समाचारं

आकस्मिक!अमेरिकी-ब्रिटिश-गठबन्धनस्य वायुप्रहारः

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः : CCTV News Client

यमनदेशे हुथीसशस्त्रसेनानां नियन्त्रितमाध्यमेषु २६ दिनाङ्के सायंकाले पश्चिमे यमनदेशस्य लालसागरे स्थिते बन्दरगाहनगरे होदेइदाह-नगरस्य अन्तर्राष्ट्रीयविमानस्थानके अमेरिकी-ब्रिटिश-सैनिकैः वायु-आक्रमणं कृतम् इति ज्ञातम्

हौथीसशस्त्रसेनानां नियन्त्रितस्य मसिरा-टीवी-स्थानकस्य समाचारानुसारं अमेरिका-ब्रिटिश-गठबन्धन-सैनिकैः २६ दिनाङ्के सायं होदेइदा-नगरस्य अन्तर्राष्ट्रीयविमानस्थानके वायुप्रहारः कृतः विमानस्थानके वायुप्रहारात् घण्टाभिः पूर्वं लालसागरस्य दक्षिणाग्रभागे यमनदेशस्य कमलनद्वीपः अपि अमेरिका-यूके-सङ्घस्य बहुविधवायुप्रहारैः आहतः स्थानीयनिवासिनां मते हुथीसशस्त्रसेनाभिः स्थापितानि बहुविधस्थानीयलक्ष्याणि आहतानि।


यमन होदेइदाह अन्तर्राष्ट्रीय विमानस्थानक (दत्तांश मानचित्र)

हुदयदाह-अन्तर्राष्ट्रीयविमानस्थानके, कमलनद्वीपे च विमानप्रहारेन मृतानां संख्या अद्यापि न ज्ञाता आसीत् । अमेरिकीसैन्येन ब्रिटिशसेना च अद्यापि उपर्युक्तवार्तायां टिप्पणीं न कृतवन्तः।

गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य आरम्भानन्तरं हुथी-दलस्य उपयोगः ड्रोन्-क्षेपणास्त्र-इत्यस्य उपयोगेन लालसागरे लक्ष्येषु पुनः पुनः आक्रमणं कृतम्, इजरायल्-देशेन प्यालेस्टिनी-गाजा-पट्टिकायां सैन्य-कार्यक्रमं स्थगयितुं आग्रहः कृतः अस्मिन् वर्षे जनवरी-मासस्य १२ दिनाङ्कात् आरभ्य अमेरिका-युनाइटेड्-किङ्ग्डम्-देशयोः हौथी-सशस्त्रलक्ष्याणां विरुद्धं बहुविध-वायु-आक्रमणानि कृतानि, येषु जनानां मृत्योः क्षतिः अभवत् । केचन देशाः अमेरिका-ब्रिटेनयोः कार्याणां निन्दां कृतवन्तः, एतत् यमनस्य सार्वभौमत्वस्य उल्लङ्घनम् अस्ति, क्षेत्रीयतनावः अपि वर्धयिष्यति इति

हौथीसशस्त्रसेना २०१४ तमे वर्षे यमनराजधानी सना इति स्थानं गृहीतवान्, अनन्तरं दक्षिणयमेन्-देशं कब्जितवान् । यद्यपि संयुक्तराष्ट्रसङ्घस्य मध्यस्थतायां यमनसर्वकारः हुथीसशस्त्रसेना च अनेकेषु महत्त्वपूर्णविषयेषु सम्झौतां कृतवन्तः तथापि युद्धविरामसम्झौता स्थायित्वं न प्राप्नोत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमेण प्रभावितः यमन-देशे शान्ति-प्रक्रियायां बाधाः अभवन् ।

दीर्घकालीनयुद्धेन यमनदेशः मानवीयसंकटे निमग्नः अस्ति । संयुक्तराष्ट्रसङ्घस्य आँकडानि दर्शयन्ति यत् यमनदेशस्य आयातितवस्तूनाम् ७०%, मानवीयसाहाय्यस्य ८०% भागः च होदेइदाह-बन्दरगाहद्वारा यमेन्-देशे प्रविशति ।