समाचारं

समुदायस्य आवश्यकतानां अन्वेषणार्थं इङ्गा शॉपिङ्ग् सेण्टर "२०२४ सामुदायिकजीवनप्रतिवेदनं" विमोचयति ।

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव उत्तर-यूरोप-देशस्य इङ्गा-शॉपिङ्ग्-केन्द्रेण प्रथमवारं "२०२४-सामुदायिकजीवन-प्रतिवेदनम्" प्रकाशितम् । पञ्चसु देशेषु (स्वीडेन्, पोलैण्ड्, स्पेन, अमेरिका, चीनदेशः च समाविष्टाः) ५,००० तः अधिकानां जनानां मतानाम् सर्वेक्षणं कृत्वा प्रतिवेदने सामुदायिक-अनुभवे गहनतया गत्वा जनानां सामुदायिक-आवश्यकता कथं वर्तते इति प्रकाशयितुं गुणात्मक-मात्रा-संशोधनस्य संयोजनस्य उपयोगः कृतः अस्ति वैश्विकनगरीकरणेन सह परिवर्तनं तथा च दैनन्दिनजीवनस्य आव्हानानां तीव्रवृद्धौ परिवर्तनम्। प्रतिवेदने उक्तं यत् परिवर्तनस्य प्रतिक्रियारूपेण समागमस्थानानि जनानां आवश्यकतानां इच्छानां च पूर्तये अनुकूलतां, विकासं, विकासं च निरन्तरं कर्तुं अर्हन्ति - भवेत् ते भावनात्मकाः वा कार्यात्मकाः वा आवश्यकताः, अथवा ऑनलाइन-जीवनस्य अथवा अफलाइन-जीवनस्य आवश्यकताः। चीनीयसाक्षात्कारिणां कृते मज्जनस्य अनुसरणस्य अतिरिक्तं सामाजिकक्रियाकलापेषु भागं ग्रहीतुं प्राथमिकविचारः परिचयसम्बद्धः प्रेरणा अस्ति - समानविचारधारिभिः जनानां सह मिलनं तथा च अन्यैः सह संवादं कर्तुं संवादं कर्तुं च समर्थः भवितुं स्वस्यत्वस्य भावः अभवत् विशेषतः महत्त्वपूर्णम्।

चीनदेशे अनुभवकेन्द्रसङ्ग्रहे अग्रणीरूपेण इङ्गा-शॉपिङ्ग्-केन्द्रं उपभोक्तृणां समुदायस्य च मध्ये भावनात्मकं कडिरूपेण स्वं निर्मितवान् अस्ति । शॉपिंग-आधारित-उन्नयनात् "पार्टी-केन्द्रेषु" "स्व-विकासः" यावत् जनानां आवश्यकतासु केन्द्रीकृत्य, इङ्गा-शॉपिङ्ग्-केन्द्रं एतत् सुनिश्चितं कर्तुं प्रयतते यत् पार्टी-अनुभव-केन्द्रं जनान् स्वस्थतरं, सुखीतरं, अधिक-स्थायि-जीवन-विकल्पं प्रदातुं शक्नोति, चीनीय-उपभोगे च योगदानं दातुं शक्नोति .सामुदायिकजीवनस्य अनुभवं रचयन्तु यत् मज्जया परिपूर्णं भवति तथा च स्वस्यत्वस्य प्रबलभावना भवति। इङ्गा शॉपिङ्ग् सेण्टर्, आईकेए रिटेल् इत्येतौ द्वौ अपि इङ्गा समूहस्य अन्तर्गतौ स्तः, तस्य सहायककम्पनी लिवाट् इत्यनेन २००९ तमे वर्षे आधिकारिकतया चीनीयविपण्ये प्रवेशः कृतः । सम्प्रति विश्वस्य १३ प्रमुखबाजारेषु स्थितेषु इङ्गा-शॉपिङ्ग्-केन्द्रेषु ३३ दल-अनुभव-केन्द्रेषु ९ चीनदेशे स्थिताः सन्ति । "जनसामान्यस्य कृते उत्तमं दैनन्दिनजीवनं निर्मातुं" इति दृष्टिः अनुसृत्य हुइजुः स्थानीयलक्षणानाम् संयोजनाय, जनसामान्यस्य कृते आनन्ददायकसमागमस्य निर्माणाय, पृथिव्यां समाजे च सकारात्मकपरिवर्तनानि आनेतुं प्रतिबद्धः अस्ति २०१४ वित्तवर्षात् आरभ्य हुइजु-नगरे कुलम् ३,९११ सामुदायिकक्रियाकलापाः आयोजिताः, यत् प्रतिदिनं न्यूनातिन्यूनम् एकं आयोजनं कर्तुं बराबरम् अस्ति, यत्र ५,००,००० तः अधिकाः प्रत्यक्षभागिनः सन्ति उपभोक्तृभिः सह प्रत्यक्ष-अन्तर्क्रियायाः कारणात् एव इङ्गा-शॉपिंग-केन्द्रं उपभोक्तृणां समीपं गन्तुं निरन्तरं शक्नोति तथा च समुदायस्य सर्वैः सह कार्यं कृत्वा स्वस्थतरं, अधिकं स्थायित्वं, अधिकं किफायती च, अधिकं आकर्षकं जीवनं निर्मातुं शक्नोति।


इङ्गका शॉपिङ्ग् सेण्टर इत्यस्य मतं यत् "समुदायस्य" अवधारणा यदा जनानां समूहः एकत्र आगच्छति तदा प्रेरितस्य स्वामित्वस्य भावस्य, समन्वयस्य च भावेन निर्मितं भवति २०२३ परिवर्तनेन परिपूर्णं वर्षं जनाः स्थिरतायाः, समर्थनस्य, आरामस्य च कृते समुदायानाम् उपरि अधिकाधिकं निर्भराः सन्ति, मैत्रीपूर्णतया, उत्साहेन, सामूहिकमनोहरेण च जीवनस्य प्रति सकारात्मकं आशावादीं च दृष्टिकोणं निर्वाहयितुम् उत्सुकाः सन्ति अतः इङ्गका शॉपिङ्ग् सेण्टर्, यत् सर्वदा जिज्ञासुः आसीत्, समुदाये परिवर्तनस्य अन्वेषणं कुर्वन् अस्ति, ततः विभिन्नेषु प्रदेशेषु उपभोक्तृणां आवश्यकतानुसारं अधिकानि उपयुक्तानि समागमस्थानानि निर्माति, येन जनाः न केवलं अत्र यत् आवश्यकं तत् प्राप्नुवन्ति, अपितु also वर्धयितुं, शिक्षितुं, संवादं कर्तुं, मिलितुं, विनोदं कर्तुं च।

"२०२४ सामुदायिकजीवनप्रतिवेदनम्" दर्शयति यत् अधिकांशजना: गृहात् बहिः समयं पूर्णं कर्तुं आनन्दं लभन्ते, परन्तु तेषां भागं गृह्णन्ति प्रत्येकं क्रियाकलापं तेभ्यः समुदायस्य भावं न आनेतुं शक्नोति। जनाः नवीनाः, आलापाः, भिन्नाः च क्रियाकलापाः माध्यमेन सम्बद्धतां प्राप्तुं उत्सुकाः भवन्ति । गृहात् बहिः जनाः अन्यैः सह शीर्षत्रयक्रियाः कुर्वन्ति यथा शॉपिङ्ग्, रेस्टोरन्ट्/बार/कैफे गमनम्, प्रकृतौ भवितुं च । परन्तु विपण्ययोः मध्ये महत्त्वपूर्णाः भेदाः सन्ति, यथा चीनदेशः सर्वाधिकं सक्रियः, स्वीडेन्देशः च न्यूनतया सक्रियः, उदाहरणार्थम् । प्रतिवेदने ज्ञातं यत् जनाः मुख्यतया गृहात् बहिः क्रियाकलापयोः भागं गृह्णन्ति यतोहि तेषां आनन्दः भवति (८०%) । परन्तु मनोरञ्जनस्य उपलब्धिः (७६%), शारीरिक-मानसिक-स्वास्थ्यस्य समर्थनं (७४%), दैनन्दिनजीवनस्य क्लिष्टतायाः पलायनम् (७३%) च कारणानि सन्ति यत् अधिकाः जनाः गृहात् बहिः क्रियाकलापं प्रति मुखं कुर्वन्ति

बहुकार्यात्मकानि स्थानानि अन्तिमेषु वर्षेषु उद्भूताः, यत्र समागमकेन्द्राणि स्वसमुदायस्य विविधानां भावनात्मकानां कार्यात्मकानां च आवश्यकतानां पूर्तये अपेक्षिताः सन्ति प्रतिवेदने उक्तं यत् प्रायः १/५ जनाः समागमस्थानं लचीलं बहुकार्यात्मकं च विविधक्रियाकलापानाम् उपयुक्तं च भवेत् इति मन्यन्ते, यदा तु प्रायः १/३ जनाः अवदन् यत् आन्तरिकं बहिः च स्थानं उपलब्धं भवितुमर्हति तत्सह जनाः स्वसमागमस्थानं प्राप्तुं दीर्घदूरं गन्तुं न इच्छन्ति । एकचतुर्थांशः जनाः अवदन् यत् समागमस्थानस्य भौतिकरूपेण गृहस्य वा कार्यस्य वा समीपे भवितुं महत्त्वपूर्णम् अस्ति, यदा तु तृतीयाधिकाः जनाः अवदन् यत् आदर्शसमागमस्थाने गुणवत्तापूर्णाः खाद्यपेयविकल्पाः भवेयुः इति।


समुदायस्य व्यक्तिस्य च सहजीवी सम्बन्धः अस्ति । यदा व्यक्तिः स्वस्थः भवति तदा एव ते सामुदायिकनिर्माणे प्रभावीरूपेण योगदानं दातुं शक्नुवन्ति, तद्विपरीतम् अपि स्वस्थं सामुदायिकजीवनवातावरणं व्यक्तिगतस्वास्थ्यं प्रवर्धयिष्यति, सद्चक्रं च निर्मास्यति।

भविष्यस्य समुदायः ऑनलाइन-अफलाइन-स्थानानि एकीकृत्य स्थापयिष्यति। प्रतिवेदनसर्वक्षणस्य अनुसारं १/४ तः अधिकाः जनाः ऑनलाइन-सञ्चारं प्राधान्येन पश्यन्ति, यदा तु प्रायः ३/४ जनाः साक्षात्कार-सञ्चारं प्राधान्येन पश्यन्ति । अस्मिन् आधुनिकयुगे, ऑनलाइन वा अफलाइन वा, जनानां कृते अनिवार्यम् अस्ति। यथा यथा ऑनलाइन-जगत् जनानां जीवनस्य महत्त्वपूर्णः भागः भवति तथा तथा मानव-सम्पर्कस्य अन्तरक्रियायाश्च न्यूनता जनान् अधिक-संवेदी-स्पर्श-अनुभवानाम् अनुसरणं कर्तुं प्रेरयिष्यति |. विशेषतः प्रतिवेदने सूचितं यत् जेनरेशन जेड् अफलाइन सामाजिकपरस्परक्रियायाः प्राधान्यं दर्शयति। यद्यपि Gen Z सामाजिकमाध्यमेन सह वर्धितः अस्ति तथापि ते जनान् व्यक्तिगतरूपेण मिलितुं अधिकं उत्सुकाः सन्ति, ६६% जनाः जनान् मिलितुं एषः एव तेषां प्राधान्यमार्गः इति वदन्ति यद्यपि Gen Z डिजिटलरूपेण ज्ञातः अस्ति तथापि तेषां मतं यत् साक्षात्कारसमयः विश्वासस्य निर्माणे सहायकः भवति (६५%) तथा च एकत्र अधिकं सार्थकं समयं प्राप्नोति (६६%) ।

जनसमुदायस्य कृते उत्तमं दैनन्दिनजीवनं निर्मातुं अर्थः अस्ति यत् इङ्गा-शॉपिङ्ग्-केन्द्रस्य सर्वाणि कार्याणि जनकेन्द्रितानि भवितुमर्हन्ति, जनानां स्वप्नानि यथार्थरूपेण परिणमयन्ति, आशां संभावनासु परिणमयन्ति, तस्मिन् सर्वान् समुदायद्वारा संयोजयन्ति च। चीनदेशे प्रवेशानन्तरं विगत १५ वर्षेषु वुक्सी, बीजिंग, वुहान, फुझोउ, चाङ्गशा, नानिङ्ग्, कुन्मिङ्ग्, हेफेइ, शीआन् इत्यादिषु ९ नगरेषु कार्याणि स्थापितानि सन्ति अस्मिन् वर्षे उत्तरार्धे शङ्घाई हुइजु परिसरपरियोजना प्रारभ्यते, या चीनीयविपण्ये इङ्गा-शॉपिङ्ग्-केन्द्रस्य अन्यत् सशक्तं विन्यासम् अपि भविष्यति वैश्विकदृष्टिकोणस्य आधारेण इङ्गा-शॉपिङ्ग्-केन्द्रस्य चीनीय-विपण्यस्य गहन-अवगमनं वर्तते, "जनानाम् आवश्यकतासु" केन्द्रितं भवति, ग्राहकानाम् अनुभवं च निरन्तरं वर्धयति विभिन्नान् उपभोक्तृसमूहान् लक्ष्यं कृत्वा हुइजु अनुभवात्मकं, विसर्जनात्मकं, विविधं च उपभोगपरिदृश्यं निर्माति ।