समाचारं

विलासिनीवस्तूनि सामूहिकरूपेण शिशिरं यापयन्ति, गुच्ची इदानीं धारयितुं न शक्नोति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |

पूर्वं आर्थिक-उतार-चढावस्य अनेकपरिक्रमेषु विलासिनीवस्तूनि दबावस्य प्रतिरोधकतमानि इति मन्यन्ते स्म तथापि अस्मिन् ग्रीष्मकाले यदा एकस्य पश्चात् अन्यस्य रिपोर्ट्-कार्ड्-पत्राणि प्रदत्तानि आसन् तदा उद्योगे अद्यापि सामूहिक-हिमस्खलनस्य अनुभवः अभवत्

गुच्ची-मूल-कम्पनी केरिङ्ग्-समूहस्य २०२४ तमस्य वर्षस्य प्रथमार्धे वार्षिकप्रतिवेदनानुसारं तस्याः राजस्वं वर्षे वर्षे ११% न्यूनीकृत्य ९.०१८ अरब-यूरो-रूप्यकाणि अभवत्, यस्मिन् गुच्ची-नगरस्य २०% न्यूनता, यवेस्-सेण्ट्-लॉरेण्ट्-इत्यस्य ९% न्यूनता अभवत्

अस्य लाभप्रदता अपि न्यूना आशावादी अस्ति ।समूहस्य समग्रसञ्चालनलाभः वर्षे वर्षे ४२% न्यूनः अभवत्, प्रायः आर्धं न्यूनः अभवत् ।तेषु गुच्ची, यवेस् सेण्ट् लॉरेण्ट्, बोटेगा वेनेटा इत्यादीनां ब्राण्ड्-समूहानां परिचालनलाभः क्रमशः ४४%, ३४%, २८%, ८०% च न्यूनः अभवत् ।


स्क्रीनशॉट स्रोतः - केरिंग् समूहस्य वित्तीयप्रतिवेदनम्

एलवीएमएच् इत्यनेन गुच्ची इत्यस्मात् कतिपयदिनानि पूर्वं दुर्वार्ता भग्नवती । अस्मिन् वर्षे प्रथमार्धे अस्य समग्रविक्रयः १% न्यूनः भूत्वा ४१.७ अर्ब यूरो यावत् अभवत्, शुद्धलाभः च १४% न्यूनः भूत्वा ७.३ अर्ब यूरो यावत् अभवत् । फैशनचर्मसामग्रीविभागे, यस्मिन् समूहस्य आर्धं राजस्वं भवति, यस्मिन् एल.वी.डायरः, सेलिन् च सन्ति, तस्य राजस्वस्य परिचालनलाभस्य च क्रमशः २%, ६% च न्यूनता अभवत्

प्रदर्शनं पतति एव, .एलवीएमएच् इत्यस्य प्रमुखः अर्नाल्ट् इत्यस्य सम्पत्तिः २० अरब अमेरिकीडॉलर् इत्येव संकुचितः अभवत्, सः अरबपतिः अभवत् यस्य धनं २०२४ तमे वर्षे सर्वाधिकं वाष्पितम् भविष्यति ।

विलासवस्तूनि स्वस्य कोमलतां नष्टं कुर्वन्ति

विलासितावस्तूनाम् सर्वाधिकं शीतलं भवति यत् ते द्रुतवृद्ध्यर्थं मुख्यौ चालकशक्तिद्वयं - मध्यमवर्गं चीनीयविपण्यं च हानिम् अनुभवन्ति।

विलासितावस्तूनाम् विपण्यां ६०% आयः उच्चशुद्धसम्पत्त्याः मानकात् अधः जनानां कृते आगच्छति, ये महता पुटेषु, जूतासु, वस्त्रेषु, आभूषणेषु च वर्षे २००० यूरोतः अधिकं न व्यययन्ति

मध्यमवर्गस्य वर्चस्वयुक्तस्य अस्य उपभोक्तृसमूहस्य कृते विलासवस्तूनि अधिकतया उच्चवर्गस्य समीपे तेषां जीवनस्य गुणवत्तायाः प्रतीकं इव भवन्ति, अथवा कालान्तरे स्वस्य चिकित्सायाः पुरस्कारः इव भवन्ति ते एव विगतदशके विलासिनीवस्तूनाम् उद्योगस्य वार्षिकं द्वि-अङ्कीयवृद्धिं चालितवन्तः ।

परन्तु महामारीपश्चात् आर्थिकमन्दतायाः कारणेन अयं समूहः सर्वाधिकं प्रभावितः अस्ति । तेषु केचन अनावश्यकव्ययस्य समग्रं बजटं न्यूनीकृतवन्तः, केचन यात्रा, मनोरञ्जनम्, अफलाइनसेवा इत्यादीनां अधिकानुभवात्मकं उपभोगं चयनं कृतवन्तः, अन्ये तु उत्पादानाम् व्यावहारिकतायां अधिकं ध्यानं दत्तवन्तः तथा च उत्पादानाम् चयनं कृतवन्तः ये अधिकानि स्वास्थ्यनिमित्तानि आनेतुं शक्नुवन्ति तथा कार्य करता है।

मध्यमवर्गीयग्राहकानाम् अधिकांशः भागः येषां कृते सुलभविलासितावस्तूनि प्रथमं रक्तप्रकाशं प्रज्वलितवन्तः ।अस्मिन् वर्षे प्रथमत्रिमासे किफायतीविलासिता-ब्राण्ड्-माइकल-कोर्स्, केट्-स्पेड्, कोच्-इत्यादीनां विक्रयः वर्षे वर्षे क्रमशः ९.७%, ४.७%, २.३% च न्यूनः अभवत् आउटलेट्-भण्डारस्य अनुपातः ।

तदनन्तरं द्वितीयस्तरीयविलासितावस्तूनि, केचन ऊर्ध्वाधरविलासितावस्तूनि च अस्य क्षयः प्रसृताः । अस्मिन् वर्षे द्वितीयत्रिमासे बर्बेरी इत्यस्य राजस्वं २२% न्यूनीकृत्य ४६० मिलियन पाउण्ड् यावत् अभवत्, यत् गतवर्षस्य समानकालस्य १८% वृद्धिदरात् महत् अन्तरम् अस्ति कम्पनी न केवलं स्वस्य सीईओ प्रतिस्थापयति, अपितु ३० सितम्बर् दिनाङ्के समाप्तस्य वित्तवर्षस्य प्रथमार्धे परिचालनहानिषु पतितुं शक्नोति तथा च वित्तवर्षे २०२५ तमे वर्षे लाभांशस्य भुक्तिं स्थगयितुं शक्नोति इति अपि घोषितवती।

"इटालियन जूताराजा" टॉड्स् अन्तिमवित्तीयप्रतिवेदनं प्रकाशित्वा निर्गतवान् - अस्मिन् वर्षे प्रथमत्रिमासेषु विक्रयः वर्षे वर्षे ६.६% न्यूनः अभवत् तथा च फेरागामो इत्यस्य राजस्वं वर्षे वर्षे ९.३% तथा १९.२% न्यूनीकृतम्।

तदतिरिक्तं द्वितीयस्तरीयविलासिताब्राण्ड् यथा बैलेन्सियागा, वर्साचे, गिवेन्ची च अस्मिन् वसन्तऋतौ क्रमेण छूटं वर्धितवन्तः, येन विक्रयणं स्थिरं भवति, सूचीं च स्पष्टं भवति इति भासते

अन्ततः चिल् स्तरं स्तरं एलवी, गुच्ची इत्यादिषु प्रथमपङ्क्तिविलासिताब्राण्ड्षु प्रसारयति स्म ।

कदाचित् विलासिता-ब्राण्ड्-वृद्धेः मुख्यः स्रोतः आसीत् चीन-विपण्यं तेषां सौम्य-स्वदेशः नास्ति । अपि,चीनदेशस्य विपण्यं तेषां अशक्ततमं स्थानं जातम् अस्ति ।

जापानं विहाय एशिया-प्रशांतक्षेत्रे केरिङ्ग्-समूहस्य विक्रयः वर्षस्य प्रथमार्धे २२% संकुचितः, यदा तु एलवीएमएच् १०% संकुचितः । यद्यपि तेषां विनिमयदरकारणात् जापानदेशे द्विअङ्कीयवृद्धिः अस्ति, तथा च अधिकांशः उत्पादाः चीनीयपर्यटकैः अथवा एजेण्टैः क्रियन्ते, तथापि निरपेक्षरूपेण जापानदेशे वृद्धिः चीनीयविपण्ये वृद्धिं प्रतिपूर्तिं कर्तुं न शक्नोति


स्क्रीनशॉट् स्रोतः : केरिंग् समूहः (ऊर्ध्वम्), एलवीएमएच (नीतः) वित्तीयप्रतिवेदनानि

LVMH उदाहरणरूपेण गृहीत्वा वर्षस्य प्रथमार्धे जापानदेशे तस्य विक्रयः १.१४ अरब यूरो वर्धितः, परन्तु तस्मिन् एव काले जापानं विहाय एशिया-प्रशांतविपण्ये विक्रयः १.३९ अरब यूरो न्यूनः आसीत् जापानीविपण्यस्य कृते अधिकं किराया, श्रमव्ययः च ।

महान् पराजयस्य जीविताः

उद्योगस्य पतनस्य कोऽपि जीवितः नास्ति ये ब्राण्ड्-समूहाः सर्वदा उच्च-शुद्ध-सम्पत्त्याः व्यक्तिषु ध्यानं दत्तुं आग्रहं कृतवन्तः, ते एकः वर्गः इति मन्यते ।

तादात्म्यं दर्शयितुं, क्रेतुं न शक्नुवन्, मालवितरितुं च प्रवृत्तस्य "उदात्त-आख्यायिकायाः" सह, हेर्मेस् अद्यापि वर्षस्य प्रथमार्धे १५% वृद्धिं निर्वाहयति, विक्रयः ७.५ अर्ब-यूरोपर्यन्तं प्राप्तवान् - परन्तुहेर्मेस् इत्यस्य कृते अपि वर्षस्य प्रथमार्धे जापानं विहाय एशिया-प्रशांत-विपण्ये तस्य वृद्धि-दरः केवलं १०% एव आसीत्, यत् सर्वेषु प्रदेशेषु मन्दतमं वृद्धिः आसीत्


स्क्रीनशॉट स्रोतः : Hermès वित्तीय प्रतिवेदनम्

हर्मीस् कदापि मध्यमवर्गस्य कृते "नमनं" न कृतवान्, तथा च उच्चशुद्धसम्पत्त्याः व्यक्तिनां शीर्षसमूहः यः हर्मीस् इत्यस्य मूल्यं स्वीकुर्वति, सः आर्थिकमन्दतायाः कारणेन बहु प्रभावितः न अभवत् बोस्टन् कन्सल्टिङ्ग् ग्रुप् इत्यस्य आँकडानुसारं यद्यपि धनीतमग्राहकसमूहे केवलं प्रायः २५ लक्षं जनाः सन्ति तथापि ते प्रतिवर्षं विलासिनीवस्तूनाम् २०,००० यूरो अधिकं व्ययितुं शक्नुवन्ति, येन उद्योगस्य विक्रयस्य १०% भागः भवति

उच्च-शुद्ध-सम्पत्ति-व्यक्तिषु अपि केन्द्रितं रिचेमोण्ट्-नगरस्य आभूषणक्षेत्रं, यस्मिन् कार्टियर्, वैन-क्लीफ् एण्ड् आर्पेल्स्, बुसेलाटी इत्यादीनि उच्चस्तरीय-आभूषण-ब्राण्ड्-संस्थाः सन्ति, अस्मिन् वर्षे द्वितीयत्रिमासे ४% वर्धिता, ३.६६ अरब-यूरो-रूप्यकाणि यावत् अभवत्

आभूषणविश्लेषकस्य लु शी इत्यस्य मते .सुपर-रिच्-जनाः चिरकालात् शेयर-बजारस्य, अचल-सम्पत्त्याः च उत्थान-अवस्थायाः अभ्यस्ताः सन्ति ।वित्तस्य, स्थावरजङ्गमस्य, कलायाः च अतिरिक्तं मूल्यं निर्वाहयितुम्, वर्धयितुं च उच्चस्तरीयाः आभूषणाः तेषां विकल्पाः अभवन्, तस्य धारणस्य उद्देश्यं अपि गृह्णाति

चक्षुः अन्यः “टिण्डरः” अभवत् यः अद्यापि वर्धमानः अस्ति । दुर्बल रिपोर्ट् कार्ड् अपि केरिंग् इत्यस्य "चक्षुषः उद्यमव्यापारः" अद्यापि २३% वर्धितः । विलासिता चक्षुषीनिर्मातृसंस्थायाः एसिलोर्लुक्सोटिकाजाई इत्यस्य राजस्वं अस्मिन् वर्षे प्रथमार्धे ५.३% वर्धमानं १३.३ अरब यूरो यावत् अभवत् ।

इदं प्रतीयते यत् यदा जनाः दशसहस्राणि डॉलरमूल्यानि विलासपूर्णपुटकानि, जूतानि, वस्त्राणि च क्रेतुं संकोचयन्ति तदा सहस्राणि डॉलरमूल्यानि विलासिनीचक्षुषः न केवलं स्वस्य स्थितिं दर्शयितुं शक्नुवन्ति, अपितु विविधविन्यासानां माध्यमेन फैशनं निर्वाहयितुं अपि शक्नुवन्ति।

परन्तु सम्पूर्णे विलासिनीवस्तूनाम् उद्योगे उच्चस्तरीयाः आभूषणाः वा उच्चजालसम्पत्त्याः जनानां कृते वा न्यूनदहलीजचक्षुषः वा, ते केवलं बृहत् केकस्य लघुखण्डः एव सन्ति मध्ये अधिकांशविलासिताब्राण्ड्-समूहानां कृते तेषां विकल्पः करणीयः भवति - किं प्रथमं "स्वजीवनं रक्षितुं" विक्रयं निर्वाहयितुम् मूल्यानि न्यूनीकर्तुं वा, अथवा "स्वप्रतिबिम्बं रक्षितुं" निरन्तरं कर्तुं अपि च उच्च- शुद्ध-सम्पत्त्याः व्यक्तिः।

केचन ब्राण्ड्-संस्थाः पूर्वमेव स्वस्य विकल्पं कृतवन्तः ।

मीडिया-रिपोर्ट्-अनुसारं बर्बेरी-संस्थायाः मध्यम-आकारस्य नाइट्-हस्तपुटस्य मूल्यं २२% न्यूनीकृतम् अस्ति, २०२२ तः ब्राण्ड्-क्रिएटिव्-निर्देशकेन डैनियल-ली-इत्यनेन डिजाइनं कृतानां सर्वेषां बैग्-मूल्यानां मूल्यं औसतेन ५% न्यूनीकृतम् अस्ति केरिंग् समूहस्य स्वामित्वे यवेस् सेण्ट् लॉरेण्ट् इत्यस्य लौलू इत्यस्य लघुपुटस्य मूल्यं अस्मिन् वर्षे जनवरीमासे २९५० अमेरिकीडॉलर् तः २६५० अमेरिकीडॉलर् यावत् समायोजितम् अस्ति ।