समाचारं

बृहत्-बैङ्कस्य अनन्तरं द्वयोः संयुक्त-स्टॉक-बैङ्कयोः निक्षेपव्याजदराः अपि न्यूनाः अभवन्, ३० आधारबिन्दुपर्यन्तं ।

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रमुखराज्यस्वामित्वयुक्तानां बङ्कानां गतिं अनुसृत्य संयुक्त-शेयरबैङ्कानां सूचीकृतनिक्षेपदराणि अपि यथानिर्धारितरूपेण न्यूनीकृतानि सन्ति । २६ जुलै दिनाङ्के बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता अवलोकितवान् यत्,चीन व्यापारी बैंकPing An Bank द्वे संयुक्त-स्टॉक-बैङ्के स्वस्य आरएमबी-निक्षेपसूचीकृतव्याजदराणि ३० आधारबिन्दुपर्यन्तं (bp) न्यूनीकृतवन्तौ । केवलं पूर्वदिने षट् प्रमुखानां राज्यस्वामित्वयुक्तानां बङ्कानां निक्षेपव्याजदरेषु समायोजनस्य तरङ्गः अभवत् इति विश्लेषकाः भविष्यवाणीं कुर्वन्ति यत् अग्रिमे चरणे वित्तीयलाभसाझेदारीसंस्थानां, बङ्कानां शुद्धव्याजमार्जिनस्य च उपरि निरन्तरदबावस्य पृष्ठभूमितः। अधोगतिनिक्षेपव्याजदराणि अद्यापि सामान्यप्रवृत्तिः भविष्यन्ति।

संयुक्त-शेयर-बैङ्कद्वयेन अपि मूल्यं न्यूनीकृतम्

संयुक्त-शेयर-बैङ्कानां निक्षेप-व्याज-दरः अपि न्यूनीकृतः अस्ति! २६ जुलै दिनाङ्के चाइना मर्चन्ट्स् बैंक् इत्यनेन आरएमबी-निक्षेपाणां सूचीकृतव्याजदरं अद्यतनं कृतम् ।

चाइना मर्चन्ट्स् बैंकस्य आधिकारिकजालस्थले सूचनानुसारं, बैंकस्य वर्तमाननिक्षेपव्याजदरेण ५ आधारबिन्दुभिः न्यूनीकृतः, ०.२०% तः ०.१५% यावत्, एकमुष्टिनिक्षेपस्य व्याजदराणि च ३ मासाः, ६ मासाः, १ च न्यूनीकृताः सन्ति वर्षं १० आधारबिन्दुभिः न्यूनीकृत्य १.०५% , १.२५%, १.३५% यावत् न्यूनीकृताः सन्ति; % । एकमुष्टियुक्तनिक्षेपाणां, एकमुष्टिराशियुक्तानां निक्षेपाणां, मूलधनव्याजयुक्तानां च निक्षेपाणां सूचीकृतव्याजदराणि अपि न्यूनीकृतानि सन्ति, उदाहरणरूपेण ३ वर्षस्य अवधिं गृहीत्वा उपर्युक्तत्रयप्रकारस्य निक्षेपस्य सूचीकृतव्याजदराणि सर्वाणि सन्ति १.२५%, यत् समायोजनात् पूर्वं १.३५% इत्यस्मात् न्यूनम् अस्ति ।

पिंग एन् बैंक् इत्यनेन अपि घोषितं यत् सः जुलाई २६ तः आरभ्य स्वस्य आरएमबी-निक्षेपस्य सूचीकृतव्याजदराणि समायोजयिष्यति ।समायोजितसूचीकृतव्याजदराणि ३-मासस्य, ६-मासस्य, १-वर्षस्य, २-वर्षस्य, ३-वर्षस्य, ५ च -वर्षस्य समयनिक्षेपाः क्रमशः १.१०%, १.३५%, १.५५%, १.६०%, १.८०%, १.८५% च समायोजनात् पूर्वं १० आधारबिन्दुभिः, १० आधारबिन्दुभिः, १० आधारबिन्दुभिः, ३० आधारबिन्दुभिः, २० आधारबिन्दुभिः न्यूनाः सन्ति , तथा २० आधारबिन्दवः ।

तस्मिन् एव काले पिंग एन् बैंक् इत्यनेन लघुनिक्षेपाणां एकमुष्टिनिवृत्तिः, एकमुष्टिनिक्षेपः एकमुष्टिराशिनिष्कासनं च, मूलधनं व्याजं च निष्कासितम्, तेषु १ वर्षीयं, ३ वर्षीयं, तथा च ५ वर्षस्य व्याजदराणि क्रमशः १.०५%, १.२५%, १.२५% च सन्ति . बीजिंग बिजनेस डेली रिपोर्टरस्य प्रेससमयपर्यन्तं अन्येषां १० संयुक्त-शेयर-बैङ्कानां निक्षेपव्याजदरेषु अद्यापि समायोजनं न कृतम् अस्ति ।

एकदिनपूर्वं षट् प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः मिलित्वा व्याजदरेषु कटौतीं कृतवन्तः आसन् । २५ जुलै दिनाङ्के उद्योगः, कृषिः, चीनस्य बैंकः, चीननिर्माणबैङ्कः, चीनडाकबचतबैङ्कः, डाकबचतबैङ्कः इति षट् प्रमुखबैङ्काः सामूहिकरूपेण सूचीबद्धनिक्षेपव्याजदराणि ५ तः २० आधारबिन्दुपर्यन्तं न्यूनीकृतवन्तः तेषु औद्योगिकबैङ्कः, चीनस्य कृषिबैङ्कः, चीननिर्माणबैङ्कः, संचारबैङ्कः च इति पञ्चानां बङ्कानां वर्तमाननिक्षेपाणां सूचीकृतव्याजदराणि ५ आधारबिन्दुभिः न्यूनीकृत्य ०.१५%, तथा च ३-मासस्य, ६ मासस्य १ वर्षस्य च एकमुष्टिनिक्षेपाः सर्वे क्रमशः १.०५%, १.२५%, १.३५% यावत् न्यूनीकृताः; सर्वे २० आधारबिन्दुभिः न्यूनीकृताः क्रमशः १.४५%, १.७५%, १.८% च अभवन् ।डाक बचत बैंक६ मासस्य १ वर्षस्य च एकमुष्टिनिक्षेपस्य निष्कासनस्य च समायोजितव्याजदराणि क्रमशः १.२६% तथा १.३८% सन्ति शेषकालस्य व्याजदराणि अन्येषां पञ्चानां बङ्कानां व्याजदरेण सह सङ्गतानि सन्ति

मिन्शेङ्ग बैंक मुख्य अर्थशास्त्री वेन बिन् इत्यनेन उक्तं यत् निक्षेपव्याजदरेषु न्यूनीकरणस्य एषः दौरः निक्षेपव्याजदराणां कृते बाजाराधारितसमायोजनतन्त्रस्य स्थापनायाः अनन्तरं वाणिज्यिकबैङ्कैः स्वकीयानां परिचालनस्थितीनां, विपण्यस्थितीनां च आधारेण कृतस्य सक्रियसमायोजनस्य पञ्चमः दौरः अस्ति षट् प्रमुखबैङ्कानां हाले एकवर्षीयकालस्य आधारेण एलपीआर-मध्ये न्यूनता, तथैव सरकारी-बाण्ड्-उत्पादन-इत्यादीनां विपण्यव्याजदराणां प्रवृत्त्या स्वतन्त्रनिर्णयः, अधिक-बाजार-उन्मुखनिक्षेप-व्याजदराणां प्रतिबिम्बम् अस्ति . इदं समायोजनं बैंकदायित्वव्ययस्य स्थिरीकरणाय तथा च वास्तविक अर्थव्यवस्थायाः कृते वित्तीयसेवानां स्थायित्वं सुधारयितुम् अनुकूलं भवति, अर्थव्यवस्थां स्थिरीकर्तुं तथा च दक्षतायां सुधारं कर्तुं सहायकं भवति; new monetary policy control framework, 7 दिवसीयविपरीतपुनर्क्रयणदरं बेन्चमार्करूपेण गृहीत्वा अल्पकालीनदीर्घकालीनव्याजदरसञ्चारसम्बन्धः क्रमेण अनब्लॉकः भवति।

निक्षेपव्याजदरेषु अधोगतिप्रवृत्तिः अद्यापि सामान्यप्रवृत्तिः एव

२०२२ तमस्य वर्षस्य अप्रैलमासे चीनस्य जनबैङ्केन निक्षेपव्याजदराणां कृते विपण्य-आधारित-समायोजन-तन्त्रस्य स्थापनायाः मार्गदर्शनं कृतम् यत् विपण्य-आधारित-व्याज-दर-प्रक्रियायाः सुदृढीकरणाय तथा च बैंकस्य देयता-व्यय-प्रबन्धनस्य अनुकूलनार्थम् system, the channel for deposit "interest rate cuts" इति तदनन्तरं मम देशस्य प्रमुखाः बङ्काः निक्षेपव्याजदरकटनस्य बहुविधं दौरं कृतवन्तः।

न्यूनव्याजदरेण बैंकदेयताव्ययस्य न्यूनीकरणे सहायकं भविष्यति तथा च शुद्धव्याजमार्जिनं लाभप्रदता च वर्धते। वित्तीयनिरीक्षणराज्यप्रशासनस्य आँकडानुसारम् अस्मिन् वर्षे प्रथमत्रिमासे बङ्कानां शुद्धव्याजमार्जिनं १.५४% न्यूनतां प्राप्तवान् । सामान्यतया विपण्यदृष्टिकोणानां मतं यत् अग्रिमे पदे बङ्काः अद्यापि अधिकानि उपायानि करिष्यन्ति, यत्र निक्षेपव्याजदराणां न्यूनीकरणं निक्षेपसंरचनानां अनुकूलनं च भवति, येन शुद्धव्याजमार्जिनस्य दबावं न्यूनीकर्तुं लाभप्रदतायां च सुधारः भवति २०२३ तमे वर्षे परिणामसम्मेलने अनेकेषां बङ्कानां प्रबन्धनेन एतदपि ज्ञातं यत् पूंजीव्ययस्य न्यूनीकरणाय तथा परिचालनदक्षतां सेवागुणवत्तायां च सुधारं कर्तुं ते मार्केटगतिशीलतायां ध्यानं निरन्तरं दास्यन्ति तथा च दायित्वव्ययस्य अवधिसंरचनानां च आधारेण निक्षेपोत्पादमूल्यनिर्धारणं समये समायोजयिष्यन्ति .

निक्षेपव्याजदरकटनस्य अस्य दौरस्य प्रभावस्य विषये वदन् वेन बिन् इत्यनेन सूचितं यत् समयनिक्षेपाः सर्वे सूचीकृतव्याजदराणां अनुसरणं कुर्वन्ति इति कल्पयित्वा अनुमानं भवति यत् व्याजदरे कटौतीयाः अस्य दौरस्य नमूनाबैङ्कानां दायित्वव्ययस्य प्रायः ६bp न्यूनीभवति तथा व्याजप्रसारणं प्रायः ५.६bp यावत् सुधारयति। बैंकप्रकारं दृष्ट्वा, यतः राज्यस्वामित्वयुक्ताः बङ्काः ग्रामीणव्यापारिकबैङ्काः च समयनिक्षेपस्य अधिकं भागं धारयन्ति, तेषां दायित्वव्ययः पतति, तेषां व्याजमार्जिनं च अधिकतया सुधारयिष्यति राज्यस्वामित्वयुक्तानां बङ्कानां व्याजधारकदायित्वस्य मूल्ये ६.२bp न्यूनता, तथा च शुद्धव्याजमार्जिनस्य ५.७bp सुधारः अभवत्; 5.3bp द्वारा; व्याजमार्जिनं ६.९bp इत्येव सुधारः अभवत् ।

वेन बिन् इत्यनेन अग्रे बोधितं यत् अग्रिमे चरणे वित्तीयलाभसाझेदारीसंस्थाः, बङ्कानां शुद्धव्याजमार्जिनं च दबावेन निरन्तरं वर्तते, निक्षेपव्याजदरेषु अवनतिप्रवृत्तिः अद्यापि सामान्यप्रवृत्तिः एव नूतने निरन्तरं अधः गमनप्रवृत्तिः तथा विद्यमानऋणव्याजदरेण बङ्कानां दायित्वपक्षीयव्ययस्य निरन्तरनियन्त्रणे अपि सुधारः अभवत् । अपेक्षा अस्ति यत् भविष्ये निक्षेपमूल्यनिर्धारणस्य स्वअनुशासनप्रबन्धने अधिकं सुधारः भविष्यति, अद्यापि निक्षेपव्याजदरेषु न्यूनीकरणस्य स्थानं वर्तते

Rong360 Digital Technology Research Institute इत्यस्य विश्लेषकः Ai Yawen इत्ययं भविष्यवाणीं करोति यत् राज्यस्वामित्वयुक्तैः बङ्कैः स्वस्य निक्षेपसूचीव्याजदरेषु न्यूनीकरणानन्तरं संयुक्त-स्टॉक-बैङ्काः अपि तस्य अनुसरणं करिष्यन्ति, तथा च परिमाणं मूलतः समानं भविष्यति, यत् बैंकिंगस्य समन्वितकार्याणि प्रतिबिम्बयति industry under policy guidance and the market interest rate self-discipline mechanism , एतत् एलपीआर-कमीकरणं तुल्यकालिकरूपेण विशालं भवति, भविष्ये च अधिकाः वाणिज्यिकबैङ्काः नगरस्य वाणिज्यिकबैङ्काः च तस्य अनुसरणं कर्तुं शक्नुवन्ति। अल्पकालीनरूपेण, बङ्काः पूंजीव्ययस्य पतनस्य ऋणमागधस्य च द्वैधप्रभावानाम् सामनां कर्तुं शक्नुवन्ति दीर्घकालीनरूपेण निक्षेपव्याजदरेषु न्यूनता बङ्कानां सम्पत्ति-देयता-संरचनानां अनुकूलनार्थं, देयता-व्ययस्य न्यूनीकरणे, स्थिर-आर्थिक-वृद्धिं च प्रवर्धयितुं साहाय्यं करिष्यति तत्सह, बङ्कानां सुदृढीकरणस्य आवश्यकता वर्तते जोखिमप्रबन्धनं सुनिश्चितं करोति यत् व्याजदरपरिवर्तनस्य वातावरणे सम्पत्तिगुणवत्ता प्रभाविता न भवति, यत् बैंकव्यवस्थायाः स्थिरसञ्चालनस्य निर्वाहार्थं अनुकूलं भवति

बीजिंग बिजनेस दैनिक संवाददाता सोङ्ग यिटोङ्ग