समाचारं

एनिमेशन डिजाइन, एआइ अद्यापि विघटनकारी प्रभावं कर्तुं कठिनम् अस्ति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[ग्लोबल टाइम्स् रिपोर्टर डिङ्ग याझी] पारम्परिक एनिमेशन निर्माणे एनिमेशन डिजाइनरः जादूगराः सन्ति ये चमत्कारं निर्मान्ति । ते रेखाचित्रैः आरब्धवन्तः, पदे पदे पात्रस्य रूपरेखां निर्मितवन्तः, ततः वर्णमेलनस्य, अन्तिमीकरणस्य च माध्यमेन पात्रं जीवन्तं कृतवन्तः परन्तु एआइ-प्रौद्योगिक्याः हस्तक्षेपेण एनिमेशन-निर्मातृणां कार्येण केचन परिवर्तनाः भविष्यन्ति ।

फरवरीमासे आरम्भे अमेरिकन-कृत्रिम-बुद्धि-संशोधन-कम्पनी OpenAI-इत्यनेन घोषितं यत् सोरा-इत्यनेन विन्सेन्टियन-वीडियो-मध्ये एकं सफलतां प्राप्तम् तस्मिन् समये एनिमेशन-चलच्चित्र-दूरदर्शन-उद्योगाः अस्य विषये सर्वाधिकं तीव्र-प्रतिक्रियाम् अकरोत् बहुकालपूर्वं "AI Madhouse" इति नामकः ब्लोगरः "Jurney to the West: The Coming of the Monkey King" इत्यस्य प्रायः 4-मिनिट् यावत् AI अवधारणा एनिमेशनं ऑनलाइन प्रकाशितवान् । मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे ब्लोगरः अवदत् यत् सः एतस्य लघुचलच्चित्रस्य निर्माणार्थं एआइ-प्रौद्योगिक्याः अधिकतमं उपयोगं कृतवान्, २००० तः अधिकेभ्यः उत्पन्नचित्रेभ्यः ७० तः अधिकानि चित्राणि चयनं कृतवान्, ततः एनिमेशन-निर्माणार्थं, ध्वनिप्रभावानाम् कृते स्मार्ट-चित्र-वीडियो-सॉफ्टवेयरस्य उपयोगं कृतवान् डबिंग इत्यादि ऐ. अन्ते प्रायः ४ निमेषस्य २D एनिमेटेड् लघुचलच्चित्रं निर्मातुं तस्य ६ दिवसाभ्यधिकं समयः अभवत् यदि केवलं हस्तचलितरूपेण निर्मितं स्यात् तर्हि एकवर्षात् अधिकं समयः स्यात् ।

कार्यक्षमता एतावता अधिका यत् जनाः चिन्तयितुं न शक्नुवन्ति यत्, किं एआइ डिजाइनर-स्थाने स्थास्यति? एआइ इत्यस्य प्रभावेण पारम्परिकं एनिमेशननिर्माणं कथं परिवर्तितम्? एनिमेशन-निर्मातृणां कार्येषु कथं परिवर्तनं जातम् ?

संकीर्णदृष्ट्या एनिमेशन-निर्माता प्रायः एनिमेशनस्य प्रारम्भिक-निर्माणं निर्दिशति, यत् सम्पूर्णस्य एनिमेशन-कार्यप्रवाहस्य भागः एव भवति । ३० वर्षीयः सन वेन्शुओ वर्षद्वयात् एनिमेशन-आइपी-डिजाइन-सम्बद्धेषु कार्येषु निरतः अस्ति । सः ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् एनिमेशन-निर्माणे अवधारणात्मक-संकल्पना, कथा-बोर्डिंग्, चरित्र-प्रतिबिम्ब-निर्धारणं, त्रि-आयामी-दृश्यानि, मॉडलिंग् इत्यादीनि सन्ति, तथा च भिन्न-भिन्न-डिजाइनर-द्वारा सम्पादयिष्यन्ते "एआइ इत्यस्य उद्भवेन सम्पूर्णा उत्पादनप्रक्रिया तुल्यकालिकरूपेण कार्यक्षमा अभवत्।" समानं सटीकता सटीकता च विवरणं सर्वं सुकृतम् अस्ति।

तथापि एआइ सर्वशक्तिमान् नास्ति । डिजाइनप्रक्रियायां तर्कसंगततायाः व्यवहार्यतायाः च विचाराणां कृते अद्यापि मानवीयनिर्मातृणां सहभागिता आवश्यकी भवति । निर्देशकानां, मॉडलरस्य, स्केचरस्य इत्यादीनां मध्ये संचारः, सहकार्यं च अद्यापि एनिमेशननिर्माणस्य अनिवार्यः भागः अस्ति । अतः सन वेन्शुओ इत्यस्य मतं यत् यद्यपि एआइ इत्यस्य प्रभावः कार्यक्षमतायाः उन्नयनस्य, व्ययस्य च बचतस्य स्पष्टः अस्ति तथापि वर्तमानकाले एनीमेशन-डिजाइन-मध्ये एआइ-प्रौद्योगिक्याः प्रयोगः अद्यापि मुख्यतया सहायकः एव अस्ति

चीनस्य संचारविश्वविद्यालयस्य एनिमेशनप्रोफेसरस्य लियू शुलियाङ्गस्य अपि एतादृशी मतं वर्तते यत् एआइ-प्रौद्योगिकी पारम्परिक-एनिमेशन-प्रक्रियाणां कार्यक्षमतां सुधारयितुम् अर्हति, परन्तु तस्य विघटनकारी प्रभावः पर्याप्तः नास्ति "एनिमेशन-चरित्र-निर्माणस्य, दृश्य-निर्माणस्य च दृष्ट्या अधुना सर्वाधिकं सामान्यं वस्तु अस्ति यत् एआइ-इत्यस्य उपयोगः मस्तिष्क-विक्षेपार्थं भवति । डिजाइनरः एआइ-इत्यस्मै निर्देशं ददाति, अत्यल्पे काले च डिजाइनं जनयितुं शक्नोति, यद्यपि अनिवार्यतया न भवेत् fully meet the needs.but it’s fast enough.

विगतवर्षद्वये "रोटोस्कोपिङ्ग" एनिमेशनप्रौद्योगिक्याः उपयोगेन बहवः कार्याणि निर्मिताः, विमोचिताः च, यथा "रॉक, पेपर, कैंची" तथा "प्रियः मम" तेषु "रॉक, पेपर, कैंची" एकं बेन्चमार्क कार्यं जातम् यत् अनेके जनाः तस्मात् शिक्षितुं आकर्षितवन्तः। "रोस्कोपिङ्ग्" इति अवगन्तुं शक्यते यत् एआइ इत्यनेन वास्तविक-शॉट्-सामग्रीणाम् आधारेण शैल्याः स्थानान्तरणं कृत्वा एनिमेशनस्य समीपे प्रभावं निर्मातुं शक्यते । लियू शुलियाङ्गस्य मते "रोटोस्कोपिङ्ग्" प्रौद्योगिकी सम्पूर्णे एनिमेशन-उद्योगे बहुकालात् अस्ति, परन्तु वस्तुतः पारम्परिक-एनिमेशन-निर्माण-प्रक्रियायाः द्वौ भिन्नौ वस्तूनि सन्ति एआइ इत्यनेन पारम्परिकं एनिमेशननिर्माणं मौलिकरूपेण कम्पितम् इति वक्तुं शक्यते।

"किन्तु वेनशेङ्ग् 3D अथवा तुशेङ्ग् 3D इत्यादीनां प्रौद्योगिकीनां उपयोगः एनिमेशननिर्माणप्रक्रियायां पूर्वमेव कर्तुं शक्यते। भविष्ये तेषां डिजाइनरस्य अथवा मॉडलरस्य कतिपयानि विकल्पानि भवितुम् अर्हन्ति "पार्टी बी" इत्यस्य उपयोगः कृतः। तथा " "पक्षः क" एआइ तथा डिजाइनरस्य भूमिकायाः ​​रूपकम् अस्ति। "पक्षः ए इति नाम्ना डिजाइनरः एआइ इत्यस्मै निर्देशान् ददाति, तथा च पार्टी ख शीघ्रं प्रतिक्रियां दातुं शक्नोति इति वक्तुं शक्यते, परन्तु अनिश्चितता अधिका अस्ति अपि उच्चम्” इति ।

प्रतिभाप्रशिक्षणस्य दृष्ट्या चीनस्य एनिमेशन-प्रमुखः अपि सकारात्मकं परिवर्तनं कुर्वन् अस्ति । लियू शुलियाङ्गस्य मते विभिन्नेषु विश्वविद्यालयेषु एनिमेशनसम्बद्धाः प्रमुखाः अपि शिक्षणस्य पाठ्यक्रमसुधारस्य च सक्रियरूपेण प्रचारं कुर्वन्ति । सः स्वयमेव उदाहरणरूपेण प्रयुक्तवान्, "अहं स्नातकस्य कृते त्रीणि पाठ्यक्रमाः, स्नातकस्य छात्राणां कृते द्वौ पाठ्यक्रमौ च पाठयामि, सम्प्रति तेषु एआइ-सम्बद्धं ज्ञानं योजितवान्। गतसत्रे एनिमेशन-वर्गस्य परिचये एआइ-विषयान् योजितवान्, अपि च मया योजितम्।" अग्रिमे सत्रे एनिमेशन-समालोचना-वर्गे Al विषयाः अपि समाविष्टाः भविष्यन्ति।”