निर्मितवन्तः ये एकत्रैव सिनेमागृहेषु प्रदर्श्यन्ते । तेषु शङ्घाईनगरे २० चलच्चित्राणि निर्मिताः सन्ति इति उल्लेखनीयं यत् अस्मिन् ग्रीष्मकाले प्रदर्शितानां उज्ज्वलप्रकाशानां छायानां च आनन्दं प्राप्तुं अधिकान् दृष्टिबाधितानां कृते "अण्डर द स्ट्रेंजर", "कैच् ए बेबी" इत्यस्य अतिरिक्तं "White Snake: The Floating Life", इत्यादिषु चलच्चित्रेषु सुलभसंस्करणं यत् सम्प्रति प्रदर्शितं भवति अथवा शीघ्रमेव प्रदर्शितं भविष्यति, ते अपि सार्वजनिकविमोचन-उद्योगे सम्मिलिताः भविष्यन्ति, येन दृष्टिबाधिताः जनाः तान् विना किमपि बाधां शून्यसमयविलम्बं च द्रष्टुं शक्नुवन्ति

अस्मिन् वर्षे जूनमासे शङ्घाई-अन्तर्राष्ट्रीय-चलच्चित्रमहोत्सवस्य समये शङ्घाई-नगरे "शङ्घाई-चलच्चित्रविमोचनस्य उच्चगुणवत्ता-विकासाय (२०२४-२०२६) त्रिवर्षीय-कार्ययोजना, नगर-भावनायाः प्रचारार्थं, चलच्चित्र-नगरस्य निर्माणार्थं च" प्रदर्शिता, प्रस्तावः कृतः सार्वजनिकसांस्कृतिकसेवानां गुणवत्तायां अधिकं सुधारं कर्तुं तथा च जनानां, कृषकाणां, छात्राणां, वरिष्ठानां, हुई च कृते "पञ्चलाभानां" परीक्षणक्रियाकलापानाम् अनुकूलनं निरन्तरं कर्तुं। सनशाइन लव सिनेमा इत्यस्य निर्माणं प्रदर्शनस्य अनुकूलनार्थं तथा च शङ्घाईनगरे चलच्चित्रदर्शकानां बहुस्तरीयविविधतापूर्णानि आवश्यकतानि उत्तमरीत्या पूर्तयितुं एकः सशक्तः उपायः अस्ति “वयं आशास्महे यत् भविष्ये अधिकाः चलच्चित्रनिर्मातारः, वितरकाः, निर्मातारः, नाट्यशृङ्खलाः अन्ये च उद्योगसंस्थाः will बाधा-रहित-चलच्चित्र-उद्योगस्य निर्माणस्य प्रचारार्थं, प्रत्येकस्य नागरिकस्य जीवने बाधा-रहित-चलच्चित्रस्य एकीकरणे अस्माभिः सह सम्मिलितं भवन्तु" इति लियू यिना अवदत्।

१३ जुलै दिनाङ्के प्रदर्शितस्य अनन्तरं "कैच् ए बेबी" इत्यस्य बाधारहितसंस्करणस्य अपि विशेषप्रदर्शनं जातम् । तत्कालीनाः अन्धाः प्रेक्षकाः उत्साहेन प्रतिक्रियाम् अददुः यत् "शून्यसमयान्तरम्" इति दर्शनेन अन्ते तेषां परिवारेण सह सहजतया चलचित्रं द्रष्टुं, "चलच्चित्रं द्रष्टुं", एकत्र हसितुं च शक्यते, यत् तेषां कृते विशेषतया महत्त्वपूर्णम् आसीत्

घटनास्थले टेनसेण्ट्-प्रभारी अपि अवदत् यत् "कैच् ए बेबी" "अण्डर् द स्ट्रेन्जर" इत्यादीनां चलच्चित्रेषु सुलभसंस्करणं सिनेमागृहेषु प्रदर्शितस्य अनन्तरं ते टेन्सेन्ट् विडियोस्य "एक्सेसिबल थिएटर्" इत्यत्र अपि प्रक्षेपिताः भविष्यन्ति यथा यथाशीघ्रं। तदतिरिक्तं "हॉट्" तथा "द लॉन्ग् सीजन" इत्यादीनां उच्चगुणवत्तायुक्तानां चलच्चित्र-दूरदर्शन-नाटकानाम् एकः सङ्ख्या पूर्वमेव बाधा-रहित-संस्करणं निर्माति अस्ति दृष्टिबाधितानां कृते ऑनलाइनदर्शनस्य व्यावहारिकवेदनाबिन्दवः .