समाचारं

तियानहोङ्ग कोषस्य अन्तर्राष्ट्रीयव्यापारविभागस्य निधिप्रबन्धकः याङ्ग लिंगलिंगः : विदेशेषु निवेशकाः अल्पकालीनरूपेण ब्याजदरेषु कटौतीं प्रति ध्यानं ददति, परन्तु दीर्घकालीनरूपेण एआइ इत्यस्य मुख्यरेखायाः विषये आशावादीः सन्ति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ शताब्द्याः बिजनेस हेराल्ड् इति पत्रिकायाः ​​संवाददाता ली युचेन् बीजिंगतः वृत्तान्तं दत्तवान्वैश्विकरूपेण निवेशः किमर्थम् अधुना वैश्विकरूपेण निवेशस्य उत्तमः समयः अस्ति?

वैश्विकरूपेण निवेशं कर्तुं निर्णयं कृत्वा भवता केषु निवेशावकाशेषु ध्यानं दातव्यम्? वैश्विकनिवेशे केषु जोखिमेषु विशेषं ध्यानं दातव्यम्?

विदेशेषु निवेशस्य विषयेषु निवेशकाः येषां चतुर्णां विषयाणां विषये सर्वाधिकं चिन्तिताः भवन्ति, तेषां विषये, अद्यैव आयोजिते "सेलेस्टिका फंड् विदेशनिवेशमध्यवर्षरणनीतिसम्मेलने" सेलेस्टिका अन्तर्राष्ट्रीयव्यापारविभागस्य निधिप्रबन्धकः याङ्ग लियन्लिंग् इत्यनेन उत्तरं दत्तम्।

वैश्विकरूपेण निवेशः किमर्थम् ? याङ्ग लियन्लिंग् इत्यस्य मतं यत् वैश्विकनिवेशः न केवलं एकस्य विपण्यस्य जोखिमानां प्रभावीरूपेण विविधतां कर्तुं शक्नोति, अपितु समग्रनिवेशविभागस्य प्रतिफलनक्षमता अपि वर्धयिष्यति इति अपेक्षा अस्ति। एकतः ए-शेयर-विपण्यस्य अमेरिका-जापान-वियतनाम-आदि-विपण्येषु विपण्य-प्रवृत्तिभिः सह न्यून-सहसंबन्धः अस्ति, तथा च वैश्विक-निवेशेन निवेशकानां कृते एक-विपण्य-उतार-चढावस्य प्रभावः न्यूनीकर्तुं शक्यते इति अपेक्षा अस्ति अपरपक्षे यदि भवान् समीचीनं निवेशशीर्षकं चिनोति तर्हि विदेशेषु निवेशेन निवेशकानां निवेशप्रतिफलनं वर्धते इति अपेक्षा अस्ति एस एण्ड पी ५०० सूचकाङ्कं उदाहरणरूपेण गृहीत्वा विगत १५ वर्षेषु अस्य सूचकाङ्कस्य वार्षिकप्रतिफलनदरः १०% अतिक्रान्तवान्, तथा अस्थिरता न्यूना भवति, यत् उच्चतरं Sharpe अनुपातं उत्पादयति इति दर्शयति। (दत्तांशस्रोतः : ब्लूमबर्ग्, समयपरिधिः २००९-२०२३)

अधुना वैश्विकरूपेण निवेशस्य उत्तमः समयः अस्ति वा ? अस्य प्रश्नस्य उत्तरं दत्त्वा याङ्ग लिङ्ग्लिङ्ग् इत्यनेन अमेरिकी-शेयर-बजारस्य निवेश-समयस्य प्रमुखं विश्लेषणं कृतम् ।

वर्तमान अमेरिकी-शेयर-बजारे तीक्ष्ण-पुनरावृत्ति-जोखिमः अस्ति वा इति विश्लेषणं कुर्वन् याङ्ग-लिंग्लिंग्-इत्यनेन मौद्रिकनीति-कठिनीकरणं, अमेरिकी-आर्थिक-मन्दी, वित्तीय-जोखिमः च इति त्रयः प्रमुखाः कारकाः प्रस्ताविताः ऐतिहासिकदत्तांशस्य समीक्षायाः माध्यमेन सा ज्ञातवती यत् विगत ७० वर्षेषु एस एण्ड पी ५०० सूचकाङ्के १५% अधिकं प्रमुखं पुनः अनुसन्धानं अत्यल्पं भवति, प्रत्येकस्य पुनः अनुसन्धानस्य पृष्ठतः विशिष्टानि कारणानि सन्ति सम्प्रति सामान्यतया मार्केट् अपेक्षते यत् अमेरिकी अर्थव्यवस्था मृदु-अवरोहणं प्राप्स्यति तथा च फेडरल् रिजर्व् अपि व्याज-दर-कटन-चक्रं प्रविशति, यत् मौद्रिक-नीति-कठोरीकरणस्य आर्थिक-मन्दतायाः च जोखिमान् किञ्चित्पर्यन्तं परिहरति

तदतिरिक्तं याङ्ग लियन्लिंग् इत्यनेन एतदपि दर्शितं यत् महामारीयाः अनन्तरं अमेरिकीसर्वकारस्य सक्रियवित्तनीतिः प्रभावीरूपेण तुलनपत्रस्य मरम्मतं कृतवती, निवासिनः व्यापारिणां च धनं प्रविश्य अर्थव्यवस्थायाः लचीलतां वर्धितवती। अमेरिकीनिवासिनां उत्तोलन-अनुपातः २०२० तमस्य वर्षस्य आरम्भे दृष्टेषु स्तरेषु पुनः आगतः, यत् स्वस्थ-अर्थव्यवस्थां सूचयति । कार्यविपण्यस्य स्थिरतायाः, महङ्गानि मध्यमक्षयस्य च सह मिलित्वा अमेरिकननिवासिनः व्ययशक्तिः गारण्टीकृता अस्ति एते कारकाः मिलित्वा अमेरिकी-अर्थव्यवस्थायाः स्थिरवृद्धेः समर्थनं कृतवन्तः, आर्थिकमन्दतायाः जोखिमं न्यूनीकृतवन्तः च ।

याङ्ग लियन्लिंग् इत्यस्य भविष्यवाणी अस्ति यत् आगामिषु वर्षद्वयेषु त्रयः यावत् अमेरिकादेशः व्याजदरे कटौतीचक्रं प्रविशति। एतत् नीतिपरिवर्तनं वित्तीयबाजाराणां कृते अधिकं शिथिलं वातावरणं निर्मास्यति तथा च जोखिमसम्पत्त्याः कार्यप्रदर्शनाय अनुकूलं भविष्यति।

उपर्युक्तविश्लेषणस्य आधारेण याङ्ग लियन्लिङ्ग् इत्यस्य मतं यत् अधुना विदेशेषु विपण्येषु निवेशं कर्तुं उत्तमः समयः भवितुम् अर्हति । सा अपि दर्शितवती यत् यद्यपि अल्पकालीनविपण्यस्य उतार-चढावस्य पूर्वानुमानं कर्तुं कठिनं भवति तथापि ऐतिहासिकदत्तांशैः ज्ञायते यत् दीर्घकालीनरूपेण अमेरिकी-स्टॉक-धारणेन धनहानिः भवितुं सम्भावना यथा यथा धारणसमयः वर्धते तथा तथा महतीं न्यूनतां प्राप्नोति ऐतिहासिकदत्तांशस्य आधारेण बैंक् आफ् अमेरिका इत्यनेन अनुकरणं कृतं सांख्यिकी दर्शयति यत् यदि निवेशकः एस एण्ड पी ५०० एकवर्षात् अधिकं यावत् धारयति तर्हि यदि दशवर्षेभ्यः अधिकं यावत् धारितं भवति तर्हि हानिस्य सम्भावना एकतृतीयभागात् न्यूना भवति ५% यावत् पतति । एषः दत्तांशः दीर्घकालीननिवेशकानां कृते विश्वासं प्रदाति । (सांख्यिकीय समयः १९२९-२०२४०६११)

अस्मिन् समये केषां निवेशावकाशानां विषये ध्यानं दातव्यम्?

अल्पकालीनरूपेण याङ्ग लियन्लिंग् इत्यस्य मतं यत् यथा यथा फेडरल् रिजर्वस्य प्रथमा व्याजदरे कटौतीः समीपं गच्छति तथा तथा व्याजदरकटनव्यवहारस्य कृते मार्केटस्य उत्साहः वर्धमानः अस्ति। ऐतिहासिकदृष्ट्या सुवर्णस्य अमेरिकीकोषस्य च व्याजदरे कटौतीपूर्वं अन्यसम्पत्त्याः अपेक्षया अधिकं प्रदर्शनं भवति । अमेरिकी-समूहाः अमेरिकी-डॉलर् च सामान्यतया व्याजदरे कटौतीं कार्यान्वितस्य अनन्तरं दृढं प्रदर्शनं कुर्वन्ति । अतः निवेशकाः प्रथमवारं व्याजदरेषु कटौतीं कृत्वा सुवर्णं अमेरिकीबन्धकं च अल्पकालीननिवेशसाधनं मन्यन्ते, ततः व्याजदरेषु कटौतीं कृत्वा अमेरिकी-स्टॉकं अमेरिकी-डॉलरं च प्रति मुखं कर्तुं शक्नुवन्ति

दीर्घकालं यावत् याङ्ग लियन्लिंग् कृत्रिमबुद्धिसम्बद्धानां मुख्यनिवेशरेखानां विषये आशावादी अस्ति ।

याङ्ग लियन्लिंग् इत्यनेन दर्शितं यत् दीर्घकालं यावत् कृत्रिमबुद्धिप्रौद्योगिक्याः विकासः निवेशस्य मुख्यरेखा अभवत् यस्याः अवहेलना कर्तुं न शक्यते। यद्यपि एआइ क्षेत्रे हार्डवेयरस्य कार्यान्वयनेन विगतवर्षे ध्यानं आकर्षितम् अस्ति तथापि वास्तविकविस्फोटकवृद्धिः एआइ-प्रौद्योगिक्याः व्यापकप्रयोगात् लोकप्रियीकरणात् च आगन्तुं शक्नोति निवेशकाः एआइ-प्रौद्योगिक्याः सामान्यीकरणं प्रवर्धयितुं शक्नुवन्ति तथा च विश्वस्य जनानां कृते सुलभं स्वीकृतं च कर्तुं शक्नुवन्ति इति कम्पनीषु अनुप्रयोगेषु च ध्यानं दातव्यम्।

याङ्ग लियन्लिंग् इत्यनेन एतदपि बोधितं यत् वैश्वीकरणविरोधी, राजनैतिकरूढिवादस्य च प्रवृत्तीनां अभावेऽपि प्रौद्योगिकीक्रान्तिः प्रारब्धाः आर्थिकवृद्ध्यर्थं नूतनं प्रेरणाम् अयच्छत् एआइ-प्रौद्योगिक्याः निरन्तरपरिपक्वता, अनुप्रयोगः च प्रौद्योगिकीक्रान्तिं नूतनं दौरं प्रवर्धयिष्यति, निवेशकानां कृते च नूतनान् अवसरान् आनयिष्यति इति अपेक्षा अस्ति।

"विदेशीयनिवेशान् पश्यन् वयं सम्भाव्यजोखिमानां अवहेलनां कर्तुं न शक्नुमः। यद्यपि अमेरिकी-स्टॉक-सूचकाङ्काः दीर्घकालं यावत् वृषभ-प्रवृत्ताः सन्ति तथापि इतिहासे दशक-दीर्घकालीन-स्थगित-कालाः अपि अभवन् । एते कालाः प्रायः प्रमुख-सामाजिक-आर्थिक-घटनाभिः सह सम्बद्धाः सन्ति, यथा द्वितीयविश्वयुद्धं, मुद्रास्फीतियुगं, तुलनपत्रं च बुलबुलायाः विस्फोटः अस्मान् स्मारयति यत् निवेशनिर्णयेषु कालस्य पृष्ठभूमिः, स्थूल-आर्थिक-प्रवृत्तिः च विचारणीया गैण्डा' तथा 'कृष्णहंसः' ते पूर्वानुमानीयाः परन्तु प्रायः उपेक्षिताः जोखिमाः सन्ति, यथा वैश्विकवैश्वीकरणविरोधिप्रवृत्तयः राजनैतिकरूढिवादः च, येन विगतदशकेषु महङ्गानि अधोगतिलाभांशः समाप्तः भवितुम् अर्हति तथा च 'कृष्णहंसाः' अप्रत्याशित आपत्कालाः सन्ति, यथा वैश्विक-अशान्तिः बृहत्-परिमाणेन द्वन्द्वान् प्रेरयितुं शक्नोति, यस्य निवेशे महत्त्वपूर्णः प्रभावः भवितुम् अर्हति" इति तत्र उक्तम्।