समाचारं

निसानस्य अनन्तरं अन्यः जापानी-ब्राण्ड् चीनदेशे वाहनकारखानद्वयं बन्दं कर्तुं योजनां करोति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

21st Century Business Herald इति पत्रिकायाः ​​संवाददाता Song Doudou इत्यनेन ज्ञापितम्

चीनदेशे येषां विपण्यभागः निरन्तरं न्यूनः भवति तेषां जापानीब्राण्ड्-संस्थाः "दुविधायाः" महत्त्वपूर्णं क्षणं दूरीकर्तुं कारखानानि बन्दं कृत्वा "कृशतां" कर्तुं आशां कुर्वन्ति ।

२५ जुलै दिनाङ्के एतत् ज्ञातं यत् होण्डा मोटरः चीनदेशे ईंधनवाहनानां उत्पादनक्षमतां एकतृतीयभागं न्यूनीकर्तुं योजनां करोति, १४.९ मिलियन यूनिट् तः १० लक्ष यूनिट् यावत्, यत् होण्डा इत्यस्य वैश्विक उत्पादनस्य प्रायः १०% बराबरम् अस्ति विशिष्टा पद्धतिः चीनदेशस्य संयुक्त उद्यमकम्पनीनां गुआंगकी होण्डा तथा डोङ्गफेङ्ग होण्डा इत्येतयोः एकैकं कारखानं बन्दं वा निलम्बयितुं वा अस्ति the "shutdown list" "तेषु।"

गुआङ्गकी होण्डा इत्यनेन तस्याः रात्रौ आधिकारिकतया प्रतिक्रिया दत्ता यत् "कम्पनीयाः सम्प्रति ४ वाहननिर्माणपङ्क्तयः (७७०,००० यूनिट् इत्यस्य वार्षिकोत्पादनक्षमता) १ उत्पादनपङ्क्तिः निर्माणाधीना (१२०,००० यूनिट् इत्यस्य डिजाइनं उत्पादनक्षमता) च अस्ति, येषु वार्षिकोत्पादनक्षमतायुक्ता चतुर्थी उत्पादनपङ्क्तिः अस्ति of 50,000 units is planned to be इदं २०२४ तमस्य वर्षस्य अक्टोबर्-मासे बन्दं भविष्यति, निर्माणाधीना नूतना ऊर्जा-उत्पादन-रेखा च अस्मिन् वर्षे नवम्बर-मासे कार्यान्विता भविष्यति

21 शताब्द्याः बिजनेस हेराल्ड् इत्यस्य एकः संवाददाता ज्ञातवान् यत् गुआंगकी होण्डा इत्यस्य चतुर्थी उत्पादनपङ्क्तिः मुख्यतया मध्यम आकारस्य एकॉर्ड इत्यस्य उत्पादनं करोति ततः परं मॉडल् द्वितीयं उत्पादनपङ्क्तौ स्थानान्तरितम् भविष्यति मूलनिर्माणपङ्क्तिः उत्पादनसुविधाः विच्छिन्नाः भवितुम् अर्हन्ति तथा भविष्ये गोदामरूपेण उपयुज्यन्ते।

२६ जुलै दिनाङ्के होण्डा चीनदेशः तस्य प्रतिक्रियाम् अददात् । गुआङ्गकी होण्डा इत्यस्य चतुर्थं उत्पादनपङ्क्तिं ५०,००० वाहनानां वार्षिकं उत्पादनक्षमतायुक्तं बन्दं कर्तुं योजनायाः अतिरिक्तं, डोङ्गफेङ्गहोण्डा इत्यस्य योजना अस्ति यत् २०२४ तमस्य वर्षस्य नवम्बरमासे २४०,००० वाहनानां वार्षिकनिर्माणक्षमतायुक्तं द्वितीयं उत्पादनपङ्क्तिं निलम्बयितुं शक्नोति समायोजनस्य अनन्तरं चीनदेशे होण्डा-कम्पन्योः कुल-वाहन-उत्पादन-क्षमता १४.९ लक्ष-वाहनात् १२ लक्ष-वाहनानि यावत् वर्धिता भविष्यति ।

आधिकारिकजालस्थलसूचना दर्शयति यत् जीएसी होण्डा-नगरस्य गुआङ्ग्पु-मण्डले तथा चत्वारि वाहन-उत्पादन-रेखाः सन्ति, यत्र ७७०,००० वाहनानां मूलभूत-उत्पादन-क्षमता अस्ति एतत् उत्पादनक्षमता न्यूनीकरणं चीनदेशस्य जापानीकारकम्पनीद्वारा अपि बृहत्तमं उत्पादनक्षमीकरणं भवति ।

होण्डा-संस्थायाः प्रवक्ता अवदत् यत् एते समायोजनानि चीनीयविपण्ये परिवर्तनस्य विषये होण्डा-संस्थायाः प्रतिक्रियायाः भागः सन्ति । चीनस्य वाहनविपण्यस्य तीव्रविकासेन विशेषतः नूतनऊर्जावाहनविपण्यस्य तीव्रविकासेन सह होण्डा चीनस्य स्वस्य ब्राण्ड्-समूहानां प्रबलप्रतिस्पर्धात्मकदबावस्य सामनां कुर्वन् अस्ति

तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे जूनमासे चीनीयविपण्ये होण्डा-संस्थायाः टर्मिनल्-कार-विक्रयः ७०,००० यूनिट्-तः न्यूनः आसीत्, यत् वर्षे वर्षे प्रायः ४०% न्यूनता अभवत्, अस्मिन् वर्षे जनवरी-मासात् जून-मासपर्यन्तं पञ्चमासान् यावत् क्रमशः न्यूनतां प्राप्नोति चीनदेशे होण्डा-कम्पन्योः सञ्चितविक्रयः ४१५,९०० यूनिट् आसीत्, यत् वर्षे वर्षे प्रायः ४०% न्यूनता अभवत् ।

गुआंगझौ ऑटोमोबाइल ग्रुप् तथा डोङ्गफेङ्ग मोटर ग्रुप् इत्येतयोः उत्पादनविक्रयप्रतिवेदनयोः आधारेण अस्य वर्षस्य प्रथमार्धे गुआङ्गकी होण्डा इत्यस्य सञ्चितविक्रयः २०७,९०० यूनिट् आसीत्, यत् अस्मिन् एव अवधिमध्ये वर्षे वर्षे २८.२८% न्यूनता अभवत् विक्रयः २३७,९०० यूनिट् आसीत्, वर्षे वर्षे ४.७९% वृद्धिः अभवत्, तेषु क्रमशः ४२.०२% तथा ६.६% न्यूनता अभवत्, क्षमतायाः उपयोगस्य दरः अपि अधिकः न्यूनः अभवत्

"चीनस्य ईंधनवाहनानां विपण्यभागस्य संकुचनस्य वर्तमानस्थितेः प्रतिक्रियारूपेण तथा च नवीन ऊर्जावाहनानां विपण्यभागस्य विस्तारस्य प्रतिक्रियारूपेण होण्डा पर्यावरणपरिवर्तनस्य प्रतिक्रियायै शीघ्रमेव उपायान् करिष्यति। चीन मुख्यालयः, होण्डा गिकेन् औद्योगिक (चीन) ) निवेशकम्पनी लिमिटेडः तथा होण्डा गिकेन् टेक्नोलॉजी (चीन) कम्पनी लिमिटेड् महाप्रबन्धकः इगाराशी मासायुकी इत्यनेन अस्मिन् वर्षे अप्रैलमासे २१ शताब्द्याः बिजनेस हेराल्ड् इत्यस्य संवाददातृणा सह साक्षात्कारे उक्तं यत्... होण्डा इत्यस्य सम्प्रति द्वौ समस्याः सन्ति, येषां समाधानं तत्कालं करणीयम्: प्रथमं, तया शीघ्रमेव प्रतिक्रिया कर्तव्या नूतनानां ऊर्जावाहनानां विपण्यभागस्य विस्तारस्य वर्तमानस्थितिः द्वितीयं, ईंधनवाहनानां विस्तारितविक्रयस्य प्रतिक्रियारूपेण होण्डा इत्यनेन विचारणीयम् यत् किं कर्तव्यम् इति उत्पादकतायां समायोजनं कुर्वन्तु।

ईंधनवाहनानां उत्पादनक्षमतां समायोजयन् होण्डा नूतन ऊर्जास्रोतेषु परिवर्तनमपि त्वरयति । होण्डा-संस्थायाः योजना अस्ति यत् गुआङ्गझौ-आटोमोबाइल-डोङ्गफेङ्ग-मोटर-योः सह संयुक्त-उद्यमेषु निर्माणाधीनयोः नूतन-विद्युत्-कार-संयंत्रयोः विद्युत्-माडल-उत्पादनद्वारा उत्पादन-क्षमतायाः एतस्य न्यूनतायाः पूर्तिं कर्तुं शक्नोति अस्मिन् वर्षे अन्ते द्वयोः नूतनयोः संयंत्रयोः उत्पादनं आरभ्यत इति लक्ष्यम् अस्ति, तथा च उत्पादनक्षमता १४.४ लक्षं वाहनानां कृते पुनः स्थापयितुं शक्यते इति अपेक्षा अस्ति । होण्डा-संस्थायाः प्रवक्ता विश्वस्य बृहत्तमः विपण्यत्वेन चीनदेशः होण्डा-देशस्य अन्येषां जापानी-वाहननिर्मातृणां कृते महत्त्वपूर्णं विपण्यं वर्तते इति बोधितवान् ।

योजनायाः अनुसारं गुआङ्गकी होण्डा २०२७ तमे वर्षे ६ नवीनं शुद्धविद्युत्माडलं प्रक्षेपयिष्यति;

यथा यथा नूतन ऊर्जावाहनविपण्ये स्पर्धा अधिकाधिकं तीव्रं भवति तथा तथा स्वतन्त्रब्राण्डानां द्रुतगतिना उदयेन पारम्परिकाः संयुक्तोद्यमब्राण्डाः कृताः ये विगतदशकेषु चीनीयविपण्ये वर्चस्वं धारयन्ति तथा च ईंधनवाहनेषु बहुधा अवलम्बन्ते, विशेषतः विद्युत्करणं प्रति परिवर्तनं तथा च बुद्धिमान्, किञ्चित् मन्दतरं जापानीकारकम्पनयः ये पारम्परिकसंकरवाहनानां, हाइड्रोजन ऊर्जावाहनानां च विषये स्वस्य तकनीकीमार्गचित्रे आकृष्टाः सन्ति, तेषां सामना अधिकानि आव्हानानि सन्ति।

होण्डा इत्यस्य अतिरिक्तं निसानेन गतमासे घोषितं यत् सः आधिकारिकतया डोङ्गफेङ्ग मोटर इत्यनेन सह संयुक्तोद्यमस्य जियांग्सु-नगरस्य यात्रीकार-कारखानं बन्दं कृतवान् यस्य वार्षिक-उत्पादन-क्षमता प्रायः १,३०,००० यूनिट्-रूप्यकाणि भवति of Nissan's total production in China , संयंत्रे उत्पादनकार्यं अन्येषु Dongfeng Nissan संयंत्रेषु स्थानान्तरितं भविष्यति। चीनदेशे प्रथमवारं निसान-संस्थायाः यात्रीकारकारखानम् बन्दं कृतम् अस्ति ।

तस्मिन् समये डोङ्गफेङ्गनिसानस्य अन्तःस्थजनाः 21 शताब्द्याः बिजनेस हेराल्ड्-पत्रिकायाः ​​संवाददातारं प्रति प्रतिक्रियां दत्तवन्तः यत् समग्ररणनीत्याः व्यावसायिकवातावरणे च परिवर्तनस्य आधारेण डोङ्गफेङ्गनिसानेन कम्पनीयाः परिवर्तनस्य विकासस्य च अनुकूलतां प्राप्तुं आन्तरिकं उत्पादनक्षमतां संसाधनं च अनुकूलितं समायोजितं च विद्यमान-इन्धन-वाहनानां उत्पादन-क्षमतां सुनिश्चित्य डोङ्गफेङ्ग-निसान-संस्थायाः उत्पादन-रेखा-विन्यासः, नूतन-ऊर्जा-वाहनेषु निवेशः च वर्धितः अस्ति

यात्रीकारसङ्घस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जूनमासे जापानीब्राण्ड्-समूहानां खुदरा-भागः १५% (१४.३%) तः न्यूनः अभवत्, यत् वर्षे वर्षे ३.५ प्रतिशताङ्कस्य न्यूनता अभवत्, यदा तु स्वतन्त्रब्राण्ड्-समूहस्य भागः ९.३ प्रतिशतं वर्धितः प्रायः ६०% (५८.५%) इत्येव दर्शयति । बीमामात्रायाः आँकडानां आधारेण अस्मिन् वर्षे जनवरीतः जूनपर्यन्तं शीर्षपञ्चसु मॉडल्-मध्ये केवलं सिल्फी-इत्येतत् ईंधनवाहनम् अस्ति संकरेषु कारमाडलम्।

उद्योगस्य अन्तःस्थजनाः 21 शताब्द्याः बिजनेस हेराल्ड् इत्यस्मै अवदन् यत् चीनस्य शुद्धविद्युत्वाहनानां बृहत्परिमाणेन उदयेन पारम्परिकवाहनेषु सर्वतोमुखी प्रभावः अभवत्, यत्र उत्पादनमाडलं, विपण्यप्रतिस्पर्धा, आपूर्तिशृङ्खला, रोजगारः, ऊर्जासंरचना च सन्ति। "यद्यपि जापानीकारानाम् नूतनानां ऊर्जावाहनानां क्षेत्रे केचन तान्त्रिकलाभाः सन्ति तथापि चीनीयविपण्ये तेषां नूतना ऊर्जावाहनरणनीतिः पूर्णतया कार्यान्विता न दृश्यते, येन विपण्यस्थानं किञ्चित्पर्यन्तं प्रभावितं जातम्। तः अधिकाधिकं तीव्रप्रतिस्पर्धायाः सम्मुखीभवनम् स्थानीयनिर्मातारः यथा BYD, जापानीकारकम्पनयः स्वस्य विपण्यस्थानं कथं स्थिरं कुर्वन्ति विस्तारं च कुर्वन्ति इति बुद्धिस्य बलस्य च परीक्षा अस्ति।”