समाचारं

घरेलुचायपानयुद्धं ओलम्पिकपर्यन्तं प्राप्तम् अस्ति, हेटेया, बावाङ्ग टी जी च पेरिस्-नगरे पॉप-अप-भण्डारं उद्घाटितवन्तौ, ब्राण्ड्-संस्थाः च विदेशेषु विस्तारं त्वरयन्ति ।

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य स्रोतः : टाइम्स् वीकली लेखकः ली ज़िन्टिङ्ग्

सम्पादकस्य टिप्पणी : क्रीडायाः नूतनवर्षस्य आरम्भः अभवत्, सुपर इवेण्ट् च एकस्य पश्चात् अन्यस्य अनावरणं क्रियते। "क्रीडाप्रशंसकानां" कृते एषः कार्निवलः अस्ति, वाणिज्यिकब्राण्ड्-समूहानां कृते अपि अखाडः भविष्यति । टाइम्स् वीकली ""चैम्पियन" इत्यस्य नामधेयेन विशेषप्रतिवेदनानां श्रृङ्खलां प्रारभ्यते इति एकतः क्रीडावर्षे प्रतियोगिता अर्थव्यवस्थायां केन्द्रितं भविष्यति, अपरतः कम्पनीनां प्रत्येकं विवरणं प्रस्तुतं करिष्यति स्वस्थं चीनं प्रति कृतम् अस्ति तथा च चॅम्पियनशिप भावनां अनुसृत्य।

प्रतिचतुर्वर्षेषु आयोजितस्य ओलम्पिकक्रीडायाः आधिकारिक उद्घाटनेन द्रुतगतिना गच्छन् उपभोक्तृवस्तूनाम् उद्योगः विपणनकार्निवलं प्रारब्धवान् पारम्परिकदुग्धकम्पनीनां, पेयविशालकायानां च अतिरिक्तं नवनिर्मितं चाय-कॉफी-उद्योगः, यस्य तीव्रगत्या विकासः अभवत् विगतवर्षद्वयं, क्रीडाविपणनसेनायाः अपि सम्मिलितः अस्ति ।

चित्रस्य स्रोतः : तु चोङ्ग क्रिएटिव

जुलैमासस्य ५ दिनाङ्के बवाङ्ग चाजी इत्यनेन लियू क्षियाङ्ग इत्यस्य ब्राण्ड् इत्यस्य वैश्विकस्वास्थ्यराजदूतत्वेन घोषणा कृता । तदनन्तरं आधिकारिकतया घोषितं यत् सप्त विश्वस्तरीयाः क्रीडकाः लियू क्षियाङ्ग, वाङ्ग शुन्, झेङ्ग किन्वेन्, चेन् किङ्ग्चेन्, जिया यिफान्, लियू किङ्ग्यी, वाङ्ग रुइमिआओ च "स्वास्थ्यराजदूतदलस्य" निर्माणं कृतवन्तःतदतिरिक्तं सहचाय शतमार्गःसहकार्यं कृतवन्तौ महिलाबास्केटबॉलक्रीडकौ याङ्ग लिवेइ, याङ्ग शुयु च, तथैव नोवाकॉफीद्वारा आमन्त्रितः ट्रैक एण्ड् फील्ड् एथलीट् वु यान्नी, सर्वे क्रीडाजगति उदयमानतारकाः सन्ति, येषां प्रशंसकानां आकर्षणं चर्चा च महती अस्ति

ओलम्पिकक्रीडायाः वैश्विकप्रभावस्य लाभं गृहीत्वा बावाङ्गचाजी, हेटेया च पेरिस्-नगरे विपणनयुद्धं प्रारब्धवन्तौ । जुलैमासात् आरभ्य पेरिस्-नगरे द्वयोः ब्राण्ड्-योः पॉप्-अप-भण्डाराः उद्घाटिताः । तेषु हेटेया इत्यनेन पेरिस्-नगरस्य ११ तमे एरोन्डिसेमेण्ट्-मध्ये स्वस्य पॉप्-अप-भण्डारः स्थापितः, यस्य जनसंख्याघनत्वं सर्वाधिकं वर्तते, बावाङ्ग-चाजी-संस्थायाः पेरिस्-नगरस्य सेण्ट्-लाजार्-रेलस्थानके स्वस्य भण्डारः स्थापितः अस्ति

२०१८ तः दक्षिणपूर्व एशियायां विदेशेषु स्थितः बावाङ्ग टी जी इत्यनेन अस्मिन् वर्षे मेमासे "विश्वस्य युवानः प्रतिदिनं चीनीयचायं पिबन्तु" इति नारा प्रारब्धवान्, येन स्वस्य वैश्विकमहत्वाकांक्षाः प्रकाशिताः, यया २०१८ तमे वर्षे विदेशेषु विस्तारः अपि आरब्धः; will launch overseas expansion in 2023. मार्चमासे जापान, सिङ्गापुर, थाईलैण्ड् इत्यादिषु विदेशेषु विपण्येषु व्यावसायिकसाझेदारानाम् अनुप्रयोगाः प्रथमवारं उद्घाटिताः, विदेशेषु च प्रायः ३० भण्डाराः नियोजिताः सन्ति

यथा यथा घरेलु-सज्ज-चाय-कॉफी-विपण्यं तीव्रं भवति तथा तथा विदेशेषु विपणयः अनेकेषां चीनीय-चाय-कॉफी-ब्राण्ड्-समूहानां अग्रिम-युद्धक्षेत्रं भवन्ति

"पूर्णजीवनं" प्राप्तुं पेरिस्-नगरे पॉप्-अप-दुकानम् उद्घाटितम् ।

यद्यपि विदेशगमनस्य प्रक्रिया पूर्वमेव आरब्धा तथापि चीनदेशात् भौगोलिकदृष्ट्या दूरं स्थितस्य संस्कृतिभोजनाभ्यासयोः महत् भेदं विद्यमानस्य यूरोपस्य विन्यासे घरेलुचाय-कॉफी-ब्राण्ड्-संस्थाः अधिकं सावधानाः अभवन् अस्मिन् समये हेटेया, बावाङ्ग चाजी च केवलं पेरिस्-नगरे एव पॉप्-अप-भण्डारं स्थापितवन्तौ ।

अधिकतमं लोकप्रियतां आकर्षयितुं चाय-कॉफी-ब्राण्ड्-संस्थाः अपि स्थानचयनस्य विषये अतीव विशेषाः सन्ति ; Bawang Chaji pop-up store Saint-Lazare रेलस्थानकं यत्र अस्ति तत्र यूरोपस्य तृतीयं व्यस्ततमं रेलस्थानकम् अस्ति, यत्र जनानां प्रवाहः अपि तथैव सघनः अस्ति

तदतिरिक्तं हेटेया इत्यनेन ब्रिटिश-दीर्घदूर-धावकं मो फराहं भण्डारं द्रष्टुं आमन्त्रितम्, तथा च स्थानीय-भोजन-ब्राण्ड्-सहितं सह-ब्राण्ड्-कृतं बन्सं प्रारब्धम्, उद्घाटनात् पूर्वं "एकं क्रीणीत, एकं निःशुल्कं प्राप्नुहि" इति प्रचारः अपि प्रारब्धः "give only Not for sale", हस्ताक्षर-उत्पादाः स्थले एव दत्ताः, चायस्य गन्धं, चाय-घट-क्षेपणं, कुजु इत्यादीनि अन्तरक्रियाशील-चीनी-क्रीडाः च प्रारब्धाः

चित्र स्रोतः HeyTea officialवेइबो

हेटेया पॉप-अप-भण्डारस्य उत्पादानाम् मूल्यं ५.५० तः ७.५० यूरोपर्यन्तं भवति, यत् स्थानीयदुग्धचायस्य सेवनस्तरस्य समानम् अस्ति । हेटेआ-संस्थायाः प्रभारी प्रासंगिकः व्यक्तिः टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् हेटेआ-पॉप्-अप-भण्डारस्य उद्घाटनस्य प्रथमदिने १,०००-अधिक-कप-विक्रयः अभवत्, विक्रय-राशिः च १०,००० यूरो-अधिका अभवत्

फ्रान्सदेशस्य बहवः जनानां प्रतिक्रियानुसारं निःशुल्कं बावाङ्ग चा जी पॉप-अप-भण्डारस्य दीर्घाः पङ्क्तयः निरन्तरं सन्ति । "उद्घाटनस्य प्रथमदिनद्वये बहु जनाः आसन्। अहं तृतीयदिनस्य अपराह्णपर्यन्तं पङ्क्तिं न कृतवान्। पङ्क्तौ जनानां तृतीयभागः फ्रेंचभाषायाः आसीत्, तेषां प्रतिक्रिया च उत्तमः आसीत्। ते मन्यन्ते यत्... दुग्धचायः स्वादिष्टः आसीत्, परितः क्षेत्रं च सुन्दरम् आसीत्।" सोलर (छद्मनाम) इति चीनदेशीयः यः १० वर्षाणि यावत् फ्रान्स्देशे निवसति, सः टाइम् वीकली इत्यस्य संवाददात्रे अवदत्।

मैकरोन्, सूफ्ले, क्रीम ब्रुली इत्यादीनां प्रसिद्धानां मिष्टान्नस्य जन्मस्थानत्वेन फ्रान्सदेशस्य स्थानीयदुग्धचायविपण्यम् अपि अत्यन्तं सक्रियम् अस्ति सोलर इत्यनेन टाइम् वीकली इत्यस्य संवाददातृभ्यः उक्तं यत् पेरिस्-नगरे ताइवान-देशस्य दुग्धचायस्य ब्राण्ड् मचिमाची अतीव लोकप्रियः अस्ति तदतिरिक्तं ज़ियामेन्-दुग्ध-चायस्य ब्राण्ड् SEVENBUS, यिफाङ्ग् ताइवान-फ्रूट्-टी च अपि लोकप्रियाः सन्ति

"पेरिस्नगरे काफीयाः मूल्यं प्रायः २ तः ५ यूरो यावत् भवति, दुग्धचायस्य मूल्यं च सामान्यतया ६ तः ८ यूरो यावत् भवति। मूल्यं किञ्चित् महत् अस्ति, परन्तु अद्यापि युवानां मध्ये अतीव लोकप्रियम् अस्ति। स्थानीयचीनीभाषायाः अतिरिक्तं, फ्रांसीसीयुवकाः अपि दुग्धचायं पिबन्ति, ते च तत् सर्वं शर्करा एव पिबन्ति” इति सोलरः अवदत् ।

परन्तु सोलरस्य दृष्ट्या फ्रान्सदेशस्य अधिकांशः स्थानीयचायब्राण्ड् अद्यापि आलापः स्वतन्त्रतया च संचालितः अस्ति । "फ्रांसीसीजनैः उद्घाटिताः बहवः दुग्धचायस्य दुकानाः सन्ति। फ्रांसदेशस्य विपण्यां बृहत्तरशृङ्खलाब्राण्ड्-प्रवेशः स्थानीयचायविपण्यस्य जीवितुं साहाय्यं कर्तव्यः, चीनीयचायसंस्कृतेः उत्तमप्रसारणे च साहाय्यं कर्तव्यः।

चका विदेशविस्तारस्य नूतनतरङ्गं प्रस्थापयति

पेरिस्-नगरे प्रमुखब्राण्ड्-परीक्षणस्य पृष्ठतः घरेलु-चाय-कॉफी-उद्योगः विदेशेषु विस्तारस्य नूतनतरङ्गस्य आरम्भं कुर्वन् अस्ति ।

चाय-कॉफी-उद्योगे विदेशेषु विस्तारस्य अन्तिमतरङ्गः २०१८ तमे वर्षात् आरभ्यते । तदा हेयतेआ, ९.नायुकी चायः , बावाङ्ग चा जी, मिक्स्यू बिङ्गचेङ्ग च सर्वेषां विदेशगमनस्य प्रक्रिया आरब्धा, परन्तु तदनन्तरं प्रगतिः विषमः अस्ति । तेषु हेटेआ-नयुकी-योः चाय-भण्डाराः सामान्यतया विदेशेषु मन्दं उद्घाटयन्ति, तेषां भण्डार-उद्घाटनं च मूलतः एशिया-देशे एव सीमितं भवति ।

हेटेआ इत्यस्य आधिकारिकसूचनानुसारं २०२३ तमस्य वर्षस्य आरम्भपर्यन्तं हेटेया इत्यस्य दशाधिकाः विदेशेषु भण्डाराः सन्ति, ये सिङ्गापुरे अन्येषु च स्थानेषु स्थिताः सन्ति । २०१८ तमे वर्षे सिङ्गापुरे प्रथमं विदेशभण्डारं उद्घाट्य नायुकी इत्यस्य चायः जापानदेशम् आगता, परन्तु तस्य त्रयः विदेशभण्डाराः २०२३ तमे वर्षात् पूर्वं सर्वे बन्दाः सन्ति । परन्तु अधुना, तया नूतनं विन्यासस्य चक्रं आरब्धम् अस्ति ।

यथा यथा घरेलुस्पर्धा तीव्रताम् अवाप्नोति तथा च विपण्यं चरमस्थानं प्राप्नोति तथा तथा २०२३ तः विदेशगमने विविधाः ब्राण्ड्-संस्थाः अधिकतया प्रचलन्ति । "पूर्वं केवलं कतिचन ब्राण्ड्-संस्थाः आसन् ये विदेशं गतवन्तः, परन्तु अधुना मूलतः सर्वे समर्थाः ब्राण्ड्-संस्थाः विदेशेषु विपण्यं विस्तारयन्ति।"

२०२३ तः आरभ्य हेटेआ विदेशेषु व्यापारिकसाझेदारानाम् उद्घाटनेन भण्डारविस्तारं त्वरयिष्यति, एशियातः यूरोप, ओशिनिया, उत्तर अमेरिका च यावत् विदेशेषु भण्डारस्य वितरणं च विस्तारयिष्यति अधुना यावत् हेटेया इत्यनेन ७ विदेशेषु देशेषु प्रायः ३० भण्डाराः नियोजिताः । नायुकीस् टी इत्यस्य प्रथमः भण्डारः थाईलैण्ड्देशे २०२३ तमस्य वर्षस्य अन्ते, नायुकीस् टी इत्यस्य चायः क्रमशः अस्मिन् वर्षे जुलैमासे उद्घाटयिष्यति ।

चकस्य विदेशेषु पङ्क्तिः अपि विस्तारं प्राप्नोति । “नवीनचायपेयस्य द्वितीयः ब्राण्ड्” चबैदाओ, अनहुई चायब्राण्ड् तियानलाला च अस्मिन् वर्षे आधिकारिकतया विदेशं गन्तुं चयनं कृतवन्तौ । जूनमासस्य १३ दिनाङ्कपर्यन्तं दक्षिणकोरिया, थाईलैण्ड्, आस्ट्रेलियादेशेषु स्थितानां चाबैडो-विदेशेषु भण्डाराणां संख्या ८ अभवत् । तियानलाला इन्डोनेशियादेशं लक्ष्यं कृत्वा ३०० भण्डाराः उद्घाटयितुं नारां उद्घोषयति।

देशीयकफी-ब्राण्ड्-संस्थाः अपि विदेशेषु विपण्यं लक्ष्यं कुर्वन्ति । मार्च २०२३, २०१८.लक्किन कॉफी विदेशं गन्तुं प्रथमः श्रृङ्खला-कॉफी-ब्राण्ड् अभवत्, येन सिङ्गापुर-नगरं प्रथमं विदेश-स्थानकं जातम् । तस्मिन् एव वर्षे अगस्तमासे दक्षिणकोरियादेशे प्रथमः विदेशेषु भण्डारः उद्घाटितः । २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं सिङ्गापुरे लकिन्-कॉफी-संस्थायाः ३० भण्डाराः सन्ति;

विदेशेषु विपण्येषु उत्तमरीत्या एकीकृत्य चाय-कॉफी-ब्राण्ड्-संस्थाः अपि उत्पादानाम्, परिचालनस्य च दृष्ट्या स्थानीयक्षेत्रस्य समीपे एव सन्ति ।

यथा, कोरिया-विपण्ये चाबैडो-नगरस्य मेनू-सूचिकायां ३ तः ५ यावत् उत्पादाः सन्ति ये कोरिया-देशस्य अद्वितीयाः सन्ति, तदनुसारं कोरिया-विपण्यस्य कृते उत्पादस्य नामकरणं समायोजितम् अस्ति सिङ्गापुरविपण्ये बवाङ्गचाजी इत्यनेन सिङ्गापुरबाजारे प्रसिद्धस्य खाद्यवितरणमञ्चस्य फूडपाण्डा इत्यस्य पूर्वसीईओ क्षेत्रीयकार्यकारीरूपेण नियुक्तः मलेशियादेशे यथा यथा स्थानीयकारस्वामित्वं वर्धमानं भवति तथा "कार इन एण्ड् कार आउट" इति लोकप्रियं स्थानीयभोजनस्य उपभोगदृश्यं जातम् अस्मिन् वर्षे मार्चमासे बावाङ्ग चा जी इत्यनेन स्थानीयक्षेत्रे ब्राण्डस्य प्रथमः "ड्राइव-थ्रू" इति भण्डारः उद्घाटितः .

परन्तु यथा यथा चाय-कॉफी-ब्राण्ड्-संस्थाः विदेशेषु भण्डार-विस्तारं त्वरयन्ति, तथैव जोखिमान् व्ययञ्च न्यूनीकर्तुं, मताधिकार-उद्घाटनं अपरिहार्यं भवितुम् अर्हति, विशेषतः वर्तमानकाले चीन-देशस्य अधिकांशः प्रमुखाः चाय-कॉफी-ब्राण्ड्-संस्थाः मुख्यतया मताधिकार-प्रतिरूपे एव अवलम्बन्ते विदेशेषु मताधिकारस्य मॉडलस्य भागिनानां च चयनेन ब्राण्ड् विस्तारः अपि प्रभावितः भविष्यति । जिमियन न्यूज इत्यस्य अनुसारम् अस्य वर्षस्य आरम्भे सिङ्गापुरे बावाङ्ग चा जी इत्यस्य मताधिकारधारकः स्वस्य भण्डारेण सह “पृथक् भण्डारं स्थापितवान्” ।

तदतिरिक्तं परिमाणस्य विस्तारेण सह आपूर्तिशृङ्खलायाः निर्माणं मानकीकरणं च विदेशेषु विपण्येषु चाय-कॉफी-ब्राण्ड्-दीर्घकालीन-सञ्चालनस्य महत्त्वपूर्णा आधारः अपि अस्ति