समाचारं

चालकं विना स्वयमेव चालितस्य वाहनस्य बीमा कथं करणीयम् ?

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Baidu इत्यस्य स्वयमेव चालयति यात्रासेवामञ्चः “Luobo Kuaipao” इति उष्णसन्धानेषु बहुधा दृश्यते । यदा स्वचालितकाराः जनानां जीवनस्य समीपं समीपं गच्छन्ति तदा एतादृशानां कारानाम् बीमा कथं करणीयम् इति अपि जनसामान्यस्य प्रश्नः अभवत् । स्वचालितकारानाम् चालकाः न सन्ति यातायातदुर्घटने कस्य उत्तरदायी भविष्यति। कः बीमा करिष्यति ? बीमाकम्पनयः किं किं रक्षणं दातुं शक्नुवन्ति ? इदानीं स्वायत्तवाहनचालनं यथार्थं जातम्, भविष्ये कारबीमा-उद्योगे अपि परिवर्तनं भविष्यति इति पूर्वानुमानम् ।

स्वायत्तवाहनचालनं बहुषु स्थानेषु पूर्वमेव प्रचलति

वर्तमान समये "गाजरधावनम्" बीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन्, वुहान इत्यादिषु ११ नगरेषु उद्घाटितं संचालितं च अस्ति, तस्य परिचालनक्षेत्राणि सीमिताः सन्ति सुरक्षाकारणात् "Carrot Run" इति वाहनानां अग्रपङ्क्तौ सवारीं कर्तुं निषिद्धा अस्ति, पृष्ठपङ्क्तौ अधिकतमं त्रयः जनाः एव एकत्र सवारीं कर्तुं शक्नुवन्ति

७ जुलै दिनाङ्के वुहान-नगरस्य एकः नेटिजनः लघु-वीडियो-मञ्चे एकं भिडियो स्थापितवान् यत् "Carrot Run" इति स्वयमेव चालयति इति टैक्सी वुहानस्य वीथिषु पदयात्रिकैः सह टकरावं कृतवती इति ८ जुलै दिनाङ्के बैडु-नगरस्य प्रभारी सम्बद्धः व्यक्तिः प्रतिक्रियाम् अददात् यत् "दुर्घटना अभवत् यतोहि वाहनस्य एकेन पदयात्रिकेण सह किञ्चित् सम्पर्कः अभवत् यः प्रकाशः हरितः जातः तदा रक्तप्रकाशं चालितवान् । दुर्घटनायाः अनन्तरं अस्माकं कम्पनी तत्क्षणमेव पुलिसैः सह सहकार्यं कृत्वा सहचरं कृतवती him to the hospital for examination , सम्प्रति अधिकनिरीक्षणे अस्ति तथा च चिकित्सालये विश्रामं करोति।”

"Carrot Run" इति वाहनस्य सवारीं कृतवती यात्री सुश्री Beiqing Daily इति संवाददात्रे अवदत् यत् सा वस्तुतः सुरक्षाविषयेषु चिन्तिता नास्ति यतोहि "वेगः किञ्चित् मन्दः अस्ति" तथा च इदं निश्चितपरिधिमध्ये If there कार्यं करोति आपत्कालः अस्ति, भवान् स्क्रीन् मध्ये SOS बटनं क्लिक् कर्तुं शक्नोति contacts manual processing.

"Luobo Kuaipao" यात्रासेवासमझौते जोखिमचेतावनी प्रदाति, अर्थात् स्वायत्तवाहनचालनप्रौद्योगिकी अद्यापि परीक्षणस्य, सत्यापनस्य च क्रमेण प्रदर्शनयात्रासेवानां उद्घाटनस्य चरणे अस्ति, स्वायत्तवाहनचालनस्य अधिका अनिश्चितता अस्ति , अपि अधिकजोखिमानां सामनां कुर्वन्ति। स्मरणपत्रे उक्तं यत् यस्मिन् काले यात्रिकाः "लुओबो कुआइपाओ" सेवायाः उपयोगं कुर्वन्ति, तस्मिन् काले साधारणवाहनानां कृते यातायातदुर्घटना इत्यादीनां निहितजोखिमानां अतिरिक्तं स्वायत्तवाहनचालनसम्बद्धाः निम्नलिखितविशिष्टजोखिमाः अपि भवितुम् अर्हन्ति, येषु किन्तु न तु सीमितं: प्रथमं, स्वचालितस्य कारणात् अद्वितीयविविधयात्रापरिदृश्येषु यातायातदुर्घटनानां जोखिमः यत् वाहनचालनहार्डवेयर, सॉफ्टवेयर वा तकनीकीस्तरेन दूरीकर्तुं वा आच्छादितुं वा न शक्यते द्वितीयं, यातायातदुर्घटनानां वा अन्यसुरक्षाजोखिमानां कारणं वा वर्धितं वा जोखिमम् स्वायत्तवाहनव्यवस्थायाः गुणवत्तायां वा डिजाइनस्य दोषैः तृतीयः स्वायत्तवाहनानां हिंसक-आकस्मिक-ब्रेकिंग्, आकस्मिक-त्वरण-कम्पन-तीक्ष्ण-मोड़-आदि-सञ्चालन-जन्यः शारीरिक-मनोवैज्ञानिक-असुविधाः इत्यादयः जोखिमाः is risks caused by network failures, communication service interruptions, computer viruses, hacker attacks, विद्युत् विफलता वा अप्रत्याशितघटना इत्यादिभिः वाहनस्य नियन्त्रणस्य हानिः इति जोखिमः

उपर्युक्तयात्रासेवासम्झौते इदमपि दर्शयति यत् "उपर्युक्तजोखिमानाम् अभावेऽपि वयम् अस्य मञ्चस्य सेवासु सुधारं कर्तुं प्रयत्नशीलाः भविष्यामः तथा च भवतः भवतः सहचरानाञ्च व्यक्तिगतसुरक्षायाः सम्पत्तिसुरक्षायाः च रक्षणार्थं यथाशक्ति प्रयतेम।

यातायातदुर्घटनायाः उत्तरदायी कः ?

नवम्बर २०२३ तमे वर्षे उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन चत्वारि विभागैः संयुक्तरूपेण "बुद्धिमान् सम्बद्धवाहनानां प्रवेशाय मार्गप्रवेशाय च कार्यान्वयनमार्गदर्शिकाः (परीक्षणम्) जारीकृतानि, यया स्पष्टीकृतं यत् यदि बुद्धिमान् सम्बद्धवाहनपक्षः 2020 तमे वर्षे क्षतिपूर्तिदायित्वं वहति तर्हि कानूनस्य अनुसारं, पायलट् उपयोक्ता उत्तरदायित्वं करिष्यति, यदि पायलट् वाहननिर्मातारः, स्वायत्तवाहनप्रणालीविकास-एककाः, आधारभूतसंरचना-उपकरण-प्रदातारः, सुरक्षा-अधिकारिणः अन्ये च प्रासंगिकाः संस्थाः यातायात-दुर्घटनानां कृते दोषिणः सन्ति, तर्हि पायलट-उपयोक्तारः क्षतिपूर्तिं वसति विधिनानुसारम् ।

क्षतिपूर्तिस्य दृष्ट्या "कार्यन्वयनमार्गदर्शिकाः" स्पष्टं कुर्वन्ति यत् यदि वाहनस्य स्वायत्तवाहनप्रणालीकार्यं सक्रियं भवति तदा मार्गयानदुर्घटना भवति, यस्य परिणामेण व्यक्तिगतहानिः वा सम्पत्तिहानिः वा भवति, तर्हि बीमाकम्पनी बीमादायित्वसीमायाः अन्तः क्षतिपूर्तिं करिष्यति अभावस्य क्षतिपूर्तिः " चीनगणराज्यस्य मार्गयातायातसुरक्षाकानूनस्य अनुच्छेदः ७६ मध्ये क्षतिपूर्तिं प्रति प्रत्येकस्य पक्षस्य दायित्वस्य निर्धारणं निर्धारितम् अस्ति

विभिन्नस्थानेषु भिन्न-भिन्न-बीमा-कम्पनीनां भिन्न-भिन्न-कवरेज-दायित्वं भवितुम् अर्हति, परन्तु मुख्य-प्रकारस्य बीमा-प्रकारेषु वाणिज्यिक-तृतीय-पक्ष-बीमा, वाहन-कर्मचारि-दायित्व-बीमा, वाहन-क्षति-बीमा, वाहक-दायित्व-बीमा इत्यादयः सन्ति

तदतिरिक्तं "बीजिंग स्वायत्तवाहनविनियमानाम् (टिप्पणीनां मसौदा)" इत्यत्र केचन विवरणाः स्पष्टतराः सन्ति यथा, यदि स्वायत्तवाहनस्य मार्गे चालनं कुर्वन् यातायातस्य उल्लङ्घनं भवति तर्हि सार्वजनिकसुरक्षायातायातनियन्त्रणविभागः तत् सम्पादयिष्यति वर्तमानमार्गयातायातसुरक्षाकायदानानां नियमानाञ्च अनुरूपं मान्यतां च। यदि कारमध्ये चालकः अस्ति तर्हि चालकस्य व्यवहारः कानूनानुसारं भविष्यति यदि कारमध्ये चालकः नास्ति तर्हि वाहनस्य स्वामिना प्रबन्धकेन च व्यवहारः क्रियते

दुर्घटनास्थलानां निबन्धनस्य नियमाः सन्ति यत् यदि मार्गे स्वयमेव चालयति यातायातस्य दुर्घटना भवति, तथा च कारमध्ये चालकः अस्ति तर्हि चालकः तत्क्षणमेव स्थगितव्यः यत् यदि व्यक्तिगतक्षतिः मृत्युः वा भवति कारणतः चालकः तत्क्षणमेव आहतस्य उद्धारं कृत्वा शीघ्रं पुलिसं आह्वयेत्। यदि याने चालकः नास्ति तर्हि (दूरस्थः) सुरक्षाधिकारी तत्क्षणमेव पुलिसं आहूय, वाहनस्वामिना प्रबन्धकेन च दृश्यस्य रक्षणं कृत्वा आहतानाम् उद्धारः करणीयः। केवलं लघुसम्पत्क्षतिं जनयन्तः दुर्घटनानां कृते यदि पक्षयोः तथ्यकारणयोः विवादः नास्ति तर्हि ते स्वयमेव वार्तालापं कर्तुं शक्नुवन्ति

यातायातदुर्घटनानां उत्तरदायित्वनिर्धारणस्य विषये यदि स्वायत्तवाहनव्यवस्थाकार्यं सक्रियं न भवति तदा मार्गयातायातदुर्घटने वाहनं सम्बद्धं भवति तर्हि वर्तमानविनियमानाम् अनुसारं वाहनस्य उत्तरदायित्वं भविष्यति। यदि मार्गयातायातदुर्घटना तदा भवति यदा वाहनस्य स्वयमेव चालनप्रणालीकार्यं सक्रियं भवति, यस्य परिणामेण व्यक्तिगतहानिः वा सम्पत्तिहानिः वा भवति, तथा च स्वचालनवाहनं उत्तरदायी भवति, तर्हि वाहनस्य स्वामी प्रबन्धकः च क्षतिपूर्तिदायित्वं वहन्ति वाहनस्वामिना वा प्रबन्धकेन वा पूर्वपरिच्छेदस्य प्रावधानानाम् अनुसारं पीडिते क्षतिपूर्तिः कृता ततः परं सः कानूनानुसारं उत्तरदायीनिर्मातृविक्रेता इत्यादिभ्यः क्षतिपूर्तिं कर्तुं शक्नोति। यदि अपराधः भवति तर्हि सम्बन्धित उत्तरदायी व्यक्तिः कानूनानुसारं अपराधिकरूपेण उत्तरदायी भविष्यति। यदि मार्गयातायातदुर्घटना तदा भवति यदा वाहनस्य स्वयमेव चालनप्रणालीकार्यं सक्रियं भवति, यस्य परिणामेण व्यक्तिगतहानिः वा सम्पत्तिहानिः वा भवति, तथा च स्वचालनवाहनं उत्तरदायी भवति, तर्हि वाहनस्य स्वामी प्रबन्धकः च क्षतिपूर्तिदायित्वं वहन्ति

यदा चालकः नास्ति तदा कः बीमा करिष्यति ?

तान्त्रिकदृष्ट्या अद्यावधि कोऽपि स्पष्टः सुरक्षाविषयः न प्राप्तः, गम्भीराः यातायातदुर्घटना अपि न अभवन् । वुहान-नगरे ४०० तः अधिकाः लुओबो कुआइपाओ-वाहनानि प्रचलन्ति, यस्य सेवाक्षेत्रं ३,००० वर्गकिलोमीटर्-अधिकं भवति, यस्य जनसंख्या ७७ लक्षं भवति, येन विश्वस्य बृहत्तमः चालकरहितसेवाक्षेत्रः अस्ति "Carrot Run" इत्यनेन जनाः अनुभवन्ति यत् पूर्णतया स्वायत्तवाहनानां युगः अस्माकं समीपं समीपं गच्छति।

यदा चालकः नास्ति तदा स्वयमेव चालितस्य यानस्य बीमा कः करिष्यति ? "बुद्धिमान् संयोजितवाहनानां प्रवेशस्य मार्गप्रवेशस्य च पायलटकार्यं कर्तुं सूचना" स्पष्टीकृतवती यत् बुद्धिमान् सम्बद्धवाहनानां पायलट् उपयोक्तारः नियमानुसारं वाहनानां बीमाक्रयणं कुर्वन्तु, पञ्जीकरणार्थं आवेदनं कुर्वन्तु, परिचालनस्थितेः निरीक्षणं कुर्वन्तु वाहनानां, तथा वाहनसञ्चालनस्य सुरक्षां वर्धयति।

Beiqing दैनिकस्य एकः संवाददाता ज्ञातवान् यत् वर्तमानकाले, बीजिंगनगरे "Carrot Run" स्वयमेव चालयितुं कारबीमाव्यापारस्य भागः चीनजीवनसम्पत्त्याः दुर्घटनाबीमा बीजिंगशाखाना "बीजिंगस्य प्रासंगिकनीतिनानुसारं, अतिरिक्तं अनिवार्ययातायातबीमा, बीमाकम्पनी चीनजीवनसम्पत्त्या सह प्रत्येकं परीक्षणवाहनं प्रदाति जीवनसम्पत्त्याः दुर्घटनाबीमा बीजिंगनगरे "गाजरधावन" स्वचालकवाहनानां बीमाकृतं गैर-व्यावसायिकवाहनानां रूपेण 5 मिलियन युआनस्य बीमाराशिः, 2 मिलियनस्य दायित्वबीमा वाहनवासिनां कृते yuan, तथा च वाहनक्षतिबीमा एतानि वाहनानि अद्यापि परीक्षणचरणस्य मध्ये सन्ति, अधिकांशजना: परीक्षणप्रयोगाय तान् उपयुञ्जते, तथा च मञ्चः केवलं नाममात्रशुल्कं गृह्णाति

तदतिरिक्तं वुहाननगरपालनब्यूरो तथा प्रासंगिकविभागैः अपि उक्तं यत् "गाजरधावनम्" अद्यापि परीक्षणपदे अस्ति, अद्यापि आधिकारिकतया परिचालनवाहनरूपेण न निर्दिष्टम्।

स्वायत्तवाहनचालनेन बीमायां कथं प्रभावः भविष्यति ?

यथा यथा स्वायत्तवाहनचालनं मार्गे यथार्थं भवति तथा तथा वाहनबीमाउद्योगे आगामिपरिवर्तनस्य अपेक्षां कुर्वन्तु। यद्यपि वाहनबीमाप्रीमियमस्य गणना अद्यापि पारम्परिकरीत्या भवति तथापि भविष्ये अस्य सम्भाव्यदायित्वपरिवर्तनस्य महत्त्वपूर्णाः शाखाः भवितुम् अर्हन्ति । प्रौद्योगिक्याः उन्नतिः विकासश्च पारम्परिकवाहनबीमेन आच्छादिताः जोखिमाः महतीं न्यूनाः भवितुम् अर्हन्ति, पारम्परिकवाहनबीमा परिवर्तनस्य सामनां करिष्यति

२०२० तमस्य वर्षस्य फरवरीमासे राष्ट्रियविकाससुधारआयोगसहिताः ११ मन्त्रालयाः आयोगाः च संयुक्तरूपेण "स्मार्टवाहननवाचारविकासरणनीति" जारीकृतवन्तः, यया प्रथमवारं स्मार्टवाहनानां अवधारणा स्पष्टीकृता उल्लेखः अस्ति यत् २०२५ तमे वर्षे मम देशः सशर्तस्वायत्तस्मार्टकारानाम् बृहत्परिमाणेन उत्पादनं प्राप्तुं शक्नोति तथा च विशिष्टवातावरणेषु अत्यन्तं स्वायत्तस्मार्टकारानाम् विपण्य-उन्मुखं अनुप्रयोगं साक्षात्कर्तुं समर्थः भविष्यति |.

केन्द्रीयवित्त-अर्थशास्त्रविश्वविद्यालये चीन-विमापकविज्ञान-प्रौद्योगिकी-प्रयोगशालायाः निदेशकः चेन् हुई इत्यस्य मतं यत् स्वायत्तवाहनचालनप्रौद्योगिकी अधुना अत्यन्तं स्वायत्तवाहनचालनपदे प्रविष्टा अस्ति यथा यथा स्वायत्तवाहनप्रौद्योगिक्याः विकासः भवति तथा तथा वाहनानां कृते बीमादायित्वजोखिमानां आरोपणं चालकात् वाहनस्य अन्तः बहिश्च संस्थासु स्थानान्तरं करिष्यति। अस्य अपि अर्थः अस्ति यत् स्वायत्तवाहनप्रौद्योगिक्याः परिवहनप्रौद्योगिक्याः क्षेत्रे अन्यतमा प्रमुखक्रान्तिः इति नाम्ना पारम्परिकवाहनबीमा परिवर्तयति, विध्वंसयति च।

उद्योगस्य अन्तःस्थजनाः अवदन् यत् प्रत्यक्षतया "Carrot Run" इत्यस्य संचालनं कुर्वती कम्पनी अस्मिन् घटनायां बीमायाः उत्तरदायी आसीत् । परन्तु भविष्ये यदि कश्चन व्यक्तिः स्वयमेव चालितं कारं क्रीणाति तर्हि सम्प्रति स्पष्टम् उत्तरं नास्ति यत् कारनिर्माता वा कारस्वामिना वा कारस्य बीमा करिष्यति वा इति

अनेकाः सम्पत्ति-आहत-बीमा-कम्पनयः स्वस्य वार्षिक-रिपोर्ट्-मध्ये स्पष्टं कृतवन्तः यत् भविष्ये ते स्वायत्त-वाहन-बीमा-इत्यादिषु नूतनेषु वाहन-बीमा-खण्डेषु मूल-प्रौद्योगिकीनां आरक्षणं करिष्यन्ति, उत्पाद-सेवा-नवीनीकरणस्य प्रचारं करिष्यन्ति, ग्राहकानाम् विविधान् आवश्यकतान् पूरयिष्यन्ति, उच्च-प्रचारं च करिष्यन्ति | -वाहनबीमाव्यापारस्य गुणवत्ताविकासः। बीमा उद्योगः स्वायत्तवाहनचालनार्थं स्मार्ट-सम्बद्धकार-बीमायाः सक्रियरूपेण शोधं कुर्वन् अस्ति, यत् ग्राहकानाम्, OEM-कम्पनीनां, प्रौद्योगिकी-कम्पनीनां च आवश्यकतानां आधारेण व्यापकं रक्षणं प्रदाति, येन वाहन-उद्योगस्य भविष्यस्य विकास-प्रवृत्तेः अनुकूलता भवति

[प्रतिलिपिधर्मकथनम्] अस्य लेखस्य प्रतिलिपिधर्मः (सूचनाजालप्रसाराधिकारसहितः) बीजिंगयुवादैनिकस्य अस्ति, प्राधिकरणं विना पुनः प्रदर्शितः न भवितुम् अर्हति

पाठ/बीजिंग युवा दैनिक संवाददाता लिन् लिशुआङ्ग

सम्पादक/प्रशंसक होंगवेई