समाचारं

डोङ्ग युहुई इत्यस्य "एकल-वृत्तिः", प्राच्य-प्रदर्शनस्य किं प्रभावः ?

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"निवेशक संजाल" गे फनमेई

प्राच्यचयनस्य (1797.HK) सुप्रसिद्धः एंकरः इति नाम्ना डोङ्ग युहुई इत्यस्य प्राच्यचयनेन सह सम्बन्धः बहु विपण्यस्य ध्यानं आकर्षितवान् अस्ति डोङ्ग युहुई तथा प्राच्यचयनस्य विच्छेदनेन पुनः विपण्यां कोलाहलः जातः

२५ जुलै दिनाङ्के सायं प्राच्यचयनेन हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये घोषितं यत् डोङ्ग-युहुइ-इत्यनेन कम्पनीयाः कर्मचारीरूपेण, कम्पनीयाः समेकित-सम्बद्ध-संस्थायाः वरिष्ठ-प्रबन्धनरूपेण च कार्यं न कर्तुं निर्णयः कृतः, यत् २५ जुलै-दिनाङ्कात् प्रभावी भवति

सम्भवतः एतया वार्तायां प्रभावितः प्राच्यचयनं २६ जुलै दिनाङ्के उद्घाटने २५% अधिकं पतितम्, तस्मिन् दिने च प्रतिशेयरं ९.५ हाङ्गकाङ्ग डॉलरं यावत् बन्दं जातम्, यत् दैनिकं २३.३९% न्यूनता अभवत्, यस्य कुलविपण्यमूल्यं ९.७९७ अरब हॉगकॉग डॉलर आसीत्

तस्मिन् एव काले ओरिएंटल सेलेक्शन् इत्यनेन हेहुई पीयर इत्येतत् डोङ्ग युहुई इत्यस्मै विक्रीतम् । शोधसंस्थानां मतं यत् हुई पीयरस्य विक्रयणं वित्तवर्षे २०२५ तमे वर्षे प्राच्यचयनस्य लाभं २०% अधिकं प्रभावितं करिष्यति इति अपेक्षा अस्ति।

विपण्यविश्वासं वर्धयितुं ओरिएंटल सेलेक्शन् इत्यनेन अपि घोषितं यत् सः आगामिवर्षस्य अन्तः ५० कोटि युआन् इत्यस्मात् अधिकं न भवति इति शेयरधारकसभायाः अधिकृतरूपेण पुनः क्रयणं करिष्यति।

डोङ्ग युहुई इत्यस्य विच्छेदनं प्राच्यचयनं च

२५ जुलै दिनाङ्के प्राच्यचयनस्य घोषणया डोङ्ग युहुई इत्यस्य प्राच्यचयनात् त्यागपत्रस्य घोषणा अभवत्, येन अन्तर्जालस्य महती कोलाहलः अभवत् ।

घोषणायाः अनुसारं डोङ्ग युहुई इत्यनेन प्राच्यचयनात् राजीनामा दत्तः, प्राच्यचयनं प्रतिज्ञातं लाभं क्षतिपूर्तिं च दास्यति, तथा च युहुई इत्यस्मै कम्पनीतः सर्वैः शुद्धलाभैः पुरस्कृत्य संचालकमण्डलात् पारिश्रमिकसमित्याः च अनुमोदनं प्राप्स्यति। २०२४ तमे वर्षे प्रथमार्धे हेहुई पीर् इत्यस्य शुद्धलाभः १४ कोटि युआन् आसीत् ।

तस्मिन् एव काले डोङ्गफाङ्ग चयनस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी हेहुई पीयर आधिकारिकतया प्राच्यचयनात् स्वतन्त्रा भविष्यति, यत्र डोङ्ग युहुई व्यक्तिगतरूपेण स्वस्य शतप्रतिशतम् भागं धारयिष्यति सम्झौतेः दिनाङ्कात् (जुलाई २५) ६ मासानां अन्तः विक्रयः सम्पन्नः भविष्यति। समाप्तेः अनन्तरं हेहुई पीयरस्य वित्तीयपरिणामाः कम्पनीयाः समेकितविवरणैः सह एकीकृताः न भविष्यन्ति।

पूर्वं हेहुई पीर् इत्यस्य स्वामित्वं ओरिएंटल सेलेक्शन् इत्यस्य शतप्रतिशतम् आसीत्, तस्य खातेः आयः च कम्पनीयाः वित्तीयप्रतिवेदने समाविष्टः आसीत् । स्वातन्त्र्यानन्तरं डोङ्ग युहुई इत्यस्य १००% भागः आसीत्, विक्रयमूल्यं च ७६.५९ मिलियन युआन् आसीत्, यत् योहुई पीर् इत्यस्य शुद्धसम्पत्त्याः मूल्यस्य समानम् आसीत्, अतः लाभः हानिः वा नासीत्

हेहुई पीयरस्य व्यवसायस्य सामान्यसञ्चालनं सुनिश्चित्य, डोङ्गफाङ्ग चयनं निदेशकमण्डलस्य अनुमोदनेन विकसितसूचनाप्रणालीं हेहुई पीर् इत्यस्मै उपयोगाय निःशुल्कं वितरति।

युहुई पीयर इत्यस्य पञ्जीकृतव्यापारचिह्नानि, प्रतिलिपिधर्माः, ब्राण्ड्-नामानि अन्ये च सम्बद्धानि बौद्धिकसम्पत्त्याधिकाराः न महत्त्वपूर्णाः इति निर्धारिताः यतः अपेक्षा आसीत् यत् डोङ्ग युहुई इत्यस्य राजीनामा दत्तस्य अनन्तरं ते प्राच्यचयनार्थं आर्थिकलाभान् न आनयिष्यन्ति इति

ओरिएंटल सेलेक्शन् इत्यस्य मतं यत् ब्राण्ड् डोङ्ग युहुई इत्यस्य व्यक्तिगत बौद्धिकसम्पत्त्याः अधिकारैः सह निकटतया सम्बद्धः अस्ति यत् डोङ्ग युहुई इत्यस्य त्यागपत्रस्य अनन्तरं कार्यं निरन्तरं कर्तुं कठिनं भविष्यति, अतः विक्रयणं कम्पनीयाः भागधारकाणां च हिताय अस्ति।

२६ जुलै दिनाङ्के अपराह्णे प्राच्यचयनेन भागधारकसञ्चारसम्मेलनकॉलः कृतः । न्यू ओरिएंटलस्य संस्थापकः यू मिन्होङ्गः शेयरधारकसञ्चारसभायां अवदत् यत् ओरिएंटलचयनेन हुई पीयर इत्यस्य विकासप्रक्रियायाः कालखण्डे पूर्णसमर्थनं कृतम् अस्ति। हुई इत्यनेन सह गमनानन्तरं स्वतन्त्रतया विकासं कर्तुं शक्नोति, मम विश्वासः अस्ति यत् डोङ्ग युहुई अपि उत्तमं करिष्यति।

यू मिन्होङ्ग् इत्यनेन उक्तं यत् एवं प्रकारेण कम्पनीद्वयं न्यूनतया सम्मिलितं भविष्यति समग्ररूपेण कम्पनीयाः आन्तरिकबाह्यविग्रहयोः समाधानं एकदा एव कर्तुं शक्यते, चिन्तायाः आवश्यकता नास्ति बाह्यजनमतेन उत्पन्नः दबावः, वेदना च।

मूलसम्पत्त्याः हानिः ?

सार्वजनिकसूचनाः दर्शयति यत् डोङ्ग युहुई २०१९ तमे वर्षे ओरिएंटल सेलेक्शन् इत्यत्र सम्मिलितः अभवत् तथा च २०२१ तमे वर्षात् आरभ्य ओरिएंटल सेलेक्शन् इत्यनेन सह ऑनलाइन शिक्षाप्रदातृतः स्वसञ्चालितस्य उत्पादस्य लाइव प्रसारणस्य ई-वाणिज्यमञ्चस्य च परिवर्तनं कुर्वन् अस्ति

यू मिन्होङ्ग इत्यनेन २५ जुलैदिनाङ्के सायं प्रकाशितस्य "प्राच्यचयनशेयरधारकाणां मित्राणां कृते खुला पत्रस्य" अनुसारं युहुई पीयर कम्पनीयाः स्थापनायाः अनन्तरं डोङ्ग युहुई इत्यस्मै आकर्षकं गारण्टीकृतं आयं (नगदं + इक्विटी) दत्तम् able to receive all the guaranteed income तदतिरिक्तं यदि Yonghui Peer इत्यस्य लाभः अस्ति तर्हि Dong Yuhui Yonghui Peer इत्यस्य शुद्धलाभस्य आधा भागं निरन्तरं प्राप्तुं शक्नोति।

हेहुई पीयर कम्पनीयाः पञ्जीकरणानन्तरं ओरिएंटल सेलेक्शन् इत्यनेन हेहुई पीयर इत्यस्य कृते १,००० वर्गमीटर् अधिकं कार्यालयस्थानं मुक्तं कृतम्, प्रायः ६० जनानां परिपक्वदलस्य आयोजनं कृतम्, तथा च वेण्डिंग् प्रणाली, पैलेट् आपूर्तिः, सुविधासमर्थनस्य च बृहत् परिमाणं प्रदत्तम् .

प्रकटितवित्तीयदत्तांशस्य अनुसारं, जनवरी २०२४ तः जूनमासस्य ३० पर्यन्तं, वॉक विद द फै इत्यस्य जीएमवी १३% आयोगदरस्य आधारेण, राजस्वयोगदानं प्रायः ४१ कोटि युआन् अस्ति, लाभः अस्ति १४० मिलियन युआन्, लाभान्तरं च ३३% अस्ति ।

इदानीं कम्पनीं विक्रीतवान् ओरिएंटल सेलेक्शन् इत्यनेन उक्तं यत् सः संसाधनानाम् पुनर्विनियोगं करिष्यति, स्वस्य ब्राण्ड्-निर्माणं सुदृढं करिष्यति, उपभोक्तृणां आवश्यकतानां पूर्तये स्वस्य स्वसञ्चालित-उत्पादानाम्, लाइव-प्रसारण-ई-वाणिज्य-व्यापारस्य च विस्तारं करिष्यति।

यु मिन्होङ्ग् इत्यनेन उक्तं यत् डोङ्ग युहुई इत्यस्य प्रभावः आकाशगङ्गा अस्ति, स्वतन्त्रमञ्चस्य स्थापना च अनिवार्यः विकल्पः अस्ति । भविष्ये लंगरस्य स्वतन्त्रं मञ्चं न भविष्यति ।

यु मिन्होङ्ग् इत्यनेन अपि उक्तं यत् भविष्ये सः प्राच्यचयनस्य लंगरानाम् पर्याप्तं उत्तमं उपचारं करिष्यति, लंगरानाम् उत्तमं दलं निर्मास्यति, लंगरानाम् विकासाय मार्गदर्शनं समर्थनं च करिष्यति। अस्य उतार-चढावस्य दौरस्य अनन्तरं विद्यमानाः लंगराः परिपक्वाः अभवन् अधुना एव लंगराः स्वप्रतिभां क्षमतां च प्रदर्शयितुं क्रियाकलापानाम् एकां श्रृङ्खलायां भागं ग्रहीतुं व्यवस्थापिताः सन्ति, ते च व्यक्तिगतरूपेण लंगरानाम् नेतृत्वं करिष्यन्ति यत् ते भविष्ये अधिकानि उत्कृष्टानि लंगराणि अन्वेष्टुं शक्नुवन्ति कम्पनीयाः विकासः।

२६ जुलै दिनाङ्के डौयिन् मञ्चे प्राच्यचयनस्य लाइव् प्रसारणकक्षस्य प्रशंसकानां संख्या २९.८४५ मिलियन आसीत्;



सम्प्रति लाइव प्रसारणवितरणकम्पनीनां मध्ये स्पर्धा तीव्रा अस्ति । किचाचा-आँकडानां द्वारेण ज्ञायते यत् चीनदेशे लाइव-प्रसारण-सम्बद्धाः 1.7886 मिलियन-कम्पनयः सन्ति मूलतः ३५% परिमितं भवति उपरि अधः च उतार-चढावः भवति ।

यू मिन्होङ्ग् इत्यनेन उक्तं यत् यद्यपि डौयिन् इत्यनेन सह सहकार्यं अद्भुतं तथापि अद्यापि स्थिरं संरचना नास्ति। सः प्रकटितवान् यत् प्राच्यचयनस्य सम्प्रति स्वकीयः ए.पी.पी.

तदतिरिक्तं यू मिन्होङ्ग् इत्यस्य मते ओरिएंटल सेलेक्शन् एकं मॉडलं अन्वेष्टुं प्रयतते यत् ऑनलाइन तथा ऑफलाइन् इत्येतयोः संयोजनं करोति यत् सदस्यताभण्डार इत्यादीनां स्थलभण्डारं उद्घाटयितुं न्यू ओरिएंटलस्य ८०० तः अधिकेषु शिक्षणबिन्दुषु निर्भरं भविष्यति।

प्राच्यचयनस्य उपरि हेहुई पीयरस्य विक्रयस्य प्रभावस्य विषये BOCOM International इत्यस्य मतं यत् Hehui Peer इत्यस्य लाइव प्रसारणकक्षस्य आयोगस्य आयं पूर्वानुमानात् बहिष्कृत्य अनुमानं भवति यत् GMV, The reduction in revenue and profit reached more than 34% , ९% तथा २०% । हुई पीयरस्य विक्रयणस्य प्रभावः कम्पनीयाः अल्पकालिकवित्तीयप्रदर्शने भविष्यति, परन्तु स्थिरीकरणानन्तरं प्रबन्धनं स्वसञ्चालितरणनीतीनां विकासे बहुमञ्चविकासे च ध्यानं दातुं शक्नोति, अथवा स्थिरसञ्चालनं प्राप्तुं शक्नोति दीर्घकालं यावत् । (थिंकिंग फाइनेंस द्वारा निर्मित)■

प्राच्यचयनम्