समाचारं

ओलम्पिकक्रीडायाः आतिथ्यं कर्तुं कियत् व्ययः भवति ?

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः:लिअन्हे, ९.सम्पादन:जिअक्सिन्

सम्भवतः एषः एव सर्वाधिकं "हरितः" ओलम्पिकक्रीडा अस्ति ।

२०२४ तमे वर्षे पेरिस् ओलम्पिकस्य आधिकारिक उद्घाटनात् पूर्वं सामाजिकमञ्चैः ओलम्पिकस्य पर्याप्तं लोकप्रियता प्राप्ता अस्ति । मुख्यतया पेरिस्-ओलम्पिक-क्रीडायाः शिकायतां विषये एव तापः केन्द्रितः अस्ति, यत्र वातानुकूलन-प्रदानं न भवति, एफिल-गोपुरस्य अवशेषाणां कृते पदकानि जालपुटानि च सन्ति

नेटिजन्स् टिप्पणीं कृतवन्तः यत् - पर्यावरणसंरक्षणार्थं सुप्रसिद्धः, परन्तु कंजूसः।

वस्तुतः पेरिस्-ओलम्पिक-क्रीडायाः व्ययस्य विषये वॉलेटहब्-संस्थायाः विश्लेषणानुसारं क्रीडायाः आतिथ्यं ८.२ अब्ज-डॉलर्-रूप्यकाणि इति अनुमानितम् अस्ति, येन ग्रीष्मकालीन-शीतकालीन-ओलम्पिक-इतिहासस्य षष्ठं महत्तमं ओलम्पिकं भवति

यदि भवान् ओलम्पिकक्रीडायाः इतिहासं पश्यति तर्हि पूर्वस्य अधिकांशस्य ओलम्पिकक्रीडायाः अन्ते धनहानिः अभवत् इति भवन्तः पश्यन्ति । यथा १९७२ तमे वर्षे म्यूनिख-ओलम्पिक-क्रीडायां ८९३ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां वित्त-घातः जातः ।

तदपि बहवः देशाः नगराणि च ओलम्पिकक्रीडायाः आतिथ्यं प्राप्तुं स्पर्धायां भागं ग्रहीतुं न एकवारं, न द्विवारं, न द्विवारं, न त्रिवारं च न परिश्रमं त्यक्ष्यन्ति।

ओलम्पिक-प्रयासस्य असफलतायाः कारणेन एकः दुःखदः अपि उत्पन्नः यस्मिन् एकः राजनैतिक-उद्यमी दोषं स्वीकृत्य आत्महत्यां कृतवान् ।

१९८८ तमे वर्षे दक्षिणकोरियादेशस्य सियोल्-नगरे (अधुना सियोल् इति नाम्ना प्रसिद्धः) ओलम्पिकक्रीडायाः आरम्भस्य मासद्वयानन्तरं योशियाकी नकातानी नामकः जापानीजनः गृहे एव लटकितवान्

१९७७ तमे वर्षे जापानदेशस्य ऐची-प्रान्तस्य राज्यपालः योशियाकी नकातानी आसीत् । सरलतया वक्तुं शक्यते यत् सः जापानदेशस्य प्रान्तस्य राज्यपालस्य तुल्यः, नागोया च प्रान्तीयराजधानीनगरस्य तुल्यः ।

दुर्वार्ता आसीत् यत् तस्मिन् समये नागोया सियोल्-नगरेण सह स्पर्धां न कृतवान्, यत् नकातानी योशियाकी-महोदयस्य हृदये बाधकं जातम्, तदर्थं सः स्वस्य कार्यं त्यक्तवान्, पश्चात् यदा सियोल्-नगरे ओलम्पिकक्रीडायाः आतिथ्यं कृतवान् तदा सः अधिकाधिकं असहजः अभवत्, तथा च सः तत् चिन्तयितुं न शक्तवान्।

एतेन ओलम्पिकक्रीडायाः विषये यथार्थं वास्तविकता प्रतिबिम्बिता भवति अर्थात् ओलम्पिकक्रीडायाः आतिथ्यं कर्तुं बहवः नगरानां उत्सुकता अस्माकं कल्पनाशक्तिं बहु अतिक्रान्तवती अस्ति

किमर्थं वयं धनहानियुक्तव्यापारं कर्तुं त्वरयामः ? दशकोटिरूप्यकाणि कुत्र व्ययितानि भवन्ति ? ओलम्पिकक्रीडायाः आर्थिकलेखानां गणना कथं कर्तव्या ?

1. कियत् मूल्यं भवति ? धनसङ्ग्रहः कथं भवति ?

ओलम्पिकक्रीडा न केवलं धनं दहति, अपितु दीर्घकालं यावत् धनं दहति इति प्रमुखा परियोजना अपि अस्ति । यतो हि ओलम्पिकस्य प्रभावः तस्य उद्घाटनात् ११ वर्षपूर्वं आरभ्यते, तथैव व्ययितधनम् अपि ।

सरलतया वक्तुं शक्यते यत् आयोजकनगरेण ओलम्पिकक्रीडायाः बोलीं दातुं निर्णयः कृतः ततः परं प्रथमं अन्तर्राष्ट्रीयओलम्पिकसमितेः मूल्याङ्कनस्य निवारणाय वर्षद्वयं व्यतीतव्यं भवति अधिकांशनगरेभ्यः सफलतायाः पूर्वं मूल्याङ्कनद्वयं गन्तव्यम् बोलीं कर्तुं योग्यतां प्राप्त्वा आयोजकनगरे ओलम्पिकक्रीडायाः आधिकारिकआतिथ्यस्य सज्जतायै सप्तवर्षं यावत् समयः स्यात् ।

ओलम्पिकसमित्याः मूल्याङ्कनस्य सम्मुखीभवनं अल्पं धनं भवति यत् वास्तवतः धनस्य मूल्यं भवति तत् तदनन्तरं यः तीव्रः सज्जताकालः भवति।

प्रथमं ओलम्पिकक्रीडायाः आतिथ्यं कर्तुं कियत् व्ययः भवति इति अवलोकयामः।

उपरि चित्रात् उच्चव्ययः द्रष्टुं शक्यते, तथा च... प्रायः सर्वेषु नगरेषु व्ययस्य अतिक्रमणं अनिवार्यतया भवति ।

२०१४ तमे वर्षे रूसदेशस्य सोचीनगरे भवितुं शक्नुवन्तः शीतकालीन-ओलम्पिक-क्रीडायाः सर्वाधिकं आश्चर्यजनकं उदाहरणम् अस्ति, अस्य मूल्यं प्रायः २० अरब-अमेरिकीय-डॉलर्-रूप्यकाणां व्ययः अभवत्, तस्य व्ययः २८९% अभवत्, येन एतत् "इतिहासस्य महत्तमं ओलम्पिकम्" अभवत्

एतत् सर्वं धनं कुत्र व्यय्यते ? वर्गीकरणस्य एकः सामान्यः आधारः अस्ति यत् ओलम्पिकव्ययस्य निर्माणव्ययस्य परिचालनव्ययस्य च विभाजनं भवति यत् अस्य आधारेण व्ययवस्तूनि क्रीडानां अनन्तरं निरन्तरं उपयोक्तुं शक्यन्ते वा इति:

स्पष्टतया वक्तुं शक्यते यत् निर्माणव्ययः नवनिर्मितानां ओलम्पिकग्रामानाम्, मीडियाग्रामानाम् इत्यादीनां व्ययस्य उल्लेखं करोति यत् मेजबाननगरस्य ओलम्पिकक्रीडायाः आतिथ्यं कर्तुं क्रीडाङ्गणानां, तत्सम्बद्धानां सुविधानां च निर्माणस्य, अनुरक्षणस्य च व्ययः अपि अस्मिन् सूचौ समाविष्टः अस्ति

परिचालनव्ययः केवलं ओलम्पिकक्रीडायाः अर्धमासाधिककालस्य कालखण्डे ओलम्पिकक्रीडायाः सामान्यसञ्चालनस्य निर्वाहार्थं व्ययितधनं इति अवगन्तुं शक्यते, यत्र उद्घाटनसमापनसमारोहाः, सांस्कृतिकक्रियाकलापाः प्रतियोगिताश्च, अन्तर्राष्ट्रीयओलम्पिकपरिवारसेवाः, डोपिंगः च सन्ति परीक्षणं, तथा च ओलम्पिकग्रामप्रबन्धनं तथा अनुरक्षणं, परिवहनं सुरक्षासेवाः इत्यादीनि, प्रत्येकस्य ओलम्पिकक्रीडायाः कृते निर्मिताः लक्षशः कण्डोमाः अपि अत्र समाविष्टाः सन्ति

द्वयोः व्यययोः बृहत्तरः स्पष्टतया निर्माणव्ययः एव । , केवलं क्रीडाङ्गणानां, ओलम्पिकग्रामाणां च निर्माणं आयोजकनगरं शिरोवेदनां दातुं पर्याप्तम् अस्ति ।

यथा, अधोलिखिते चित्रे १९८८ तमे वर्षे सियोल-ओलम्पिक-क्रीडायाः व्यय-अनुपातः दर्शितः अस्ति, कः अन्तः लघुः, कः अधिकः महत्त्वपूर्णः इति स्पष्टम् ।

देशे देशे यस्य व्ययः भिन्नः भवति तस्य उत्तरदायी कस्य भवति।

निर्माणव्ययस्य उत्तरदायी ओलम्पिक-आयोजकसमितिः, अथवा प्रासंगिकाः सर्वकारीयविभागाः तथा च विभिन्नाः राज्यस्वामित्वयुक्ताः निजीसंस्थाः च भवितुम् अर्हन्ति उदाहरणार्थं २०१८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायाः समये ९०.८% धनं सर्वकारेण व्ययितम्

संचालनव्ययस्य उत्तरदायी सामान्यतया प्रत्येकस्य देशस्य ओलम्पिक-आयोजकसमित्याः भवन्ति ।

परन्तु किमपि भवतु, ओलम्पिकस्य सज्जतायै एतावत् धनं व्ययितुं न सुकरम्। विकसित अर्थव्यवस्थानां कृते एतत् कुशलम्, परन्तु येषां नगरानां कृते बहु धनं नास्ति तथापि ओलम्पिकस्य आतिथ्यं कर्तुम् इच्छन्ति तेषां कृते कठिनम्।

माण्ट्रियल-नगरं दुःखदम् अस्ति ।

१९७६ तमे वर्षे माण्ट्रियल-ओलम्पिक-क्रीडायाः कृते कनाडा-सर्वकारेण किमपि वित्तपोषणस्य गारण्टी न दत्ता फलतः ओलम्पिक-क्रीडायाः अन्ते दरिद्रस्य माण्ट्रियल-नगरस्य राजस्वस्य आवश्यकतायाः व्ययस्य ५% एव अभवत्, येन २.७२९ अमेरिकी-डॉलर्-रूप्यकाणां घातः अभवत् पूरयितुं ।

ते धनं कल्पयितुं न शक्तवन्तः, माण्ट्रियल-नगरस्य करदातारः च तत् प्रतिदातुं अटन्ति स्म, तस्य घातस्य परिशोधनार्थं ३० वर्षाणि यावत् समयः अभवत् ।

अतः प्रश्नः अस्ति यत् ओलम्पिकक्रीडायाः महत्त्वात् धनं कुतः आगच्छति ?

सामान्यतया ओलम्पिकक्रीडायाः वित्तपोषणं मेजबानदेशस्य सर्वकारेण, क्षेत्रीय/प्रान्तीय/संघीयसर्वकारेण, नगरैः/समुदायैः, निजीक्षेत्रेण च संयुक्तरूपेण सम्पन्नं भवति प्रत्येकपक्षतः वित्तपोषणस्य अनुपातः विभिन्नेषु देशेषु भिन्नः भवति

यस्य विषये वदन् अस्माभिः इतिहासे अनेकाः विशिष्टाः ओलम्पिकक्रीडाः उल्लेखितव्याः सन्ति : १९७६ तमे वर्षे माण्ट्रियल, १९८४ तमे वर्षे लॉस एन्जल्स, १९९६ तमे वर्षे अटलाण्टा च ।

यथा उपरि उक्तं, १९७६ तमे वर्षे माण्ट्रियल-ओलम्पिक-क्रीडायाः पूर्णवित्तपोषणं नगरसर्वकारेण कृतम्, येन माण्ट्रियल-नगरे ३० वर्षाणि यावत् महत् ऋणं जातम् ।

१९८४ तमे वर्षे लॉस एन्जल्स-नगरस्य नागरिकाः माण्ट्रियल-नगरस्य दुःखदघटनायाः भयभीताः इति कारणेन कार्यं त्यक्तुं निश्चयं कृतवन्तः तेन कैलिफोर्निया-राज्यं लॉस एन्जल्स-नगरस्य सर्वकारं च सार्वजनिकनिधिनिवेशं कर्तुं नकारयितुं बाध्यता अभवत्

अस्य परिणामः अभवत् यत् ओलम्पिकक्रीडा इतिहासे प्रथमा अभवत् यस्य आयोजकनगरेण सह कोऽपि सम्बन्धः नासीत्, यत्र वित्तपोषणं पूर्णतया निजीक्षेत्रेण एव प्रदत्तम् एवं मुख्यतया वित्तपोषणस्य स्रोतः इति सर्वकारेण सह ओलम्पिकक्रीडायाः आयोजनस्य इतिहासः पुनर्लिखितः;

१९९६ तमे वर्षे अटलाण्टा-ओलम्पिक-क्रीडायाः अनन्तरं पूर्णतया निजीक्षेत्रेण आयोजिताः ओलम्पिकक्रीडाः अपि प्रतिबन्धिताः - अस्मिन् समये अन्तर्राष्ट्रीय-ओलम्पिक-समित्याः कार्यं त्यक्तम् । किमाभवत्‌? ओलम्पिक-सन्धिपत्रे एतत् निर्धारितम् अस्ति यत् "प्रत्येकं अभ्यर्थी-नगरं अन्तर्राष्ट्रीय-ओलम्पिक-समित्या मान्यतां प्राप्तां वित्तीय-प्रतिश्रुतिं दातव्यम्" इति ।

अनुवादितरूपेण अन्तर्राष्ट्रीय ओलम्पिकसमितिः ओलम्पिकक्रीडायाः गुणवत्तां सुनिश्चितं कर्तुम् इच्छति तथा च धनं प्राप्तुं इच्छति, परन्तु निजीक्षेत्रं तेभ्यः सुरक्षायाः भावः दातुं न शक्नोति।

परन्तु विशिष्टवित्तपोषणपद्धतीनां दृष्ट्या केचन धनस्रोताः ओलम्पिक-आयोजकसमित्याः आयतः वास्तवतः भेदः कठिनः भवति

यथा, १९७२ तमे वर्षे म्यूनिख-ओलम्पिक-क्रीडायां आयोजक-समित्याः सर्वकारीय-अनुज्ञापत्र-सम्बद्धं सर्वं आयं "विशेष-वित्तपोषण-मार्गेभ्यः" प्राप्तम्, यत्र ओलम्पिक-स्मारक-मुद्राः, ओलम्पिक-स्मारक-मुद्रिकाः, ओलम्पिक-लटरी इत्यादयः सन्ति, येषां वर्गीकरणं वित्तपोषण-उभयरूपेण कर्तुं शक्यते तथा ओलम्पिक-आयोजक-समित्याः आय-मध्ये समाविष्टुं शक्यते ।

2. धनं प्राप्तुं भवन्तः किं अवलम्बन्ते ?

प्रथमं निष्कर्षद्वयम् : १.

1. 1984 तमे वर्षे लॉस एन्जल्स ओलम्पिकः जलप्रवाहः आसीत् ओलम्पिकव्यापारप्रतिरूपस्य आकारः अभवत् तदनन्तरं राजस्वसंरचनायां नाटकीयरूपेण परिवर्तनं जातम्;

2. अन्तर्राष्ट्रीय ओलम्पिकसमित्याः पूर्वसर्वेषु ओलम्पिकक्रीडासु सर्वाधिकं गारण्टीकृतलाभः अस्ति;

यदा ओलम्पिकक्रीडायाः धनं कथं प्राप्तव्यम् इति विषयः आगच्छति तदा १९८४ तमे वर्षे जादुई ओलम्पिकक्रीडायाः उल्लेखः कर्तव्यः ।

एतावत् चमत्कारिकत्वस्य कारणं त्रयेषु वाक्येषु सारांशतः वक्तुं शक्यते यत् बोलीकाले प्रतियोगिनः नासीत्, सज्जतायाः समये सर्वकारेण परियोजनां त्यक्तवती, अन्ततः सभायाः अनन्तरं जालस्य हस्ते निजीव्यक्तिभ्यः समर्पयितुं अभवत् लाभः १५० मिलियन अमेरिकीडॉलर् इति गणितः ।

कथं धनं करोषि ? एतत् लॉस एन्जल्स ओलम्पिक आयोजकसमितेः अध्यक्षस्य पीटर उबेरोथ् इत्यस्य धन्यवादः । अस्मिन् ओलम्पिकक्रीडायां सः प्रथमवारं दूरदर्शनप्रसारणाधिकारविक्रयणार्थं बोलीपद्धतिं प्रयुक्तवान्, ओलम्पिकप्रायोजकत्वस्य व्यापारप्रतिरूपे सुधारं कृतवान्, ओलम्पिकटिकटविक्रयणस्य अग्रणीः च अभवत्

उबेरोथ् स्पष्टतया वक्तुं शक्यते यत् एतत् एकं कार्यं कृतवान् यत् ओलम्पिकव्यापारक्षेत्रे नीलामम् आनयत्, अत्यन्तं च प्राप्तवान् ।

वस्तुतः आयोजकसमित्या १९६० तमे वर्षे एव दूरदर्शनप्रसारणाधिकारस्य विक्रयणं आरब्धम्, परन्तु १९८४ पर्यन्तं प्रसारणशुल्कं तुल्यकालिकरूपेण न्यूनम् आसीत्, अतः सः केवलं बोलीमूल्यं वर्धितवान् तथा अन्ते एबीसी इत्यनेन विजयाय २२५ मिलियन डॉलरं व्ययितम् ।

उबेरोथः "अनन्यमहत्त्वपूर्णप्रायोजकत्वं" इति अवधारणाम् अपि प्रवर्तयति स्म, यत् तथाकथितं "शीर्षयोजना" अवश्यं सः एतां पद्धतिं न कल्पितवान्, एडिडास्-संस्थायाः संस्थापकः दास्लरः एव एतस्याः अवधारणायाः प्रचारं कृतवान् ओलम्पिक समिति . उबेरोथस्य महती वस्तु अस्ति यत् सः ३० उद्योगान् सीमितवान्, प्रत्येकस्मिन् उद्योगे एकः एव कम्पनी "शीर्ष" योजनायां प्रवेशं कर्तुं शक्नोति ।

तदनन्तरं नीलामम् । "शीर्षयोजना" प्रविष्टुम् इच्छति वा? कोऽपि समस्या नास्ति, आधारमूल्यं ४० लक्षं अमेरिकीडॉलर् अस्ति, भवान् बोलीं दातुं शक्नोति, यः धनं ददाति सः अधिकानि आसनानि प्राप्स्यति। फलतः कोकाकोला पेप्सी इत्यनेन सह स्पर्धां कर्तुं १३.५ मिलियन अमेरिकी डॉलरं दत्तवान्, कोडक् इत्यस्य पराजयार्थं फुजीफिल्म इत्यनेन एक कोटि अमेरिकी डॉलरं दत्तम् ।

अस्मिन् ओलम्पिकक्रीडायाः कारणात् उबेरोथः प्रसिद्धः अभवत्, तस्य नूतनं नाम च दत्तम् : ओलम्पिकव्यापारस्य पिता ।

अयं ओलम्पिकः जलप्रवाहः इति कारणं अस्ति यत् एतेन ओलम्पिकस्य व्यावसायिकीकरणं उद्घाटितम्, पूर्वस्य ओलम्पिकस्य राजस्वसंरचनायाः अपि महत्त्वपूर्णः परिवर्तनः अभवत्

अस्मात् पूर्वं ओलम्पिक-आयोजकसमितिः स्मारकमुद्राभिः, लॉटरी-टिकटैः च धनं अर्जयति स्म, येन बहु आयः न प्राप्यते स्म । परन्तु तदनन्तरं केवलं साधारणाः जनाः एव धनं योगदानं ददति स्म, अपितु उद्यमिनः एव आसन् ये विपण्यं गृहीत्वा स्वविरोधिनां दमनं कर्तुम् इच्छन्ति स्म किन्तु तेषां धनं आसीत्, ते महत् धनं व्ययितुं इच्छन्ति स्म

अद्यपर्यन्तं ओलम्पिकक्रीडायाः त्रयः लाभप्रदाः उपायाः सन्ति दूरदर्शनप्रसारणाधिकारस्य विक्रयणं, प्रायोजकशुल्कं, टिकटशुल्कं च । प्रायोजकत्वसम्बद्धाः विषयाः अपि उपरितः अधः यावत् अनेकस्तरयोः विभक्ताः सन्ति, यत्र शीर्षयोजनाः, आयोजनसमित्याः भागिनः, प्रायोजकाः, आपूर्तिकर्ताः, मताधिकारकम्पनयः च सन्ति

तदतिरिक्तं केषुचित् वित्तीयसंसाधनेषु दानं, व्याजं, उपकरणभाडा, सदस्यताशुल्कं, शुल्कं, सरकारीसहायता, परीक्षणमैचस्य आयः, स्मारकमुद्राणां निर्गमनं, स्मारकमुद्रापत्राणि, लॉटरी इत्यादयः सन्ति परन्तु समग्रराजस्वस्य दृष्ट्या केवलं उपर्युक्तत्रयवस्तूनाम् अनुपातः ५०% अथवा तस्मात् अपि अधिकः अभवत् ।

परन्तु बहवः जनाः न जानन्ति स्यात् यत् सर्वाधिकं लाभप्रदः व्यक्तिः ओलम्पिक-आयोजक-समितिः नास्ति ।

एकतः आयोजकदेशस्य ओलम्पिक-आयोजक-समित्याः आतिथ्य-नगरात् पृथक् कर्तुं कठिनं भवति यद्यपि आयोजक-नगरं सामान्यतया सम्मेलन-पूर्व-स्थलानां, आधारभूत-संरचनायाः च उत्तरदायी भवति, ओलम्पिक-आयोजक-समित्याः च अन्तर-सम्मेलन-कार्यक्रमस्य उत्तरदायित्वं भवति अन्ते लाभहानिस्य गणनायां तथा कर्तुं कठिनम् अस्ति "भ्रातरः लेखाः स्पष्टतया निश्चिन्त करिष्यन्ति।"व्ययस्य अनन्तरं अन्तिम-आयस्य भुक्तिं परिहरितुं शक्नुवन् आशीर्वादः।

१९८४ तमे वर्षे लॉस एन्जल्स-ओलम्पिक-क्रीडायाः इव अन्तिम-लाभस्य एकं महत्त्वपूर्णं कारणं अस्ति यत् अस्मिन् ओलम्पिक-क्रीडायां सर्वकारस्य बहु संलग्नता नासीत्, परिवहन-सुविधासु, क्रीडाङ्गण-निर्माणे च प्रायः निवेशः नासीत्

अपरपक्षे आयोजकसमित्याः अपि अन्तर्राष्ट्रीयओलम्पिकसमित्याः कृते बहु आयस्य वितरणस्य आवश्यकता वर्तते । दूरदर्शनप्रसारणाधिकारस्य विक्रयं उदाहरणरूपेण गृह्यताम्, यस्य राजस्वस्य बृहत्तमः भागः अस्ति, १९९६ तमे वर्षे अटलाण्टा-ओलम्पिक-क्रीडायाः अनन्तरं २००४ तमे वर्षे अन्तर्राष्ट्रीय-ओलम्पिक-समित्या प्रायः ४०% आयोगः गृहीतः

एवं दृष्ट्वा राष्ट्रिय-ओलम्पिक-आयोजक-समित्याः वास्तविक-श्रमिकाः इव सन्ति-अन्तर्राष्ट्रीय-ओलम्पिक-समित्याः आय-वितरणस्य शक्तिः अस्ति-ते अलाभकारी-सङ्गठनम् इति दावान् कुर्वन्ति, परन्तु एतावता वर्षेभ्यः अनन्तरं तेषां शक्तिः अधिकाधिकं जातः | powerful. , बटुकं बृहत्तरं बृहत्तरं भवति।

यथा, प्रसारणाधिकारविक्रयणस्य अधिकारः प्रारम्भे आयोजकसमित्याः हस्ते आसीत्, ततः पूर्वं ओलम्पिकसमित्याः राजस्वस्य १%-४% एव प्राप्तुं शक्यते स्म, पश्चात् ते दृष्टवन्तः यत् टीवीप्रसारणस्य अधिकारः अधिकः भवति स्म स्थूलतरं, अतः ते केवलं अधिकारं त्यक्तवन्तः सः स्वहस्ते गृहीतवान्।१९९८ तमे वर्षे नागानो-शीतकालीन-ओलम्पिक-क्रीडायाः आरम्भात् अन्तर्राष्ट्रीय-ओलम्पिक-समित्या केवलं...IOCदूरदर्शनस्य अधिकारः अवश्यं विक्रीतव्यः, आयोजकसमितिः केवलं ५०% तः न्यूनं राजस्वं प्राप्तुं शक्नोति ।

सर्वेषु सर्वेषु, अन्तर्राष्ट्रीय ओलम्पिकसमितिः टीवीप्रसारणस्य अधिकारस्य पर्याप्तं भागं गृह्णीयात् तथा च प्रायोजकत्वसम्बद्धस्य विपणनराजस्वस्य किञ्चित् न्यूनं भवति, यत् वर्तमानराजस्वस्य १०% अधिकं न भवति अन्तर्राष्ट्रीय ओलम्पिकसमितिः समितिः टिकटविक्रयस्य ७.५% भागं प्राप्नोति ।

अत्यन्तं आश्चर्यजनकं कार्यं यत् वर्तमान-ओलम्पिक-क्रीडायां यदि अधिशेषः अस्ति तर्हि ओलम्पिक-समितिः अपि तस्य भागं राजस्वरूपेण गृह्णीयात् |. २००४ तमे वर्षे एथेन्स्-नगरे २००८ तमे वर्षे बीजिंग-नगरे च ओलम्पिक-समित्या पूर्वमेव निर्धारितं यत् ड्रॉ-अनुपातः २०% इति ।

तथा च २००४ तमे वर्षात् ओलम्पिकक्रीडायाः इदमपि नियमः अस्ति यत् अभ्यर्थीनगरैः व्ययसूचौ अन्येभ्यः व्ययवस्तूनाम् निवेशान् (स्थलानां आधारभूतसंरचनानां च व्ययः) पृथक् कर्तव्यः स्वस्य हितं .

परन्तु यदा जनाः धनं गृह्णन्ति तदा ते केवलं स्वस्य कृते एव न व्यययन्ति आधिकारिकं वक्तव्यं यत् अन्तर्राष्ट्रीय-ओलम्पिक-समितिः ९०% आयस्य भागं राष्ट्रिय-ओलम्पिक-आयोजक-समितीनां, राष्ट्रिय-ओलम्पिक-समितीनां, व्यक्तिगत-क्रीडा-अन्तर्राष्ट्रीय-गठबन्धनानां च समर्थनार्थं आवंटयिष्यति | वैश्विकं राष्ट्रियं च ओलम्पिकं आन्दोलनं, शेषं १०% संस्थायाः दैनन्दिनप्रबन्धनं निर्वाहयितुम् उपयुज्यते ।

परन्तु अद्भुतं वस्तु अस्ति यत् १०% अनुपातः परिवर्तितः नास्ति, परन्तु वास्तविकं आयं वस्तुतः वर्धितम् अस्ति भवान् कथंपि गणनां करोतु, सर्वेषां लाभस्य गारण्टी अस्ति।

अतः, ओलम्पिकक्रीडायाः सर्वोच्चनेतृत्वसंस्था इति नाम्ना अन्तर्राष्ट्रीयओलम्पिकसमितिः वस्तुतः आयोजकनगरस्य अपेक्षया बहु न्यूनदबावस्य सामनां करोति ।

१९७० तमे १९८० तमे दशके एव अन्तर्राष्ट्रीयओलम्पिकसमित्या ओलम्पिकवित्तपोषणस्य विषये स्पष्टविनियमाः कृताः यत् "ओलम्पिकक्रीडायाः आतिथ्यं वित्तपोषणस्य दायित्वं आयोजकनगरेण ओलम्पिकआयोजकसमित्या च साझां भविष्यति" इति

परन्तु ओलम्पिकक्रीडायाः सज्जतायां सर्वाधिकं व्ययः भवति नगरीयमूलसंरचना, क्रीडास्थलानां निर्माणं, परिपालनं च अन्यनिर्माणव्ययः च एतेन ओलम्पिकक्रीडा अन्ते अधिकांशनगरानां कृते हानिकारकव्यापारः भवति

3. यतः भवता धनहानिः कर्तव्या, तस्मात् भवता किमर्थं कर्तव्यम् ?

ओलम्पिकस्य सम्पूर्णं इतिहासं दृष्ट्वा जापानदेशः ओलम्पिकस्य अत्यन्तं निरन्तरदेशेषु अन्यतमः भवितुम् अर्हति ।

द्वितीयविश्वयुद्धकाले जापानदेशः १९४० तमे वर्षे ओलम्पिकक्रीडायाः आतिथ्यं कर्तुं अधिकारं प्राप्तवान्, परन्तु प्रसिद्धकारणात् अन्ततः ओलम्पिकक्रीडायाः आयोजनं रद्दं जातम् ।

अतः यदा विंशतिवर्षेभ्यः अनन्तरं युद्धस्य धूमः विसर्जितः अभवत् तथा च जापानदेशः पुनः १९६४ तमे वर्षे ओलम्पिकक्रीडायाः आतिथ्यस्य अधिकारं प्राप्तवान् तदा स्वतः एव एतत् ओलम्पिकक्रीडायाः जापानस्य कृते कियत् महत्त्वपूर्णम् अस्ति—— जापानदेशस्य अस्य ओलम्पिकक्रीडायाः उपयोगः राष्ट्रियविश्वासं वर्धयितुं, अन्तर्राष्ट्रीयप्रतिबिम्बं पुनः स्थापयितुं च आवश्यकम्।

ओलम्पिकक्रीडायाः सफलतया आतिथ्यं कर्तुं जापानदेशेन प्रतियोगितासुविधानां निर्माणस्य, ओलम्पिकग्रामस्य च निर्माणव्ययस्य, मार्गस्य अन्येषां च आधारभूतसंरचनानां निर्माणस्य गणनां कृत्वा जापानदेशेन टोक्यो ओलम्पिकस्य सज्जतायै प्रायः ३ अरब अमेरिकीडॉलर् निवेशः कृतः

एतत् धनं व्यर्थं न जातम् ।

एतेन जापानदेशस्य रोजगारस्य दरः अपि वर्धितः अस्ति ।

पश्चात् अयं ओलम्पिकक्रीडा ओलम्पिक-इतिहासस्य सफलतमानां मध्ये एकः इति बहुधा गण्यते स्म । अत्र अपि उक्तिः अस्ति यत् जापानदेशः विश्वस्य प्रथमः देशः अस्ति यः ओलम्पिकक्रीडायाः उपयोगं तीव्रसामाजिक-आर्थिकविकासाय चालयति । "१९६४ तमे वर्षे टोक्यो-ओलम्पिक-क्रीडायां न केवलं जापानस्य पुनर्जागरणस्य प्रदर्शनं विश्वस्य समक्षं कृतम्, अपितु तीव्र-आर्थिक-वृद्धेः आरम्भः अपि अभवत्, जापानस्य आर्थिक-विकासे महत्त्वपूर्णः मीलपत्थरः अपि अभवत्

जापानदेशं त्यक्त्वा अपि . ओलम्पिकक्रीडायाः पूर्ववर्षेषु बहवः आतिथ्यनगराः देशाः अपि आर्थिकदृष्ट्या उत्तमं प्रदर्शनं कृतवन्तः ।

स्थूल-आर्थिकदृष्ट्या ओलम्पिकक्रीडायाः आयोजनस्य अर्थः भवति कुलमागधायां अतिरिक्तवृद्धिः, अर्थव्यवस्थायां प्रभावः च माङ्गल्याः आघातः भवति

सरलतया वक्तुं शक्यते यत् ओलम्पिकक्रीडा आधारभूतसंरचनायां निवेशं, ओलम्पिकस्थलेषु अतिरिक्तसुविधासु च निवेशं, पर्यटनसेवानां उपभोगं, विविधक्रीडापदार्थसेवानां उपभोगम् इत्यादीन् प्रेरयित्वा मेजबानस्थानस्य उत्पादनं, आयं, रोजगारस्तरं च प्रभावितं कर्तुं शक्नोति .

अतः ओलम्पिकक्रीडायाः सफलतां असफलतां वा केवलं धनं प्राप्नोति वा न वा इति मापनं वस्तुतः अयुक्तम् ।

ओलम्पिकं चिरकालात् केवलं स्पर्धायाः अपेक्षया अधिकम् अस्ति । एतत् यजमाननगरं अल्पकाले एव सम्पूर्णविश्वस्य केन्द्रबिन्दुं करोति, एतत् सर्वोत्तमप्रदर्शनविण्डो अस्ति, येन नगरस्य इतिहासः, संस्कृतिः इत्यादयः द्रुततमसमये ज्ञाताः, विश्वसनीयाः च भवितुम् अर्हन्ति

किं च, आयोजकनगरे देशे च ओलम्पिकक्रीडायाः प्रभावः न केवलं आर्थिकस्तरस्य, अपितु नगरनिर्माणस्य उन्नयनं, नगरवैश्वीकरणस्य प्रवर्धनम् इत्यादिषु अपि भवति।

एकस्मिन् वाक्ये सारांशतः ओलम्पिकक्रीडा एव नगरस्य वा देशस्य वा बाह्यप्रतिबिम्बस्य निर्माणस्य सर्वोत्तमः उपायः ।

अतः ओलम्पिक-क्रीडायाः वैश्विक-उत्साहस्य पृष्ठतः सर्वेषां मूल्यं न तु आयोजनमेव, अपितु तस्य पृष्ठतः विशालाः अवसराः, नगरस्य कृते सर्वैः द्रष्टुं अवसरः |.

परन्तु दीर्घकालं यावत् अनेकेषु आतिथ्यनगरेषु देशेषु च ओलम्पिकक्रीडायाः आनितः वर्धनप्रभावः दीर्घकालं न तिष्ठति ।

१९६४ तमे वर्षे टोक्यो-ओलम्पिक-क्रीडायाः अनन्तरं यथा जापान-देशः १९६५ तमे वर्षे आर्थिक-मन्दी-मध्ये शीघ्रमेव पतितः । अस्मिन् वर्षे जापानस्य आर्थिकवृद्धेः दरः पूर्ववर्षे १३.२% तः ५.१% यावत् तीव्ररूपेण न्यूनीकृतः, व्यापारविफलतायाः संख्यायां प्रायः २०००, बेरोजगारजनसंख्या च २,००,००० तः अधिका वृद्धिः अभवत्

यथा उपरि आकृतौ दर्शितं, पूर्वस्य ओलम्पिकक्रीडायाः अनन्तरं ८ वर्षेषु तथा ओलम्पिकक्रीडायाः अनन्तरं ८ वर्षेषु सकलराष्ट्रीयउत्पादवृद्धेः दरः मूलतः अधोगतिप्रवृत्तिं दर्शितवती, विशेषतः २००४ तमे वर्षे ग्रीसदेशे एथेन्स-ओलम्पिकक्रीडायाः अनन्तरं नकारात्मकवृद्धिः अभवत्

इदमस्ति ओलम्पिकोत्तर-अर्थव्यवस्थायाः "गर्तप्रभावः" ।

ओलम्पिकक्रीडायाः सज्जतायै अनेके नगराणि प्रायः बृहत्निर्माणपरियोजनानि कुर्वन्ति, नगरनिर्माणे, क्रीडास्थलनिर्माणे, नगरीयपारिस्थितिकीविषये च महतीं निवेशं कुर्वन्ति तथापि क्रीडायाः अनन्तरं स्थलानि रिक्तानि भवन्ति, तथा च ते अनुरक्षणे बहुधा निवेशं कुर्वन्ति एव।

अतः ओलम्पिकक्रीडा नगरं प्रति मुद्रायाः द्वौ पार्श्वौ इव भवति, सर्वे जानन्ति यत् मुद्रा क्षिप्तस्य क्षणे ते कस्य पक्षस्य द्रष्टुम् इच्छन्ति, परन्तु यावत् सः अवतरति तावत् अन्तिमः परिणामः न दृश्यते।

आयोजकानाम् न केवलं विचारः करणीयः यत् नगरं सज्जताकाले विशालनिवेशं कर्तुं शक्नोति वा, अपितु सम्मेलनानन्तरं तुल्यकालिकरूपेण उत्तमं आर्थिकविकासं स्थापयितुं शक्नोति वा इति अपि।

यथा उपरि उक्तं माण्ट्रियल-नगरं निःसंदेहं सर्वाधिकं दुर्गतिम् अस्ति सम्पूर्णस्य नगरस्य आर्थिकविकासः ३० वर्षाणि यावत् ऋणेन अधः कर्षितः अस्ति ।

परन्तु सर्वथा ओलम्पिकक्रीडायाः सफलता असफलतायाः वा मापनं न कर्तव्यं यत् तस्य धनं भवति वा न वा शुद्धा आर्थिकलाभैः न्यायः अपि किञ्चित् पक्षपातपूर्णः भवति।

परन्तु प्रशंसा अतीव कठोरः न भवेत्, ओलम्पिकस्य विषये सर्वाधिकं युक्तियुक्तं न्यायपूर्णं च मनोवृत्तिः भवेत् । किन्तु एकः क्रीडा एकवारं सर्वदा कृते नगरं परिवर्तयितुं शक्नोति इति कोऽपि वक्तुं न शक्नोति ।

यथा ८९ वर्षपूर्वं यदा ओलम्पिकक्रीडायां आधिकारिकरूपेण भागं गृहीतवान् प्रथमः चीनीयः क्रीडकः लियू चाङ्गचुन् एकः एव लॉस एन्जल्सनगरं गतः तदा सः न चिन्तितवान् यत् ७२ वर्षाणाम् अनन्तरं २००४ तमे वर्षे लियू क्षियाङ्ग् नामकः सहकर्मी स्वस्य असमाप्तस्वप्नं पूर्णं करिष्यति इति .

यथा १९५७ तमे वर्षे यदा जू हैफेङ्ग् चीनदेशस्य कृते प्रथमं ओलम्पिकस्वर्णपदकं प्राप्तवान् तदा सः न चिन्तयिष्यति स्म यत् अर्धशतकस्य अनन्तरं २००८ तमे वर्षे वयं स्वकीयं ओलम्पिकक्रीडां कृत्वा ओलम्पिकस्वर्णपदकसूचौ शीर्षस्थाने तिष्ठामः इति।

अतः परिवर्तनं तथैव भवति, इतिहासः च तथैव, भव्यः।