समाचारं

पेरिस् ओलम्पिकं, लाभः वा हानिः वा ?

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/फेङ्ग लिंगलिंग

ओलम्पिकक्रीडा न केवलं क्रीडाकार्यक्रमः, अपितु विशालः आर्थिकक्रीडा अपि अस्ति । प्रत्येकस्य ओलम्पिकक्रीडायाः पृष्ठतः "आर्थिकलेजरः" बहु ध्यानं आकर्षितवान् अस्ति ।

२६ जुलै दिनाङ्के पेरिस् आधिकारिकतया "ओलम्पिकसमये" प्रवेशं करिष्यति । केचन प्रतिवेदनाः दर्शितवन्तः यत् पेरिस्-नगरे "ओलम्पिक-प्रभावः" अल्पकालीनरूपेण फ्रांस-देशस्य अर्थव्यवस्थां वर्धयिष्यति । परन्तु केचन विश्लेषकाः मन्यन्ते यत् अत्यन्तं महत् ओलम्पिकक्रीडाः फ्रान्स्देशे अधिकानि आव्हानानि आनयिष्यति, यत् सम्प्रति बहु "कष्टस्य" सामनां कुर्वन् अस्ति ।

ओलम्पिकक्रीडा सर्वदा महत् निवेशः इति मन्यते । अयं महत् निवेशः अन्ततः फ्रान्सदेशस्य कृते योग्यः भविष्यति वा इति द्रष्टव्यम् अस्ति ।

"ओलम्पिकप्रभावस्य" उत्तेजना सीमितं भवति

फ्रांसीसी राष्ट्रीय सांख्यिकी एवं आर्थिक अनुसन्धान संस्थानप्रतिवेदने उक्तं यत् पेरिस ओलम्पिकः अल्पकालीनरूपेण फ्रांसदेशस्य अर्थव्यवस्थां उत्तेजयिष्यति तथा च तृतीयत्रिमासे फ्रांसदेशस्य आर्थिकवृद्धौ ०.३ प्रतिशताङ्कं योगदानं दास्यति।

प्रतिवेदने दर्शितं यत् तृतीयत्रिमासे फ्रान्सदेशस्य आर्थिकवृद्धिः मुख्यतया पेरिस् ओलम्पिकक्रीडायाः पर्यटनस्य वृद्धेः, ओलम्पिकटिकटविक्रयणस्य, आयोजनप्रसारणाधिकारस्य, विज्ञापनराजस्वस्य च कारणेन अभवत्

परन्तु यतः क्रीडायाः अनन्तरं ओलम्पिकस्य अल्पकालीनप्रभावाः क्षीणाः भविष्यन्ति, अतः अस्मिन् वर्षे चतुर्थे त्रैमासिके फ्रांसदेशस्य आर्थिकवृद्धिः ०.१% न्यूनीभवति इति अपेक्षा अस्ति व्यापक अनुमानं दर्शयति यत् "ओलम्पिकप्रभावः" २०२४ तमे वर्षे फ्रान्सस्य आर्थिकवृद्धौ केवलं ०.१ प्रतिशताङ्कं योगदानं करिष्यति ।

क्रीडाविधेः अर्थशास्त्रस्य केन्द्रं (CDES), लिमोजविश्वविद्यालयः, फ्रांस् प्रकाशितेन शोधप्रतिवेदनेन ज्ञायते यत् २०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायाः कारणात् पेरिस्-क्षेत्रे ६.७ अरबतः ११.१ अरब-यूरोपर्यन्तं शुद्ध-आर्थिकलाभः भविष्यति । आर्थिकप्रभावस्य एषा श्रेणी बहुधा उतार-चढावम् अनुभवति, मुख्यतया पर्यटन-उद्योगे अनिश्चिततायाः कारणात् । मध्यमतः दीर्घकालं यावत् पेरिस् ओलम्पिकस्य आर्थिकप्रभावः अपि प्रायः ८.९ अर्ब यूरो भविष्यति ।

केचन विश्लेषकाः एतदपि मन्यन्ते यत् ओलम्पिकक्रीडायाः सकारात्मकः प्रभावः दीर्घकालं यावत् न स्थास्यति इति फ्रान्सदेशे मध्यमदीर्घकालीनरूपेण उच्चऋणदबावः, निर्वाचनानन्तरं राजनैतिक-अशान्तिकारणात् अस्थिर-आर्थिकनीतीः इत्यादीनि जोखिमानि अपि सन्ति

बीजिंगविदेशाध्ययनविश्वविद्यालये अन्तर्राष्ट्रीयसम्बन्धविद्यालये प्राध्यापकः वाङ्गशुओ चीन-समाचार-सेवायाः साक्षात्कारे सः पेरिस्-ओलम्पिक-क्रीडा अद्यापि फ्रान्स्-देशस्य कृते सकारात्मकः कार्यक्रमः इति दर्शितवान् । फ्रान्सदेशे नूतनानां कार्याणां अवसरानां निर्माणस्य, पर्यटनविकासस्य, आधारभूतसंरचनानिर्माणस्य च प्रवर्धनस्य अतिरिक्तं पेरिस् ओलम्पिकक्रीडा वर्तमानस्य अशांतस्थितेः मध्यं फ्रान्सस्य अन्तर्राष्ट्रीयप्रतिबिम्बं अपि वर्धयितुं शक्नोति

परन्तु वाङ्ग शुओ इत्यनेन अपि दर्शितं यत् पेरिस-ओलम्पिकस्य प्रोत्साहन-प्रभावः सीमितः अस्ति, अतः फ्रांस-अर्थव्यवस्थायाः मौलिक-संरचनात्मक-समस्यानां समाधानं कर्तुं न शक्नोति

पूर्वं ओलम्पिकक्रीडा विशालनिवेशपरियोजना आसीत्, अयं पेरिस् ओलम्पिकक्रीडा, यः "इतिहासस्य सर्वाधिकं स्थायित्वं ओलम्पिकक्रीडां निर्मातुम् आशास्ति" अपवादः नास्ति

२०१७ तमे वर्षे पेरिस्-नगरस्य मेयरः हिडाल्गो-महोदयः ओलम्पिक-प्रवेशस्य समये अवदत् यत् पेरिस्-ओलम्पिक-क्रीडायाः कुल-बजटं ६.६ अर्ब-यूरो-रूप्यकाणि अस्ति । परन्तु पेरिस-ओलम्पिक-आयोजक-समित्या प्रकाशित-आँकडानां अनुसारं पेरिस्-ओलम्पिक-क्रीडायाः वर्तमान-अस्थायी-विधेयकं प्रायः ९ अर्ब-यूरो-रूप्यकाणि अस्ति । फ्रांसदेशस्य आर्थिकसंशोधनपरामर्शदातृसंस्था एस्टेरेस् इत्यस्याः भविष्यवाणी अस्ति यत् पेरिस् ओलम्पिकस्य कुलव्ययः ११.८ अर्ब यूरो परिमितः भविष्यति । विदेशीयमाध्यमानां आँकडानुसारं २०२४ तमे वर्षे पेरिस् ओलम्पिकं ओलम्पिक-इतिहासस्य षष्ठं महत्तमं ओलम्पिकं भविष्यति ।

केचन विश्लेषकाः मन्यन्ते यत् अत्यन्तं महत् ओलम्पिकक्रीडायाः कारणात् सम्प्रति आर्थिककष्टानां सामनां कुर्वन्तः फ्रान्सदेशः "व्यापकः" भविष्यति ।

फुडान् विश्वविद्यालये यूरोपीय अध्ययनकेन्द्रस्य निदेशकः डिङ्ग चुन्एक्स्प्रेस् देशं प्रति अवदत् यत् "ओलम्पिकप्रभावः" वर्तमानकाले एव सीमितः नास्ति, न च अर्थव्यवस्थायाः कृते एव सीमितः अस्ति।

डिङ्ग चुन् इत्यस्य मतं यत् यथा यथा ओलम्पिकक्रीडायाः विस्तारः भवति तथा सुविधानां उन्नयनं निरन्तरं भवति तथा तथा आतिथ्यव्ययः खलु वर्धितः अस्ति। परन्तु ओलम्पिकक्रीडायाः पर्यटनं, होटेल्, मीडिया इत्यादिषु उद्योगेषु अपि महत्त्वपूर्णः प्रवर्धनः अस्ति । दीर्घकालं यावत् ओलम्पिकक्रीडायाः आतिथ्यं कृत्वा आधारभूतसंरचनायाः उन्नयनार्थं, देशस्य नगरस्य च प्रतिबिम्बं वर्धयितुं च सकारात्मकं महत्त्वं भविष्यति। तस्मिन् एव काले ओलम्पिकक्रीडा फ्रान्सदेशस्य कृते गृहकूटनीतिं कर्तुं विश्वेन सह विशेषतः तस्य प्रमुखैः आर्थिकव्यापारसाझेदारैः सह सम्बन्धसुधारार्थं च अद्वितीयः अवसरः अपि प्रददाति

डिङ्ग चुन् इत्यस्य मतेन फ्रांस्-अर्थव्यवस्थायां ओलम्पिकस्य प्रभावः जटिलः दीर्घकालीनः च भविष्यति, एतत् बहुधा फ्रांस-सर्वकारस्य, प्रासंगिक-कार्यक्रम-आयोजकानाम् च कार्येषु निर्भरं भवति, परिणामाः च द्रष्टव्याः सन्ति

अर्थव्यवस्थायां शुभवार्ता अपि शुभवार्ता च अस्ति

सम्प्रति फ्रांसदेशस्य अर्थव्यवस्था बहुविधचुनौत्यस्य सामनां कुर्वती अस्ति ।

वाङ्ग शुओ इत्यनेन दर्शितं यत् फ्रान्सदेशः अद्यापि अल्पकालीनरूपेण अधिकं आर्थिकदबावस्य सामनां कुर्वन् अस्ति, विशेषतः विशालवित्तदबावस्य सामनां करोति, यूरोपीयसङ्घेन च चेतावनी दत्ता यत् तस्य राजकोषीयघातः अत्यधिकः अस्ति। अन्येषां यूरोपीयदेशानां तुलने फ्रान्सदेशस्य सार्वजनिकव्ययः ऋणं च उच्चस्तरस्य अस्ति ।

तथ्याङ्कानि दर्शयन्ति यत् २०२३ तमे वर्षे फ्रान्सदेशस्य सार्वजनिकऋणं सकलराष्ट्रीयउत्पादस्य ११०.६% भागं भविष्यति, यत् स्थिरतावृद्धिसम्झौते निर्धारितं ६०% भागं दूरम् अधिकम् अस्ति । २०२३ तमे वर्षे फ्रान्सदेशस्य घातः सकलराष्ट्रीयउत्पादस्य ५.५% भागं भविष्यति । अन्तर्राष्ट्रीयऋणमूल्याङ्कनसंस्थायाः स्टैण्डर्ड् एण्ड् पुर्स् इत्यस्य भविष्यवाणी अस्ति यत् २०२४ तः २०२६ पर्यन्तं फ्रान्सदेशस्य बजटघातः औसतेन सकलराष्ट्रीयउत्पादस्य ४.६% भविष्यति ।

अन्तर्राष्ट्रीयमुद्राकोषेण जुलैमासे प्रकाशितस्य नवीनतमस्य पूर्वानुमानस्य अनुसारं २०२४ तमे वर्षे २०२५ तमे वर्षे च फ्रान्सदेशस्य आर्थिकवृद्धिः क्रमशः ०.९% तथा १.३% यावत् भविष्यति, यत् विकसितदेशेषु १.७% औसतात् ३.२% च वैश्विकसरासरीतः दूरं न्यूनम् अस्ति । .

वाङ्ग शुओ इत्यनेन उक्तं यत् मैक्रों-सर्वकारेण प्रवर्तितानां सुधारनीतीनां श्रृङ्खलानां फ्रान्स-देशस्य आर्थिक-पुनरुत्थानस्य सकारात्मकः प्रभावः भवति, परन्तु तस्य प्रभावस्य प्रकटीकरणाय समयः स्यात् वर्तमानस्य अशांत-आन्तरिक-विदेशीय-राजनैतिक-स्थित्या अपि अनिश्चितता आनयति यत् नूतन-आर्थिक-उत्थानम् नीतिः भविष्ये अपि निरन्तरं कर्तुं शक्यते।

"स्वकीयाः संरचनात्मकसमस्यानां अतिरिक्तं फ्रान्सस्य आर्थिकदुःखदः वर्तमानघरेलु-अन्तर्राष्ट्रीयराजनैतिकस्थित्या अपि निकटतया सम्बद्धा अस्ति। घरेलु-अन्तर्राष्ट्रीयराजनैतिकस्थितौ परिवर्तनस्य कारणेन फ्रान्सस्य स्वस्य वित्तीय-आर्थिक-स्थिरता अपि अशांता भवितुम् अर्हति।

डिङ्ग चुन् इत्यनेन दर्शितं यत् सर्वकारस्य बृहत्-परिमाणस्य बेलआउट्-नीतेः साहाय्येन फ्रान्स-देशः ऊर्जा-संकटं अतिक्रान्तवान् अस्ति तथा च अन्येभ्यः यूरोपीय-सङ्घस्य देशेभ्यः अपेक्षया तस्य आर्थिक-प्रदर्शनं तुल्यकालिकरूपेण उत्तमम् अस्ति तथापि अद्यापि तस्य समक्षं वर्तते महङ्गानां दबावेन उच्चसरकारीघातानां च अधीनाः जनाः सन्ति, तथा च राष्ट्रियसभायाः सम्मुखीभवति, नूतनप्रधानमन्त्रीणां "कठिनजन्म", रूस-युक्रेनयोः द्वन्द्वः, प्यालेस्टाइनस्य च द्वन्द्वः इत्यादीनि बहवः अनिश्चितताः आन्तरिक-बाह्य-जोखिमाः च सन्ति इजरायल्, अमेरिकीनिर्वाचनं च।

दीर्घकालं यावत् फ्रान्सदेशे महङ्गानि नियन्त्रयितुं आवश्यकता वर्तते, तथैव अर्थव्यवस्थां व्यापादयन्ति इति सर्वकारीयऋणस्य, घातस्य च समस्यानां समाधानं करणीयम् अपरपक्षे फ्रान्सदेशस्य आर्थिकप्रतिस्पर्धां वर्धयितुं, उदयमानप्रौद्योगिक्याः अन्यक्षेत्रेषु च अवसरान् अन्वेष्टुं आवश्यकता वर्तते।नवीन गति

स्रोतः गुओशी एक्स्प्रेस्

सम्पादक : गाओ यांताङ

सम्पादकः वी शी