समाचारं

अन्येन विदेशीयनिवेशेन चीनदेशे निवेशः वर्धितः, ब्ल्यार्कॉक् इत्यस्य स्थापनायाः अनन्तरं चतुर्थवारं पूंजीवर्धनं कृतम् ।

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशीयसार्वजनिकइक्विटीकोषकम्पनयः अपि सन्ति ये चीनीयविपण्ये स्वस्य उपस्थितिं अधिकं विस्तारयितुं बृहत्परिमाणेन स्वपूञ्जी वर्धितवन्तः।

२६ जुलै दिनाङ्के द पेपर इत्यस्य संवाददातृभिः ज्ञातं यत् ब्लैकरॉक् फण्ड् मैनेजमेण्ट् कम्पनी लिमिटेड् ("ब्लैकरॉक् फण्ड्") इत्यस्य पञ्जीकृतराजधानी पूर्वस्य १ बिलियन युआन् इत्यस्मात् १.२५ बिलियन युआन् यावत् वर्धिता अस्ति


सार्वजनिकसूचनाः दर्शयति यत् सितम्बर २०२० तमे वर्षे स्थापितः ब्लैक रॉक् फण्ड् प्रथमा १००% विदेशीयनियन्त्रितसार्वजनिकनिधिकम्पनी अस्ति तथा च शतप्रतिशतम् ब्लैक रॉक् फाइनेन्शियल मैनेजमेण्ट्, इन्क इत्यनेन नियन्त्रितम् अस्ति

स्थापनायाः अनन्तरं प्रायः चतुर्वर्षेषु ब्लैक रॉक् फण्ड् इत्यनेन स्वस्य पञ्जीकृतपूञ्जी चतुर्गुणा वर्धिता । राष्ट्रीय उद्यमऋणसूचनाप्रचारप्रणाल्याः अनुसारं ते सन्ति: मे २०२२ तमे वर्षे पञ्जीकृतराजधानी ३० कोटियुआनतः ५० कोटियुआनपर्यन्तं वर्धिता, नवम्बर २०२२ तमे वर्षे ७० कोटियुआनपर्यन्तं वृद्धिः ४०%;

२०२१ तमस्य वर्षस्य सितम्बरमासे ब्लैकरॉक् फण्ड् इत्यनेन प्रथमं सार्वजनिकप्रस्तावस्य उत्पादं जारीकृतम् । पवनदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते यावत् ब्लैकरॉक्-निधिस्य सार्वजनिकप्रबन्धन-परिमाणं ४.०३७ अरब-युआन् आसीत्, प्रबन्धन-अधीन-निधिनां संख्या ८ आसीत्, येषु संकर-निधि-परिमाणं ३.६०२ अरब-युआन् आसीत्, बन्धनस्य परिमाणं च आसीत् निधिः ४३५ मिलियन युआन् आसीत् ।

ब्लैकरॉक् फण्ड् इत्यस्य अतिरिक्तं अस्मिन् वर्षे विदेशीयसार्वजनिकनिधिकम्पनयः यथा न्यूबर्गर बर्मन फण्ड्, फिडेलिटी फण्ड्, एलायन्स्बर्न्स्टीन् फण्ड् इत्यादयः अपि क्रमशः नूतनपञ्जीकृतपुञ्जस्य घोषणां कृतवन्तः

यथा, अस्मिन् वर्षे फरवरीमासे फिडेलिटी फण्ड् इत्यनेन पूर्ववर्ती १३० मिलियन अमेरिकी डॉलरतः १६० मिलियन अमेरिकी डॉलरपर्यन्तं पञ्जीकृता पूंजीवृद्धिः अभवत्, यत् अस्मिन् वर्षे फिडेलिटी फण्ड् इत्यस्य कृते प्रथमा पूंजीवृद्धिः अपि आसीत् Neuberger Berman Fund will पञ्जीकृत पूंजी 300 मिलियन युआनतः 420 मिलियन युआनपर्यन्तं वर्धिता, मे मासे AllianceBernstein Fund इत्यनेन घोषणा जारीकृता यत् शेयरधारकस्य AllianceBernstein Hong Kong इत्यस्य निर्णये AllianceBernstein Fund इत्यस्य पंजीकृतराजधानी तः वर्धिता मूलं २० कोटि युआन् तः ३० कोटि युआन् यावत् ।

चीनदेशे पूर्वमेव कार्यं कुर्वतीनां विदेशीयवित्तपोषितसंस्थानां अतिरिक्तं मिजुहो सिक्योरिटीज, अलायन्ज् फण्ड् मैनेजमेण्ट् इत्यादीनि बहवः विदेशीयवित्तपोषितसंस्थाः अपि अस्मिन् वर्षे चीनीयविपण्ये प्रवेशं कृतवन्तः।

२४ जून दिनाङ्के जापानस्य मिजुहो वित्तीयसमूहकम्पनी लिमिटेड् इत्यनेन जारीकृता नवीनतमघोषणायां ज्ञातं यत् तस्य सहायककम्पनी मिजुहो सिक्योरिटीज कम्पनी लिमिटेड् (अतः परं "मिजुहो सिक्योरिटीज" इति उच्यते) चीनप्रतिभूतिनियामकआयोगाय आवेदनपत्रं प्रदत्तवती अस्ति चीनदेशे प्रतिभूतिकम्पनीं स्थापयति। चीनप्रतिभूतिनियामकआयोगेन तस्मिन् समये आधिकारिकतया एतत् आवेदनं स्वीकृतम् आसीत् ।

उपर्युक्तघोषणायां उक्तं यत् चीनस्य पूंजीबाजारस्य अमेरिका-युरोपयोः पश्चात् विश्वे तृतीयः बृहत्तमः शुल्कसमूहः अस्ति जनसांख्यिकीयप्रवृत्तिः आर्थिकवृद्धेः दरं च गृहीत्वा चीनीयविपण्यस्य अधिकविस्तारः अपेक्षितः अस्ति।

१९ जून दिनाङ्के चीनस्य प्रथमः जर्मन-विदेशीय-स्वामित्वयुक्तः सार्वजनिक-प्रस्तावः अलायन्ज्-फण्ड्-इत्यस्य अनावरणं शाङ्घाई-नगरे अभवत् । पूर्वं १८ एप्रिल दिनाङ्के अलायन्ज् फण्ड् आधिकारिकतया ३० कोटि युआन् पञ्जीकृतपूञ्जीया व्यापाराय उद्घाटयितुं अनुमोदितः आसीत् । कम्पनी न केवलं चीनदेशे प्रथमा जर्मन पूर्णविदेशस्वामित्वयुक्ता सार्वजनिकप्रस्तावः, अपितु चीनदेशे नवमः पूर्णविदेशस्वामित्वयुक्तः सार्वजनिकप्रस्तावः अपि अस्ति

अधुना द पेपर रिपोर्टरस्य आँकडानुसारं प्रतिभूतिकम्पनीनां दृष्ट्या १० घरेलुविदेशनियन्त्रितप्रतिभूतिकम्पनयः सन्ति, यथा पूर्णतया विदेशीयस्वामित्वयुक्ताः गोल्डमैन् सैक्स गाओहुआ सिक्योरिटीज, जेपी मॉर्गन सिक्योरिटीज (चीन), स्टैण्डर्ड चार्टर्ड सिक्योरिटीज इति , जीएनपी सिक्योरिटीज, तथा यूबीएस सिक्योरिटीज, मॉर्गन स्टैन्ले सिक्योरिटीज (चीन), डीबीएस सिक्योरिटीज, दैवा सिक्योरिटीज (चीन), एचएसबीसी किआनहाई सिक्योरिटीज, नोमुरा ओरिएंट इन्टरनेशनल सिक्योरिटीज, सार्वजनिकनिधिनां दृष्ट्या, पूर्णतया विदेशीयस्वामित्वयुक्तेषु सार्वजनिकनिधिषु ब्लैक रॉक् फंड, फिडेलिटी; फण्ड्, तथा लुबो माईफण्ड्स्, श्रोडर फण्ड्स्, मैनुलाइफ फण्ड्स्, जे.पी.

चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयं पूर्णसत्रं २०२४ तमस्य वर्षस्य जुलैमासस्य १५ दिनाङ्कात् १८ दिनाङ्कपर्यन्तं बीजिंगनगरे भविष्यति। पूर्णसत्रे प्रस्तावितं यत् मुक्तता चीनशैल्या आधुनिकीकरणस्य विशिष्टं प्रतीकम् अस्ति। अस्माभिः बहिः जगतः कृते उद्घाटनस्य मूलभूतराष्ट्रीयनीतेः पालनम्, उद्घाटनस्य माध्यमेन सुधारस्य प्रवर्तनस्य आग्रहः करणीयः, अस्माकं देशस्य अति-बृहत्-बाजार-लाभानां उपरि अवलम्बनं करणीयम्, अन्तर्राष्ट्रीय-सहकार्यस्य विस्तारे उद्घाटन-क्षमतासु सुधारः करणीयः, नूतन-उच्च-स्तरीय-उद्घाटनस्य निर्माणं च करणीयम् | आर्थिक व्यवस्था। संस्थागत-उद्घाटनस्य निरन्तरं विस्तारः, विदेशीय-व्यापार-व्यवस्थायाः सुधारं गभीरं कर्तुं, विदेशीय-निवेशस्य तथा बहिर्गत-निवेश-प्रबन्धन-व्यवस्थायाः सुधारं गभीरं कर्तुं, क्षेत्रीय-उद्घाटनस्य विन्यासस्य अनुकूलनं कर्तुं, उच्चगुणवत्तायुक्तस्य संयुक्तस्य प्रवर्धनस्य तन्त्रस्य सुधारणं च आवश्यकम् अस्ति "बेल्ट एण्ड रोड" इत्यस्य निर्माणम् ।