समाचारं

Google Pixel 9 श्रृङ्खला AI कार्याणि उजागरितानि: मोबाईलसंस्करणं “समीक्षा”, समूहचित्रसंश्लेषणम् इत्यादयः।

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन २७ जुलै दिनाङ्के ज्ञापितं यत् स्रोतः @OnLeaks तथा प्रौद्योगिकीमाध्यमः Android Headline इत्यनेन द्वौ प्रचारात्मकौ विडियो प्रकाशितौ, येषु उपयोक्तृ-अन्तर्क्रिया-अनुभवं सुधारयितुम् Pixel 9 श्रृङ्खलायाः मोबाईल-फोनेषु अनेकानि Gemini AI कार्याणि दर्शितानि सन्ति


पिक्सेल स्क्रीनशॉट्स

एतत् कार्यं Microsoft इत्यस्य “Recall” इत्यस्य चलसंस्करणरूपेण गणयितुं शक्यते, यत् उपयोक्तुः AI आवश्यकतानां पूर्तये उपकरणस्य स्क्रीनशॉट् रक्षितुं शक्नोति ।


परन्तु अस्मिन् स्तरे अस्य विशेषतायाः विषये अधिकविवरणं न प्रकाशितम् ।


सुपर रेस ज़ूम विडियो

इदं Pixel 9 Pro तथा Pixel 9 Pro XL इत्येतयोः फ़ोनयोः उपलभ्यते इति व्यावसायिकं जूम् कैमरा-विशेषता अस्ति ।

मां योजयतु

एतत् विशेषता द्वौ समूहचित्रौ गृह्णाति ततः तान् एकत्र विलीनयति येन सर्वे समूहचित्रे समाविष्टाः सन्ति इति सुनिश्चितं भवति ।



Pixel Feature Drops इत्यस्य ७ वर्षाणि

५२ सेकेण्ड् यावत् व्याप्ते भिडियायां .गूगलः कथयति यत् सः ७ वर्षाणि यावत् Pixel 9 श्रृङ्खलायाः Feature Drops इत्यस्य प्रसारणं निरन्तरं करिष्यति , परन्तु सुरक्षा-अद्यतन-प्रणाल्याः, प्रणाली-अद्यतन-समर्थन-समयानां च उल्लेखः नास्ति । IT House इत्यनेन निम्नलिखितरूपेण प्रासंगिकाः विडियो संलग्नाः सन्ति।