समाचारं

गेमिङ्ग् क्षेत्रे बृहत् मॉडल् "नियोजिताः" सन्ति

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"केचुआङ्गबन् दैनिक" जुलाई २८ (सम्वादकः हुआङ्ग ज़िन्यी) २१ तमे चीन-अन्तर्राष्ट्रीय-डिजिटल-अन्तर्क्रियाशील-मनोरञ्जन-प्रदर्शनी (२०२४ चाइनाजोय) २६ तमे दिनाङ्के शङ्घाई-नगरे उद्घाटिता । अन्तिमेषु वर्षेषु बृहत् मॉडलैः प्रतिनिधित्वं कृत्वा कृत्रिमबुद्धिप्रौद्योगिक्याः वैश्विक-एआइ-उद्योगे उन्मादस्य नूतनतरङ्गस्य नेतृत्वं कृतम् अस्ति, तथा च क्रीडा-उद्योगः निःसंदेहं सर्वोत्तम-कार्यन्वयन-परिदृश्येषु अन्यतमः अस्ति

टेन्सेण्ट् इत्यस्य उपाध्यक्षः झाङ्ग वेइ इत्यनेन उक्तं यत् कृत्रिमबुद्धिः अधुना गेमिङ्ग् क्षेत्रे अनुसन्धानस्य विकासस्य च "मानकविशेषता" अभवत् । अद्यतन-उद्योग-सर्वक्षणात् न्याय्यं चेत्, प्रायः ८०% उत्तरदातृणां मतं यत् एआइ-प्रौद्योगिक्याः समग्रपरियोजनायाः गुणवत्तां कार्यक्षमतां च प्रवर्धितवती, येन उत्पादनदक्षता २०% अधिकं वर्धिता

“उदाहरणार्थं अस्मिन् वर्षे वयं स्वविकसितं नूतनं AI इञ्जिनं प्रारब्धवन्तः, यस्मिन् 3D ग्राफिक्स्, प्लॉट्, लेवल इत्यादीनि सन्ति ।एआइजीसी क्षमता क्रीडादृश्यनिर्माणं सामग्रीजननं च इत्यादिषु क्षेत्रेषु केषाञ्चन कार्यस्य कार्यक्षमतां ४० गुणाधिकं वर्धयितुं शक्नोति । " " .

नेटईजस्य उपाध्यक्षः पाङ्ग पाङ्गझी इत्यनेन अपि दर्शितं यत् केवलं एकस्मिन् वर्षे एव एआइ प्रयोगशालां त्यक्त्वा आधिकारिकतया कार्यं आरब्धवान्, अद्यत्वे अनिवार्यं नूतनं उत्पादकता अभवत्। एकः लघुः विवरणः अस्ति यत् केवलं मुक्तस्रोतसमुदाये GitHub इत्यत्र २०२३ तमे वर्षे ६०,००० कृत्रिमबुद्धिमुक्तस्रोतप्रकल्पाः विमोचिताः भविष्यन्ति, यत् २०२२ तमे वर्षे ३.५ गुणा अस्ति

पाङ्गदा झी इत्यनेन प्रकटितं यत् नेटईज गेम्स् इत्यनेन "एग् बॉय पार्टी" "नी शुई हान्" इत्यादिषु स्वस्य मोबाईल् गेम्स् इत्यत्र बुद्धिमान् स्वरः, एनिमेशन, एनएलपी इत्यादीनां एआइ प्रौद्योगिकीनां आधारेण बहवः प्रयासाः कृताः तेषु एआइजीसी इत्यस्य आधारेण "यूनिवर्सल जनरेटर्" इति उद्यानस्य मानचित्रस्य उपयोगः ५३ मिलियनं क्रीडकैः कृतः अस्ति । एआइ-प्रौद्योगिक्याः समर्थनेन "नी शुई हान" इति मोबाईल-क्रीडायाः खिलाडयः बुद्धिमान् एनपीसी-समूहस्य "समागमं" कर्तुं शक्नुवन्ति येषां नियत-लिपिः नास्ति, ते च कदापि स्वतन्त्रतया चिन्तयितुं शक्नुवन्ति

पाङ्ग पाङ्गझी भविष्यवाणीं करोति,भविष्ये क्रीडायां वास्तविकजनानाम् इव प्रायः समानानां एआइ-पात्राणां सम्मुखीकरणस्य उच्चसंभावना भविष्यति ।

सिङ्घुआ विश्वविद्यालयस्य प्राध्यापकः हुआङ्ग मिन्ली इत्यस्य मतं यत्,एआइ-युगे बुद्धिमान् एजेण्ट्-जनानाम् IQ तथा EQ इत्येतयोः द्वयोः अपि आवश्यकता भवति, तथा च यन्त्रबुद्धिः मानवसदृशी बुद्धिः च भवितुम् अर्हति । . सः परिचयं दत्तवान् यत् सः सम्प्रति नेटईज गेम्स् इत्यनेन सह सहकार्यं करोति यत् सः गेम एनपीसी इत्यस्य मानवरूपतां साक्षात्करोति, क्रीडाक्रीडायाः गभीरतां वर्धयन्तः पात्राणां बहूनां संख्यां निर्माति, तथा च वास्तविक-जगतः अन्तरक्रियाणां कृते एनपीसी-इत्येतत् क्रीडायाः बहिः आनयति एते एनपीसी स्वयमेव क्रीडायाः स्थितिं ज्ञातुं शक्नुवन्ति तथा च गतिशीलरूपेण आभासीपात्रव्यवहारं संवादं च जनयितुं शक्नुवन्ति ।

Microsoft Greater China इत्यस्य उपाध्यक्षः Tian Zhuo इत्यनेन सभायां आँकडानां समुच्चयः साझाः कृतः: 60% तः अधिकाः निर्मातारः जननात्मक AI इत्यस्य उपयोगं कुर्वन्ति, तथा च 78% AI उपयोक्तारः कार्ये व्यक्तिगत AI उपकरणानां उपयोगं कुर्वन्ति with 2023 वार्षिकवृद्धिः 2 गुणा।

तियान झूओ इत्यस्य मतं यत् एआइ षट् प्रमुखपक्षेभ्यः अन्तरक्रियाशीलमनोरञ्जन-उद्योगस्य पुनः आकारं दास्यति, यथा सामग्रीनिर्माणं योजनां च, स्वचालितं उत्पादनं तथा उत्तरनिर्माणं, उपयोक्तृभागीदारी, अन्तरक्रियाः व्यक्तिगतीकरणं च, सामग्री-आविष्कारः वितरणं च, स्वचालित-निर्माणं उत्तर-निर्माणं च, तथा च वर्धितम् विश्लेषणं तथा अन्वेषणं, येषां व्यापकरूपेण उपयोगः सामग्रीनिर्माणे निर्माणे च कृतः यथा डबिंग्, पाठतः विडियो, अनुवादः, सामग्रीसारांशः, सामग्रीसमीक्षा तथा सुरक्षा, पाठतः भाषणरूपान्तरणं, प्रतिबिम्बवैकल्पिकपाठः, व्यक्तिगतसिफारिशाः, लक्षिताः विपणनसामग्रीजननम् इत्यादि .

शेङ्गशु प्रौद्योगिक्याः मुख्यकार्यकारी ताङ्ग जियायुः गेममनोरञ्जन-उद्योगे बहुविध-बृहत्-माडलस्य अनुप्रयोगं साझां कृतवान् । सः परिचयं दत्तवान् यत् देशस्य प्रथमे AI-निर्मिते 3D एनिमेटेड् लघुचलच्चित्रे "The Last Robot" इत्यस्मिन् 3 घण्टानां अन्तः AI इत्यस्य आधारेण स्वयमेव 200 तः अधिकाः अवधारणाचित्रणं उत्पद्यते, 500+ अधिकानि मॉडल् सर्वाणि 5 दिवसेषु मॉडल् कृताः, सम्पूर्णं एनिमेशनं च आसीत् एकस्मिन् सप्ताहे सम्पन्नं भवति उत्पादनं, उत्पादनदक्षता ३ गुणा वर्धते।

वर्तमानस्य बृहत्-परिमाणस्य आदर्श-कार्यन्वयनस्य विषये चर्चां कुर्वन् गेलिंग् शेन् टोङ्ग् इत्यस्य अध्यक्षः झाओ योङ्ग् इत्यनेन शान्तं मनोवृत्तिः प्रकटिता । " " . एआइ-विषये सर्वेषां महती अपेक्षा अस्ति, परन्तु तस्य कार्यान्वयनम् अद्यापि प्रारम्भिकपदे एव अस्ति ।यथा, कलानां दृष्ट्या प्रारम्भिकसृजनात्मके मौलिकचित्रकलाप्रक्रियायां किञ्चित्पर्यन्तं सहायकं भविष्यति, परन्तु अद्यापि तस्य उत्पादनक्षेत्रे कार्यान्वयनस्य बहवः आव्हानाः सन्ति。”

झाओ योङ्ग इत्यनेन परिचयः कृतः यत् क्रीडानियोजनस्य दृष्ट्या सम्पूर्णकथां वितरितुं च अनुभवस्य दृष्ट्या उद्योगस्य उपयोक्तृणां प्रभावानां उच्चा आवश्यकता वर्तते, एआइ-मध्ये अद्यापि महत् अन्तरं वर्तते "क्रीडा सफला भवितुम् अर्हति वा न वा, आत्मा-मर्दनम् इति शब्दः अस्ति। अस्य अर्थः अस्ति यत् क्रीडायाः कृते क्रीडकानां कृते यः अनुभवः आनयति सः उन्नतः अभवत् वा। बृहत्-माडलानाम् वर्तमान-क्षमता अद्यापि अस्मात् मानकात् दूरम् अस्ति। प्रौद्योगिकी-कम्पनीनां उपविष्टस्य आवश्यकता वर्तते उत्पादकम्पनीभिः सह अधिकं निकटतया मिलित्वा वयं व्ययस्य न्यूनीकरणं कार्यक्षमतां च वर्धयितुं शक्नुमः” इति ।

सामान्यतया, २. झाओ योङ्गः बृहत् मॉडल् इत्यस्य भविष्यस्य विकासस्य विषये सावधानीपूर्वकं आशावादी अस्ति । “विवेकता अल्पकालीनविषये, आशावादः दीर्घकालीनविषये。”

शेङ्ग्कु गेम टेक्नोलॉजी सेण्टर इत्यस्य एआइ इत्यस्य प्रमुखः ली फेङ्गः अपि अवदत् यत्,यद्यपि बृहत् मॉडल् प्रौद्योगिकी निरन्तरं सुधरति तथापि गेम विकासः अतीव जटिलः अस्ति तथा च मॉडल् प्रदातृभ्यः अधिकानि "भङ्गयोग्य" कार्याणि प्रदातुं उच्चतरं लचीलतां नियन्त्रणक्षमतां च प्रदातुं आवश्यकम् अस्ति . परन्तु सः गेमिंग-उद्योगे बृहत्-परिमाणस्य मॉडल्-कार्यन्वयनस्य विषये आशावादी अस्ति यत् "आगामिषु एकवर्षद्वये वा कार्यान्वयनम् भविष्यति" इति

मनुष्याणां स्थाने एआइ इति विषयस्य विषये, यः अद्यतनकाले समग्रसमाजस्य उष्णविषयः अभवत्, सेन्चुरी हुआटोङ्गस्य अध्यक्षः ज़ी फी इत्यनेन "आरामस्य भावः" मानविकीविज्ञानं च यत् परिचर्या, गौरवं च अर्हति तत् दातुं च आह्वानं कृतम्

ज़ी फी इत्यनेन उक्तं यत् वैज्ञानिक-प्रौद्योगिकी-प्रगतेः कारणात् खलु किञ्चित् रोजगार-दबावः उत्पन्नः अस्ति, एषः दबावः न केवलं अस्थायीरूपेण बेरोजगार-जनानाम् उपरि प्रभावं जनयति, अपितु कार्यं कुर्वतां जनानां कृते चिन्ताम् अपि जनयति |. सा आह्वानं कृतवती यत् विज्ञानस्य प्रौद्योगिक्याः च तीव्रप्रगतेः विषये ध्यानं दत्त्वा समाजस्य स्थिरतायाः, स्थायिविकासस्य च सह सम्बद्धस्य मानवतावादीपरिचर्यायाः सह तस्य सम्बन्धस्य सन्तुलनं अपि आवश्यकम् अस्ति।

सा मन्यते यत् वर्तमानपदे अस्माभिः जनानां सृजनात्मकक्षमतायाः आदरार्थं अधिकं समयः व्यतीतव्यः। वर्तमान समये यद्यपि सेन्चुरी हुआटोङ्ग इत्यस्य सहायककम्पनी शेङ्ग्कु गेम्स् इत्यनेन एआइ-उपकरणानाम् आरम्भः कृतः तथापि मूलविचाराः अन्तिम-उत्पादाः च अन्ततः मनुष्यैः सम्पन्नाः भवन्ति वर्तमान आर्थिक अनिश्चिततायाः सम्मुखे अपि सेन्चुरी हुआटोङ्गः नूतनानां प्रतिभानां संवर्धनं कदापि न त्यक्तवान् । ज़ी फी इत्यस्य मतं यत् विज्ञानस्य प्रौद्योगिक्याः च विकासे दीर्घकालीनवादस्य उपरि बलं दातव्यं, प्रतिभानां संवर्धने अपि दीर्घकालीनवादस्य उपरि बलं दातव्यम् इति

(वित्तीय एसोसिएटेड् प्रेसस्य संवाददाता हुआङ्ग ज़िन्यी)