समाचारं

"वार्षिकी अपेक्षा", एतावत् दुष्टं भविष्यति इति मया न अपेक्षितम्

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अस्य लेखस्य लेखकः एकः contributor@harmone भूताः चलचित्रे निवसन्ति, येन जनाः सहजतां अनुभवन्ति

चलचित्रदूरदर्शनविषयेषु "प्राचीनरोम" इति कथानां समृद्धा खानिः इति वक्तुं शक्यते ।

क्रूरयुद्धानि, पौराणिकपात्राणि, विषादपूर्णाः सत्तासङ्घर्षाः, रक्तपिपासुः ग्लेडिएटरी-अखाडाः...एते तत्त्वानि नाटकीयतनावपूर्णाः सन्ति, सृष्टिकर्तुः तंत्रिकाः च पुनः पुनः चिडयन्ति।

केवलं नूतनशताब्द्याः आरभ्य "ग्लेडिएटर्" इति चलच्चित्रं, अमेरिकनटीवी-श्रृङ्खला "रोम्"-श्रृङ्खला, "स्पार्टाकस्"-श्रृङ्खला च सन्ति, एतानि सर्वाणि प्राचीन-रोम-विषये उच्च-अङ्क-युक्तानि कृतिः सन्ति


जुलैमासस्य अन्ते अन्यत् प्राचीनं रोमन-विषयकं महाकाव्यं "द डायिंग् मेन्" इति पीकॉक् (एनबीसी तथा यूनिवर्सल पिक्चर्स् इत्यनेन संयुक्तरूपेण निर्मितं स्ट्रीमिंग् मीडिया) इत्यत्र प्रारब्धम्

अस्य श्रृङ्खलायाः सहनिर्देशनं आपदाचलच्चित्रनिर्देशकः रोलाण्ड् एमेरिच् ("द डे आफ्टर टुमारो" तथा "२०१२") तथा जर्मन निर्देशकः मार्को क्र्यूज्पेन् टर्नर ("इनोसेण्ट् मर्डर: द कोरिन्नी केस" "सेविंग् प्राइवेट् रायन्" पटकथालेखकः रोबर्ट् रोड्ट् इत्यनेन लिखितः पटकथा, यस्मिन् ८७ वर्षीयः आस्कर-विजेता अभिनेता एन्थोनी हॉप्किन्स् अभिनीतः ।


अयं नाटकः अमेरिकनलेखकस्य डैनियल पी. मैनिक्सस्य समाननाम्ना उपन्यासात् रूपान्तरितम् अस्ति एषा कथा रोमनसाम्राज्यस्य नवमसम्राट् वेस्पेशियनस्य जीवनस्य अन्तिमवर्षे ७९ तमे वर्षे स्थापिता अस्ति ।

"मृतः पुरुषः" इति उपाधिः द्वौ अर्थौ स्तः ।


एकः वृद्धः सम्राट् वेस्पेशियनः (हॉप्किन्स् इत्यनेन अभिनीतः) इत्यस्य उल्लेखं करोति यः म्रियमाणः अस्ति तस्य कारणेन रोमः सत्तासङ्घर्षे गभीरं प्रवृत्तः भविष्यति ।

द्वितीयः प्राचीनरोमस्य ग्लेडिएटर्-जनानाम् उल्लेखं करोति । आख्यायिका अस्ति यत् यदा ग्लेडिएटर्-जनाः प्रतियोगितायां प्रविशन्ति तदा ते "सीजरः जीवतु! म्रियमाणः पुरुषः भवन्तं नमस्कारं करोति" इति उद्घोषयिष्यन्ति, येन ते महान् सीजरं (१०० ईपू ~ ४४ ईपू) श्रद्धांजलिम् अर्पयन्ति


पश्चात् एतत् वाक्यं नियतश्रद्धांजलिरूपेण विकसितम् अगाथा क्रिस्टी इत्यस्याः मूलग्रन्थात् रूपान्तरिते "मिस् मार्पल् डिटेक्टिव" इति ब्रिटिशनाटके कश्चन जासूसस्य नायकस्य सम्मानं प्रकटयितुं तस्य उपयोगं कृतवान्

"द डायिंग मेन्" इत्यस्य आरम्भः एन-पङ्क्तिकथनेन भवति ।

प्रथमा पङ्क्तिः अस्ति यत् वेस्पेशियनस्य पुत्रद्वयं गुप्तरूपेण उत्तराधिकारस्य कृते स्पर्धां कुर्वतः अस्ति;


तृतीया पङ्क्तिः कैसिनो-स्वामिनः तन्नाकेस् (इवान रायन् इत्यनेन अभिनीतः) इत्यस्य विषये अस्ति यः निर्धनानाम् आरम्भं कृतवान् स्ववर्गं परिवर्तयितुं प्रयतते च चतुर्थी पङ्क्तिः सीमाशुल्कात् बहिः एकस्य नागरिकपरिवारस्य विषये अस्ति यः रोम-नगरे क ग्लेडिएटर...


अराजककथा, सघनपात्राणि, कठिनस्मरणीयनामानि इत्यादयः अस्य नाटकस्य तार्किकरूपेण स्पष्टं विमर्शकरं कथानकं भावाः च प्रदातुं असमर्थं कुर्वन्ति यद्यपि तस्य कलाकारेषु प्रसिद्धः निर्देशकः अभिनेता च सम्मिलितः भवति

तथाकथित भव्यदृश्यप्रभावाः, उत्तरकथायाः एक्शनदृश्यानि च, येषु किञ्चित् प्लास्टिकस्य भावः अस्ति, शो इत्यस्य प्रतिष्ठां अधिकं पतति स्म, शो इत्यस्मात् पूर्वं उच्चस्तरीयप्रचारस्य प्रेक्षकाणां उच्चापेक्षाणां च मध्ये स्पष्टः अन्तरः आसीत्

अन्ते रोटन टमाटरस्य ताजगी स्कोरः ५६%, पोप्कॉर्न् सूचकाङ्कः ५७%, एमटीसी विशेषज्ञस्य स्कोरः ४९, प्रेक्षकाङ्कः ३.९, IMDb च किञ्चित् अधिकः आसीत्, ६.३ इति स्कोरः, यः अधुना एव उत्तीर्णः अभवत्


लॉस एन्जल्स टाइम्स् इति पत्रिकायाः ​​स्पष्टतया उक्तं यत् शो इत्यस्य इतिहासः कच्चे "पुनः मिश्रणं" कृतः अस्ति तथा च दृश्यप्रभावाः वीडियो गेम इव सन्ति;

टाइम पत्रिकायाः ​​तथाकथितस्य १५ कोटि डॉलरस्य "क्रीडानाटकस्य" आलोचना कृता यत् सा साबुनयुक्तं सूत्रात्मकं च समानकृतीनां मध्ये अप्रतिस्पर्धात्मकं च अस्ति ।


आपदाचलच्चित्रस्य महान् निर्देशकः एम्मेरिच् दशवर्षपूर्वं ब्रिटिश-ट्यूडर-विषयकं "अनामिका" इति चलच्चित्रेण वेषभूषविषयेषु निपुणतां प्राप्तुं स्वस्य क्षमताम् सिद्धवान् ।

परन्तु दुर्भाग्येन "द डायिंग मेन्" इत्यस्मिन् सः असहायस्थितौ इव आसीत्, अन्येषां शास्त्रीयचलच्चित्रेषु टीवी-प्रदर्शनेषु च दृश्यदृश्यानि कथानकतत्त्वानि च एकत्र स्थापयितुं शक्नोति स्म


"अनामिका" (२०११) २.

यथा, नाटके कामुकवेश्यालयः द्वितीयराजकुमारस्य डोमिटियनस्य समलैङ्गिकता च "गेम आफ् थ्रोन्स्" इत्यस्य अतीव स्मरणं जनयति, रोमन कोलिजियमस्य स्थलशैली अपि "गेम आफ् थ्रोन्स्" इत्यस्य स्पिन-ऑफ् "हाउस् आफ् the Dragon" रङ्गमण्डपः अपि तथैव अस्ति।


"द डायिंग मेन्" इत्यस्य १९ वर्षपूर्वं एच् बी ओ-नाटकेन "रोमा" (२००५) इत्यनेन सह अपि बहु साम्यम् अस्ति, परन्तु द्वयोः गुणवत्ता अतीव भिन्ना अस्ति, यथा "सेलिंग् हॉर्स्स्" इत्यस्य कथानकम्

"द डायिंग मेन्" इत्यस्मिन् "अश्वविक्रयणं" अतीव जडः, विना किमपि विग्रहः, ऐतिहासिकतथ्यस्य अनुरूपः च नास्ति ।

नाटके स्पेन्-देशस्य जनाः "अल्-अण्डलुस्-स्टैलियन्"-इत्येतत् रोमन्-जनानाम् कृते विक्रयन्ति, परन्तु ७९ ई. तमे वर्षे "अल्-अण्डलुस्" इति किमपि नासीत् ।


"रोम" इत्यस्मिन् अश्वः सीजरस्य भगिन्यायाः अटिया इत्यस्मै विक्रीयते, अतीया स्वपुत्रं ओक्टेवियन् इत्यस्मै अश्वं सीजराय दातुं याचते ।

एकः सरलः "अश्वविक्रयण" कथानकं न केवलं सीजर-पोम्पेई-योः मध्ये निकटप्रतीतं किन्तु वास्तवतः वैरिणः सम्बन्धं प्रस्तुतं करोति, अपितु कुलीनमहिला अतीया इत्यस्याः षड्यंत्रं अपि प्रकाशयति


"द डायिंग मेन्" इत्यस्य अराजकतायाः, कोलाजस्य, निलम्बनस्य च तुलने "रोम" सीजर-पोम्पेई-योः मध्ये सत्तासङ्घर्षस्य इतिहासं दर्शयितुं केन्द्रितः अस्ति, अत्र न केवलं संक्षिप्तं कुशलं च कथनं भवति, अपितु अत्यन्तं सटीकं चित्रणं च अस्ति वर्णाः ।

यथा, पोम्पेई-पत्न्याः मृत्योः अनन्तरं सीजरः पोम्पेई-नगरस्य कृते पत्नीं चिन्वतु इति आह अतीया स्वपुत्रीं तलाकं दातुं बाध्यं कृत्वा ततः पोम्पेई-नगरस्य विवाहे वधूः न आसीत् वृद्धा स्त्री ।



सीजरस्य भार्यायाः उपहारः पोम्पेई इत्यस्य उपरितनचिन्ता आसीत्; अग्रे-पश्चात् सत्तासङ्घर्षः अन्ततः "प्राचीनरोमे स्त्रियः केवलं शिकाराः एव आसन्" इति क्रूरं तथ्यं सूचितवान् ।

"रोम" इत्यस्य चरित्रचित्रणार्थं भवन्तः ऑक्टेवियन् इत्यस्य चरित्रं द्रष्टुं शक्नुवन्ति । ओक्टेवियन् युवा दुर्बलः च आसीत्, परन्तु "सीजरस्य गरुडध्वजस्य अन्वेषणम्" इति विषये सः सहजतया पश्यति स्म यत् "नष्टः गरुडध्वजः" सीजरस्य पोम्पेई प्रति दुर्बलतायाः मिथ्याप्रदर्शनम् आसीत्, सः च आसन्नयुद्धस्य गन्धं च शक्नोति स्म

एतादृशेन स्थूलेन, सत्ताविषये तीक्ष्णचित्तेन सः रोमनसाम्राज्यस्य प्रथमः राज्यप्रमुखः अभवत् इति न आश्चर्यम् ।



"रोमा" इत्यनेन प्राचीनरोमस्य उतार-चढावः बुनने सघन-कथानकस्य उपयोगः कृतः, तथा च "स्पार्टाकस्"-श्रृङ्खला (सैम रैमी इत्यनेन निर्माणे भागं गृहीतम्), या २०१० तमे वर्षे आरब्धा, प्राचीनरोमस्य क्रूरहिंसां सहजतया प्रस्तुतवती

"रोम" इत्यस्मिन् गहने यथार्थदृश्ये च तुलने "स्पार्टाकस" इत्यस्य "३००" इत्यस्य सदृशी प्रबलं दृश्यशैली अस्ति यथा एकस्य पश्चात् अन्यस्य निरन्तरतैलचित्रणं, प्राचीनरोमस्य "रक्तं लिंगं च" सावधानीपूर्वकं प्रस्तुतं करोति प्रेक्षकाः ।



प्राचीनरोमनगरे वर्गविभाजने गभीररूपेण जडितानां हिंसाकारकाणां प्रदर्शनार्थं निर्लज्जानां रक्तरंजितयुद्धानां दृश्यानां च प्रयोगः कृतः अस्ति, तत्सह, आधुनिकदृष्ट्या स्त्रीपुरुषाणां आकर्षणस्य, मानवतायाः मुख्यविषयस्य च प्रशंसा कृता अस्ति .

एषा श्रृङ्खला त्रयः ऋतुः यावत् चलचित्रं कृतम् अस्ति, रेटिंग् च ८.८ तः ९.० यावत् वर्धितम् अस्ति इति द्रष्टुं शक्यते यत् न केवलं स्केलः बृहत्-परिमाणस्य अस्ति, अपितु कथानकं, पात्राणि, एक्शन-दृश्यानि च सर्वे उच्चगुणवत्तायुक्ताः सन्ति


स्पार्टाकसः एकः वीरः अस्ति यः प्राचीनरोमन-इतिहासस्य दास-विद्रोहस्य नेतृत्वं कृतवान् ।

सर्वोत्तमचित्रस्य आस्करपुरस्कारं प्राप्तवान् "ग्लेडिएटर" हिंसायाः स्वतन्त्रतायाः च मिश्रणं गिल्ट्-सदृशेन बनावटेन सह करोति, यत् प्राचीनरोमे दमनात् अन्तिममुक्तिं इच्छन् मानवस्वभावस्य सुवर्णदृश्यं निर्माति


ज्ञातव्यं यत् प्राचीनरोमनविषये उपर्युक्तः अखाडादृश्यः "ड्यून् २" इत्यस्मिन् हार्कोनेन्-परिवारस्य अखाडायाः विलेनेवस्य डिजाइनं प्रेरितवान् स्यात्, यस्मिन् प्राचीनरोमन-नाजी-शैल्याः मिश्रणं जातम्



अस्माकं पुरतः एतादृशाः रत्नाः सन्ति, पूर्वस्य महाकाव्यशास्त्रीयग्रन्थानां "बेन्-हुर्" (१९५९) "स्पार्टाकस" (१९६०) च न वक्तव्यं, "द डायिंग मेन्" इत्यस्य वर्तमानस्य हॉजपोड्जस्य दुर्गुणं पश्यन्, सम्भवतः तत् वास्तवतः It अस्ति सिद्धयति यत् हॉलीवुडस्य समग्रसृष्टिः गम्भीरं सौन्दर्यप्रतिगमनं कलात्मकक्षयञ्च अनुभवति।

उत्कृष्टतायै प्रयतमानानां चलच्चित्रस्य दूरदर्शनस्य च स्वर्णयुगं कथं "पुनरागन्तुं" गभीरस्य आत्मनिरीक्षणस्य चिन्तनस्य च समयः अस्ति!


नोटः- अस्मिन् लेखे केचन चित्राणि Douban तथा Internet इत्यस्मात् आगतानि यदि किमपि उल्लङ्घनं भवति तर्हि कृपया अस्माभिः सह सम्पर्कं कुर्वन्तु।