समाचारं

वार्षिकचिकित्साबीमालेखपुस्तकम् : कर्मचारिणां समन्वयनकोषस्य राजस्वव्ययस्य च महती वृद्धिः अभवत्, तथा च निवासिनः चिकित्साबीमा "कठिनरूपेण संतुलितः" आसीत् ।

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२३ तमः वर्षः चिकित्साबीमानिधिषु "असामान्यः" वर्षः अस्ति % । बहिःरोगीपरस्परसहायताव्यवस्थायाः सुधारस्य लाभं प्राप्य कर्मचारीचिकित्सबीमासमन्वयनिधिः अपि २०% अधिकं वर्धितः, येन अस्मिन् वर्षे वर्धमानस्य चिकित्साव्ययस्य रक्षणं प्राप्तम्।

२५ तमे दिनाङ्के राष्ट्रियचिकित्साबीमाप्रशासनेन "२०२३ तमे वर्षे राष्ट्रियचिकित्सासुरक्षाविकासस्य सांख्यिकीयबुलेटिन्" (अतः परं "बुलेटिन्" इति उच्यते) प्रकाशितम् विज्ञप्तिः दर्शयति यत् राष्ट्रियमूलभूतचिकित्साबीमायाः परिमाणं सामान्यतया स्थिरं भवति, यत्र १.३३ अरबजनाः बीमिताः सन्ति, कोषसञ्चालनं स्थिरं भवति, यत्र राष्ट्रियमूलभूतचिकित्साबीमानां (प्रसूतिबीमासहितं) निधिस्य कुलआयः ३.३५ खरबयुआन्, द कुलव्ययः २.८२ खरब युआन्, सञ्चितशेषः ३.४ खरब युआन् च ।

कर्मचारीसमन्वयकोषस्य आयव्ययस्य च महती वृद्धिः अभवत्

मम देशस्य मूलभूतचिकित्साबीमे कर्मचारिणां कृते मूलभूतचिकित्साबीमा (अतः "कर्मचारिणां चिकित्साबीमा" इति उच्यते) तथा च नगरीयग्रामीणनिवासिनां कृते मूलभूतपेंशनबीमा (निवासीचिकित्साबीमा) भवति

विज्ञप्तौ दर्शयति यत् २०२३ तमस्य वर्षस्य अन्ते ३७०.९५ मिलियनं कर्मचारिणः चिकित्साबीमेन आच्छादिताः आसन्, यत् पूर्ववर्षस्य अपेक्षया ८.५२ मिलियनं अथवा २.३% वृद्धिः अभवत् तेषु २७०.९९ मिलियनं सक्रियकर्मचारिणः आसन्, पूर्ववर्षस्य अपेक्षया १.९% वृद्धिः वर्षे ९९.९६ मिलियनं सेवानिवृत्ताः कर्मचारीः, पूर्ववर्षस्य अपेक्षया १.९% वृद्धिः, कार्यरत-निवृत्ति-अनुपातः २.७१ अस्ति ।

कोषस्य राजस्वस्य व्ययस्य च दृष्ट्या २०२३ तमे वर्षे कर्मचारीचिकित्सबीमाकोषस्य (प्रसूतिबीमासहितः) राजस्वं २.२९३१६५ अरब युआन् आसीत्, यत् पूर्ववर्षस्य अपेक्षया १०.३% वृद्धिः अभवत् कोषस्य (प्रसूतिबीमासहितं) व्ययः १,७७५.०७३ अरब युआन् आसीत्, यत् पूर्ववर्षस्य अपेक्षया १६.४% वृद्धिः अभवत् ।

कर्मचारी चिकित्साबीमाकोषे समग्रनिधिः व्यक्तिगतलेखानिधिः च भवति । २०२३ तमे वर्षे कर्मचारी चिकित्साबीमा समग्रनिधिस्य (प्रसूतिबीमासहितं) राजस्वं १,६५८.०३० अरब युआन् आसीत्, यत् पूर्ववर्षस्य अपेक्षया २६.०% वृद्धिः अभवत्; पूर्ववर्षस्य अपेक्षया २१.९% इति । समग्रनिधिस्य वर्तमानशेषः (प्रसूतिबीमासहितः) ४९२.७५३ अरबयुआन्, सञ्चितशेषः (प्रसूतिबीमासहितः) २.६३१६०५ अरबयुआन् च अस्ति

२०२२ तमे वर्षे कर्मचारीचिकित्साबीमासंग्रहकोषस्य राजस्वव्ययस्य च महती वृद्धिः अभवत् । २०२२ तमस्य वर्षस्य आँकडा अस्ति यत् कर्मचारी चिकित्साबीमा समग्रनिधिस्य (प्रसूतिबीमासहितः) आयः १,३१६.०१७ अरब युआन् अस्ति, यत् पूर्ववर्षस्य अपेक्षया १०.९% वृद्धिः अस्ति; , पूर्ववर्षस्य अपेक्षया २.५% वृद्धिः ।

राष्ट्रीयचिकित्साबीमाप्रशासनस्य प्रासंगिकव्यक्तिभिः पत्रकारैः उक्तं यत् समग्रनिधिआयस्य तीव्रवृद्धिः कर्मचारीचिकित्साबीमाबहिःरोगीपरस्परसहायतासुरक्षातन्त्रस्य सुधारस्य कारणेन अस्ति सुधारस्य अनन्तरं समग्रकोषे स्थानान्तरितधनस्य राशिः वर्धिता,। तथा कर्मचारी चिकित्साबीमा समग्रकोषस्य वर्तमानशेषः मूलभूतचिकित्साबीमायाः वर्तमानशेषं कृतवान् कुलराशिस्य ९०% अधिकेन चिकित्साबीमाकोषस्य जोखिमविरोधीक्षमतायां बहु सुधारः अभवत्।

समग्रनिधि-आयस्य वृद्धिः अभवत्, व्ययस्य अपि महती वृद्धिः अभवत्, यत्र २०२२ तमे वर्षे २.५% तः २०२३ तमे वर्षे २१.९% यावत् वृद्धि-दरः वर्धितः अस्ति ।वृद्धेः महत्त्वपूर्णं कारणं बहिःरोगी-लाभानां अधिकविस्तारः अस्ति

विज्ञप्तौ दर्शयति यत् २०२३ तमे वर्षे बीमालाभेषु भागं गृह्णन्तः कर्मचारिणां संख्यायां तीव्रगत्या वृद्धिः भविष्यति, सा २.५३ अरबं यावत् भविष्यति, यत् पूर्ववर्षस्य अपेक्षया २०.२% वृद्धिः अस्ति तेषु २.१८ अर्बं सामान्यबहिःरोगी-आपातकालीन-भ्रमणं, २७ कोटि-बाह्यरोगी-भ्रमणं दीर्घकालीन-विशेष-रोगाणां कृते, ८ कोटि-आस्पतेः च आसीत् तदतिरिक्तं २.३ कोटिजनाः औषधालयात् औषधानि क्रीतवन्तः ।

विज्ञप्तौ इदमपि दर्शयति यत् २०२३ तमे वर्षे कर्मचारिणां चिकित्साबीमेन बीमितानां कर्मचारिणां कुलचिकित्साव्ययः १.९८७९७९ अरब युआन् भविष्यति, यत् पूर्ववर्षस्य अपेक्षया २१.३% वृद्धिः अस्ति २०२३ तमे वर्षे कर्मचारीचिकित्साबीमेन बीमितानां कर्मचारिणां आस्पतेषु प्रवेशस्य दरः २१.८६% भविष्यति । तेषु सक्रियकर्मचारिणां आस्पतेषु प्रवेशस्य दरः ११.९३%, सेवानिवृत्तानां आस्पतेषु प्रवेशस्य दरः ४९.०२% च आसीत् । २०२२ तमस्य वर्षस्य आँकडा अस्ति यत् कर्मचारीचिकित्साबीमेन बीमितानां कर्मचारिणां कुलचिकित्साव्ययः १,६३८.२४० अरब युआन् अस्ति, यत् पूर्ववर्षस्य अपेक्षया ९.२% वृद्धिः अस्ति, तथा च कर्मचारिणां चिकित्साबीमेन बीमितानां कर्मचारिणां आस्पतेषु प्रवेशस्य दरः १७.६% अस्ति, येषु सक्रियकर्मचारिणां चिकित्सालये प्रवेशस्य दरः १०%, सेवानिवृत्तानां च आस्पतेः प्रवेशस्य दरः १०% अस्ति ।

शङ्घाई स्वच्छता स्वास्थ्यविकाससंशोधनकेन्द्रस्य निदेशकः जिन् चुनलिन् चाइना बिजनेस न्यूज इत्यस्य साक्षात्कारे अवदत् यत् २०२२ तमः वर्षः "असामान्यमास्कस्य" वर्षः भविष्यति तथा च कुलचिकित्साव्ययस्य वृद्धिः निरर्थकः अस्ति तथापि यत् ध्यानस्य आवश्यकता वर्तते तत् अस्ति that hospitalization for employee medical insurance and resident medical insurance दरः २०% अतिक्रमति, यत् खलु अतीव अधिकम् अस्ति।

बुलेटिन-आँकडानां अनुसारं कर्मचारिणां चिकित्साबीमायाः आस्पतेषु प्रवेशस्य दरः २१.८६% आसीत्, यत् पूर्ववर्षस्य अपेक्षया ४.२ प्रतिशताङ्कस्य वृद्धिः अभवत्, निवासिनः चिकित्साबीमायाः आस्पतेषु प्रवेशस्य दरः २०.७% आसीत्, यत् पूर्ववर्षम् ।

निवासी चिकित्सा बीमा "तंग संतुलन"।

चीन बिजनेस न्यूज इत्यनेन राष्ट्रियचिकित्साबीमाप्रशासनात् ज्ञातं यत् २०२३ तमे वर्षे मम देशस्य चिकित्साबीमा "त्रीणि स्थिरताद्वयं च उन्नतिः" इति लक्षणं दर्शयिष्यति, अर्थात् बीमापरिमाणं सामान्यतया स्थिरं भवति, कोषसञ्चालनं स्थिरं भवति, आन्तरिकरोगिणां लाभः भवति स्थिरं भवति, तथा च बहिःरोगीलाभानां सेवानां च अधिकं विस्तारः भवति।

विज्ञप्तौ दर्शयति यत् 2023 तमे वर्षे कर्मचारीचिकित्साबीमा-अस्पताले-व्यय-सूचीयां निधि-भुगतानस्य अनुपातः 84.6% भविष्यति, यत् मूलतः पूर्ववर्षेषु अनुपातेन सह स्थिरं भवति निवासी-चिकित्साबीमा-अस्पताल-व्यय-सूचीयां निधि-भुगतान-अनुपातः भविष्यति ६८.१%, यत् पूर्ववर्षस्य ६८.३% इत्यस्मात् किञ्चित् न्यूनम् अस्ति , परन्तु समग्रतया स्थिरम् अस्ति ।

२०२३ तमे वर्षे लाभं प्राप्य कर्मचारिणां निवासीनां बीमितानां च संख्यायाः वृद्धिदरः २०% अधिका भविष्यति, यत्र बहिःरोगीलाभानां वृद्धिः द्रुततरं भविष्यति निवासीचिकित्साबीमे भागं गृह्णन्तः जनाः २.६१ अरबवारं लाभं प्राप्नुवन्ति स्म, यत् पूर्ववर्षस्य अपेक्षया २१.१% वृद्धिः अभवत् । तेषु २.०८ अर्बं बहिःरोगिणः आपत्कालीनाः च भ्रमणाः, ३४ कोटिः दीर्घकालीनरोगाणां कृते बहिःरोगिणः, २० कोटिः आस्पतेः च आसन्

राष्ट्रीयचिकित्साबीमाब्यूरोतः प्रासंगिकाः जनाः अवदन् यत् निवासिनः दृष्ट्या विभिन्नाः स्थानीयताः निवासिनः कृते सामान्यबहिःरोगी-आपातकालीनसेवानां समन्वयनार्थं नीतीनां निरन्तरं अनुकूलनं कुर्वन्ति, सुधारं च कुर्वन्ति केचन स्थानानि प्रतिपूर्ति-अनुपातं वर्धयिष्यन्ति, तृणमूल-स्तरस्य प्रतिपूर्ति-दहलीजं च न्यूनीकरिष्यन्ति | , तथा च केषुचित् स्थानेषु निवासिनः अधिकतमवार्षिकबहिःरोगीभुगतानसीमा वर्धयिष्यन्ति विविधनीतीनां आधारेण निवासिनः सामान्यबहिःरोगी-आपातकालीनसेवासु आनन्दं प्राप्नुवन्ति।

विज्ञप्तौ दर्शयति यत् २०२३ तमस्य वर्षस्य अन्ते ९६२.९४ मिलियनं जनाः नगरीयग्रामीणनिवासिनां मूलभूतचिकित्साबीमेन आच्छादिताः आसन् । निवासी चिकित्साबीमाकोषस्य आयः १,०५६.९७१ अरब युआन्, व्ययः १,०४५.७६५ अरब युआन्, वर्तमानशेषः ११.२०६ अरब युआन्, सञ्चितशेषः ७६६.३७० अरब युआन् च आसीत्

"टाइट बैलेंस" इति निवासी चिकित्साबीमाकोषस्य वर्तमानसञ्चालनस्थितेः विषये राष्ट्रियचिकित्साबीमाप्रशासनस्य निर्णयः अस्ति । जिन चुनलिन् इत्यनेन उक्तं यत् निवासिनः चिकित्साबीमावित्तपोषणं कठिनं भवति, तथा च चिकित्साबीमाप्रबन्धनविभागेभ्यः पर्यवेक्षणं सुदृढं कर्तुं अतिव्ययस्य च सख्तीपूर्वकं प्रबन्धनं करणीयम् अस्ति एतत् चिकित्सासंस्थासु अपि प्रसारितं भविष्यति चिकित्सासंस्थानां निवासिनः चिकित्साबीमायाः व्ययप्रबन्धनं सुदृढं कर्तुं आवश्यकता वर्तते अतिव्ययम् ।

सेवा-अनुकूलनस्य दृष्ट्या अन्येषु स्थानेषु चिकित्सायाः स्थितिः अधिका वर्तते इति बुलेटिन् दर्शयति यत् देशे सर्वत्र अन्येषु स्थानेषु जनानां संख्या, चिकित्सायाः व्ययः च तथा च चिकित्सायाः प्रत्यक्षनिपटानार्थं जनानां संख्या, व्ययः च अन्येषु स्थानेषु प्रान्तेषु अतीव द्रुतगत्या वर्धन्ते, ते च मूलतः द्विगुणाः अभवन् । २०२३ तमे वर्षे २४३ मिलियनं बहिःरोगिणः आपत्कालीनाः च बहिःरोगिणः, दीर्घकालीनविशेषरोगाणां बहिःरोगिणः, आन्तरिकरोगिणः च नगरात् बहिः चिकित्साचिकित्साः भविष्यन्ति, यत् पूर्ववर्षे ११ कोटिभ्यः तुलने १००% अधिकं वृद्धिः अभवत्

विज्ञप्तौ दर्शयति यत् २०२३ तमे वर्षे राष्ट्रियबहिःरोगीयाः आपत्कालीनस्य च, बहिःरोगीयाः दीर्घकालीनविशेषरोगस्य च आन्तरिकरोगीणां नगरात् बहिः चिकित्साव्ययः ७११.१०५ अरब युआन् भविष्यति, यस्मिन् कर्मचारिणां चिकित्साबीमानगरात् बहिः चिकित्साव्ययः २८०.६५१ अरब युआन् भवति , तथा निवासिनः चिकित्साबीमा नगरात् बहिः चिकित्साव्ययः ४३०.४५४ अरब युआन् अस्ति ।

(अयं लेखः China Business News इत्यस्मात् आगतः)