समाचारं

एकसप्ताहस्य डुबकी, Mag7 वृषभविपण्यस्य अन्तः?तदनन्तरं महत् सप्ताहं आगच्छति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतनवमासेषु प्रौद्योगिकीविशालकायः मैग् ७ अमेरिकी-भण्डारस्य वृद्ध्यर्थं प्रमुखं इञ्जिनं गण्यते तथापि जुलैमासात् आरभ्य एषा शक्तिः शीघ्रमेव स्थगितवती अस्ति ।

अस्मिन् सप्ताहे पराजयानन्तरं मैग् ७ इत्यस्मिन् चत्वारि स्टॉक्स् अद्यतनस्य उच्चतमस्थानात् १०% अधिकं न्यूनाः सन्ति ।न्विडियातथाटेस्लाक्षयः १७% यावत् अभवत्, मेटा तथा गूगलस्य मूलकम्पनी अल्फाबेट् क्रमशः १४%, १२% च न्यूनीभूता ।सेवफलतुल्यकालिकरूपेण उत्तमं प्रदर्शनं कृतवान्, परन्तु ७% अपि पतितः,माइक्रोसॉफ्टतथाअमेजनशेयरमूल्यानि क्रमशः प्रायः ९% न्यूनानि अभवन् ।

अन्यसांख्यिकीयानाम् अनुसारं .१० जुलै दिनाङ्के चरमसीमातः आरभ्य मैग् ७ इत्यस्य विपण्यपुञ्जीकरणे २ खरब डॉलरस्य विस्मयकारी हानिः अभवत् ।

अयं क्षयस्य दौरः न केवलं निवेशकान् अशान्तं कृतवान्, अपितु प्रौद्योगिकी-समूहस्य भविष्यस्य विषये प्रश्नैः विपण्यं पूर्णं कृतवान् ।

ए.आइ.

एआइ क्षेत्रे मैग् ७ इत्यस्य विशालनिवेशस्य अभावेऽपि मार्केट् इत्यस्य मुद्राकरणक्षमतायां शङ्का आरब्धा इति मार्केट् विश्लेषकाः सूचितवन्तः ।

मंगलवासरे प्रकाशितस्य वित्तीयप्रतिवेदनस्य अनुसारं गूगलस्य मूलकम्पनी अल्फाबेट् इत्यस्य द्वितीयत्रिमासे प्रदर्शनं समग्रतया ठोसरूपेण एव अभवत्, परन्तु वालस्ट्रीट् एआइ इत्यस्य लाभप्रदतायाः विषये चिन्तितः आसीत्, अस्मिन् सप्ताहे ७% अधिकं सञ्चितक्षयः अभवत्

अपि,फेडरल् रिजर्वः व्याजदरेषु कटौतीं कर्तुं प्रायः निश्चितः अस्ति तथा च निर्वाचनानां भूराजनीतिविषये च अनिश्चितता वर्धिता इति विचार्य निवेशकाः अधिकमूल्यकर्तृषु उद्योगेषु धनं स्थानान्तरयितुं आरब्धवन्तः एतस्याः घटनायाः वर्णनं मीडियाद्वारा "एकः शेयरबजारस्य परिवर्तनम्" इति कृतम् अस्ति इतिहासे अपूर्वपरिमाणम्।" .

बुधवासरे एस एण्ड पी ५०० तथा नास्डैक इत्येतयोः मध्ये क्रमशः २.३%, ३.६% च न्यूनता अभवत्, येन २०२२ तः परं तेषां व्यापारदिनानि सर्वाधिकं दुष्टानि अभवन् । यद्यपि पश्चात् पुनः स्वस्थतां प्राप्तवती तथापि एकस्मिन् सप्ताहे क्रमशः ०.८%, २.१% च न्यूनीभूता ।

तस्य विपरीतम्, लघु-कैप-स्टॉकस्य रसेल-2000 सूचकाङ्कः असाधारणतया उत्तमं प्रदर्शनं कृतवान्, एकसप्ताहे एस एण्ड पी 500 इत्यस्मात् अतिक्रम्य न्यूनातिन्यूनं १९८० तमे दशके न दृष्टं अभिलेखं स्थापितवान्

आगामिसप्ताहे प्रौद्योगिक्याः भण्डाराः "रक्तयुक्ताः" भविष्यन्ति वा?

आगामिसप्ताहे अयं विपणः प्रमुखानां आयोजनानां श्रृङ्खलां प्रारभ्यते, यत्र...संयुक्तराज्यसंस्थायाः, जापानस्य, संयुक्तराज्यस्य च त्रयाणां प्रमुखानां केन्द्रीयबैङ्कानां व्याजदरनिर्णयःजुलैमासे अमेरिकी-अकृषि-वेतनसूचीतथा च पीएमआई, यूरोपीयद्वितीयत्रिमासिकजीडीपी, जुलैमासिकसीपीआइ इत्यादीनि स्थूल-आर्थिक-आँकडानि प्रकाशितानि भवन्ति ।

तस्मिन् एव काले, २.एस एण्ड पी घटकानां ४०% आयस्य सूचनां दास्यति इति अपेक्षा अस्ति, यत्र मैग् ७ इत्यस्मिन् माइक्रोसॉफ्ट्, एप्पल् च सन्ति, यत् निःसंदेहं विपण्यां अराजकतायाः नूतनं चक्रं प्रवर्तयिष्यति।

बडरस्य प्रबन्धनिदेशकः टेड् मोर्टन्सन् मीडियासञ्चारमाध्यमेन अवदत् यत्,आगामिसप्ताहे द्वितीयत्रिमासिकपरिणामान् प्रतिवेदयन्तः टेक् दिग्गजाः रोटेशनं समं कर्तुं "तेषां प्रत्येकं एकस्मिन् द्रव्ये अपेक्षां अतिक्रमितुं भवति।"

यद्यपि अल्पकालिकविपण्यसमायोजनस्य सामनां कुर्वन्ति तथापि दीर्घकालीनरूपेण "दुर्गतुल्यपत्राणि" युक्तानां प्रौद्योगिकीविशालकायानां अद्यापि प्रबलं लाभप्रदता, विपण्यप्रभुत्वं च वर्तते

एस एण्ड पी मार्केट इन्टेलिजेन्स इत्यस्य प्रतिवेदनानुसारं गतवर्षे मैग् ७ इत्यस्य मुक्तनगदप्रवाहः ३०० अरब डॉलरात् अधिकः भविष्यति इति अपेक्षा आसीत् ।

तथा च सा आर्थिकबलं शीघ्रमेव महत् प्रहारं न प्राप्स्यति इति अपेक्षा अस्ति। ब्लैक रॉक् प्रतिवेदने उद्धृतानां LSEG Datasteam आँकडानां अनुसारं, बाजारसहमतिः अपेक्षां करोति यत् द्वितीयत्रिमासे प्रौद्योगिकीविशालकायस्य स्टॉक्स् इत्यस्य अर्जनं वर्षे वर्षे १८% वर्धते, यदा तु शेषस्य S&P 500 सूचकाङ्कस्य स्टॉक्स् इत्यस्य विकासस्य दरः केवलं २ अस्ति % ।

विश्लेषकाः मन्यन्ते यत् दीर्घकालं यावत्यथा यथा निवेशकाः २०२६ तमस्य वर्षस्य अर्जनस्य अनुमानं प्रति ध्यानं दातुं आरभन्ते तथा तथा प्रौद्योगिक्याः स्टॉकमूल्याङ्कनं अधिकं उचितं भविष्यति, निवेशकान् पुनः आकर्षयिष्यति।

Cfra Research इत्यस्य वरिष्ठः तकनीकी विश्लेषकः Angelo Zino इत्यनेन उक्तं यत्, "अस्माकं विश्वासः अस्ति यत् (tech stocks) अधुना एकस्मिन् महत्त्वपूर्णे बिन्दौ सन्ति यत्र अर्जनस्य वृद्धिः शेयरमूल्यप्रदर्शनात् अधिका भविष्यति, यत् मूल्याङ्कनं अधिकअनुकूलस्तरं प्रति चालयितुं साहाय्यं करिष्यति।

अनेके संस्थागतनिवेशकाः एतत् चिरकालात् दृष्टवन्तः।

तदनुसारम्गोल्डमैन सच्स एकस्याः प्रतिवेदनस्य अनुसारं मेटा, माइक्रोसॉफ्ट, एनविडिया च त्रयः एआइ स्टॉक्स् आसन् येषां विक्रयणं प्रथमत्रिमासे हेज फण्ड् इत्यनेन सर्वाधिकं कृतम्, तदनन्तरं अमेजन इति । अद्यापि मैग् ७ (टेस्ला इत्यस्य अतिरिक्तं) तेषां लोकप्रियतमं दीर्घकालीनस्थानं वर्तते ।

जिनो इत्यनेन उक्तं यत् टेक् स्टॉक्स् इत्यस्य अर्जनस्य प्रक्षेपवक्रता व्यापकबाजारस्य अपेक्षया महत्त्वपूर्णतया अधिका अस्ति,निवेशकाः अन्ते टेक् स्टॉक्स् प्रति पुनः आगमिष्यन्ति . परन्तु तस्मिन् एव काले निवेशकाः अपि स्मर्तव्याः यत् शेयर-बजारः ऋजुरेखायां न वर्धते, उतार-चढावः, समायोजनं च विपण्यस्य भागः भवति