समाचारं

ओलम्पिकविजेता व्यापारं आरभ्य देशे विदेशे च स्वस्य सर्वाणि स्थावरजङ्गमानि विक्रीतवान्?फेङ्ग लुन् - अद्यत्वे अतीतात् भिन्नम् अस्ति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


"गिल्ड वार्स्" इत्यस्मात् आवरणस्य चित्रम् |.

01

पृच्छतु: चीन उद्यमी पत्रिकायाः ​​सह अद्यतने अनन्यसाक्षात्कारे मुक्केबाजी ओलम्पिकस्वर्णपदकविजेता ज़ौ शिमिंग् तस्य पत्नी च रान् यिंगिंग् च स्वस्य उद्यमशीलतायाः अनुभवान् साझां कृतवन्तौ। ज़ौ शिमिङ्ग् इत्यनेन स्वीकृतं यत् व्यवसायस्य आरम्भः अधिकं चुनौतीपूर्णः भवति तथा च प्रवृत्तेः अनुसरणस्य महत्त्वे बलं दत्तवान् । रान् यिंगिङ्ग् इत्यनेन प्रकटितं यत् तेषां व्यवसायस्य आरम्भात् सप्तवर्षेषु तेषां सर्वाणि सम्पत्तिः बीजिंग, गुइझोउ, शाङ्घाई, अमेरिकादेशेषु विक्रीतवती।

ज़ौ शिमिंग् तस्य पत्नी च व्यापारं आरभ्य स्वसर्वं सम्पत्तिं विक्रीतवान् इति भवतः किं मतम्? वर्तमान आर्थिकसामाजिकवातावरणे व्यवसायस्य आरम्भं कर्तुं चयनं कुर्वन् के के मुख्यकारकाः विचारणीयाः सन्ति?

फेङ्ग लुन् : १.अहं मन्ये यावत् भवन्तः कठिनतया अध्ययनं कुर्वन्ति, कठिनतया अभ्यासं कुर्वन्ति तावत् भवन्तः प्रतिदिनं किञ्चित् प्रगतिम् करिष्यन्ति, यावत् भवन्तः अभ्यासं कुर्वन्ति, समीचीनपद्धतिं च प्राप्नुवन्ति, तावत् भवतः प्रदर्शने सर्वदा अल्पं सुधारः भविष्यति किञ्चित्‌ एव।

एषः नियमानाम्, निश्चयस्य च अन्तर्गतः क्रीडा अस्ति, उद्यमशीलता च सर्वथा भिन्ना अस्ति । उद्यमशीलतायाः नियमाः उद्योगस्य, विपण्यवातावरणस्य च उपरि निर्भराः सन्ति यथा, स्थावरजङ्गम-उद्योगे अन्तिमेषु वर्षेषु नियमाः परिवर्तमानाः अनिश्चिताः च सन्ति, विजयस्य सम्भावना अपि अल्पाः सन्तिअतः सम्प्रति उद्यमशीलता अत्यन्तं अनिश्चितवातावरणे एकः क्रीडा अस्ति, यत्र सफलतायाः दरः तुल्यकालिकरूपेण न्यूनः भवति, क्रीडायाः अपेक्षया बहु अधिका कठिनता च भवति

अहं मन्ये इदानीं व्यापारस्य आरम्भे पूर्वापेक्षया चत्वारि महत्तराणि आव्हानानि सन्ति।

प्रथमं विपणस्य संकोचनं, यत् वयं ebb इति वदामः। यथा, स्थावरजङ्गमविपण्ये २०१९ तमे वर्षे प्रायः २० खरबं नवीनं सेकेण्डहैण्ड् च गृहव्यवहारः अभवत्, परन्तु अस्मिन् वर्षे केवलं ६ खरबः एव भवितुम् अर्हति । विपण्यस्य संकोचनानन्तरं स्वाभाविकतया अवसराः बहु न्यूनाः भवन्ति, यत् वास्तविकं कठिनता अस्ति ।

द्वितीयं, प्रौद्योगिक्याः बहु परिवर्तनं जातम्। प्रौद्योगिकी अतीव द्रुतगत्या उन्नतिं प्राप्नोति, कृत्रिमबुद्धिः च उत्पादनिर्माणस्य विपणनस्य च क्षेत्रे प्रविष्टा अस्ति । यथा, इदानीं गृहं क्रीणन्ते सति भवन्तः एजेण्टेन सह सम्भाषणं कुर्वन्ति इति मन्यन्ते, परन्तु वस्तुतः एतत् भवता सह वार्तालापं कुर्वन् कृत्रिमबुद्धिरोबोट् भवितुम् अर्हति । प्रौद्योगिक्याः तीव्रविकासः सर्वेषु पक्षेषु प्रविष्टः अस्ति, अनेके व्यापारिकदृश्यानि, उपभोगस्य आदतयः, परिदृश्यानि च परिवर्तयन्ति ।

तृतीयम्, संस्थागतवातावरणे अपि प्रचण्डाः परिवर्तनाः अभवन् । उदाहरणरूपेण स्थावरजङ्गमनीतिं गृह्यताम् २०१९ तः पूर्वं नीतिः कठिनतां प्राप्नोति स्म, परन्तु अधुना क्रमेण शिथिलतां प्राप्नोति । अस्य परिवर्तनस्य अनिश्चितता महतीं आव्हानं आनयति उद्यमानाम् निरन्तरं विपण्यस्य अनुकूलनं करणीयम्, परन्तु अस्य समायोजनस्य विलम्बः अस्ति । तदतिरिक्तं निगमसंज्ञानस्य अपि समये अद्यतनीकरणस्य आवश्यकता वर्तते। यदि ज्ञानम् अद्यापि दशवर्षपूर्वं वर्तते, परन्तु वातावरणं परिवर्तितम् अस्ति तर्हि उद्यमाः पश्चात्तापस्य निष्क्रियस्य च परिस्थितौ पतन्ति। एषा स्थितिः पूर्वापेक्षया बहु जटिला कठिना च अस्ति ।

चतुर्थं, सर्वेषां अपेक्षाः परिवर्तिताः । पूर्वं उद्यमशीलतायाः त्रुटिसहिष्णुता तुल्यकालिकरूपेण अधिका आसीत्, असफलतायाः अनन्तरं पुनः आरभुं शक्नोति स्म एकदा कम्पनी सार्वजनिकरूपेण गता चेत्, भवान् नगदं कर्तुं शक्नोति स्म, पूंजीप्रवाहः च तुल्यकालिकरूपेण शिथिलः आसीत् । इदानीं एकदा कम्पनी दिवालिया अभवत् तदा न केवलं भवतः अधिकं व्ययस्य प्रतिबन्धः भविष्यति, अपितु भवतः जटिलमुकदमेषु अपि प्रवेशः भवितुम् अर्हति, येन पुनः व्यापारस्य आरम्भः अतीव कठिनः भवति यतः इदानीं कम्पनीयाः दिवालियापनानन्तरं व्यक्तिगतं दिवालियापनसंरक्षणतन्त्रं नास्ति, येन व्यक्तिनां तेषां परिवाराणां च स्थातुं सहजतया कठिनं भवितुम् अर्हति

तदतिरिक्तं अधुना कम्पनीनां सार्वजनिकरूपेण गन्तुं अवसराः न्यूनाः सन्ति, पूंजीसङ्ग्रहः, विलय-अधिग्रहणं, पुनर्गठनं, परिसमापनं च अधिकं कठिनं भवति, नियमाः च अधिकं कठोरताम् आप्नुवन्ति, येन बाह्य-उद्यम-पुञ्जस्य, पीई-इत्यस्य च न्यूनता अभवत् राजनगर। एवं सति उद्यमिनः कृते पूंजीप्राप्तिः आर्थिककष्टानां समाधानं च अधिकं कठिनं भविष्यति ।पूंजीस्य उतार-चढावः उद्यमशीलतायाः उत्साहः अपि न्यूनीकृतः अस्ति ।

संक्षेपेण, एते अद्यत्वे वयं भिन्नं उद्यमशीलतायाः वातावरणं सम्मुखीकुर्वन्ति, अतः मुक्केबाजीविजेतायाः भावनाः अतीव वास्तविकाः सन्ति । अद्यतनवातावरणे मुक्केबाजीयाः अपेक्षया व्यापारस्य आरम्भः खलु कठिनतरः अस्ति ।

02

पृच्छतु: विगतदिनेषु पुनः "अचलसम्पत्करः आगच्छति" इति आक्रोशः श्रूयते। यतः २१ जुलै दिनाङ्के प्रकाशितस्य सम्मेलनदस्तावेजस्य "निर्णयः" इति उक्तं यत् - अचलसम्पत्करव्यवस्थायां सुधारः करणीयः, तथा च स्पष्टं यत् २०२९ तमस्य वर्षस्य ८० वर्षाणि यावत् "निर्णये" प्रस्तावितानि सुधारकार्यं सम्पन्नं भवितुमर्हति। "निर्णये" "अचलसम्पत्करव्यवस्थायाः सुधारः" कथं अवगन्तुं अर्हति? आगामिषु पञ्चषु ​​वर्षेषु किं भवन्तः मन्यन्ते यत् स्थावरजङ्गमकरस्य पूर्णतया कार्यान्वयनम् सम्भवं भविष्यति?

फेङ्ग लुन् : १.अचलसम्पत्करसङ्ग्रहस्य विषये मुख्यतया द्वौ विषयौ अत्र सम्मिलितौ स्तः ।

प्रथमं चीनदेशस्य नियमेन भूमिः राज्यस्य स्वामित्वं भवति, यदा तु स्थावरजङ्गमस्य स्वामित्वं निजीरूपेण भवति इति निर्धारितम् ।एतेन अपूर्णसम्पत्त्याधिकारस्य समस्या भवति, यतः स्थावरजङ्गमं राज्यस्वामित्वभूमौ निर्मितं निजीसम्पत्त्याः भवति ।अस्मिन् सन्दर्भे सम्पत्तिकररूपेण स्थावरजङ्गमकरस्य कानूनी आधारः विवादास्पदः दृश्यते ।

यदि कश्चन व्यक्तिः ७० वर्षाणि यावत् भूमिं भाडेन स्वीकृत्य तस्मिन् भूमिं गृहं निर्माति, यद्यपि सः भूमिं भाडां ददाति, गृहस्य सम्पत्ति-अधिकारं च धारयति तथापि भूमिः एव तस्य सम्पत्तिः नास्ति एतेन प्रश्नः उत्पद्यते यत् पट्टाधारितस्य एतादृशस्य सम्पत्तिविषये कानूनानुसारं करः करणीयः वा ? अहं न मन्ये यत् एतत् सम्पत्तिकररूपेण योग्यं भवति।

द्वितीयं, अचलसम्पत्करस्य संग्रहणं सम्पत्तिमूल्यांकनम् इत्यादयः तान्त्रिकविषयाः अपि सन्ति । सम्प्रति प्रासंगिकविभागाः अध्ययनं कुर्वन्ति यत् सम्पत्तिमूल्यानां समीचीनमूल्यांकनं कथं करणीयम् येन करः यथोचितरूपेण गृहीतुं शक्यते। सम्पत्तिकरस्य संग्रहणार्थं करस्य निष्पक्षतां, उचिततां च सुनिश्चित्य समीचीनमूल्यांकनव्यवस्थायाः आवश्यकता भवति ।

अहं मन्ये अचलसम्पत्करं ग्रहीतुं पूर्वापेक्षा अस्ति यत् भूमिप्रयोगाधिकारस्य अवधिः समाप्तेः अनन्तरं ९९ वर्षाणि यावत् स्वयमेव नवीकरणं भविष्यति, शुल्कं च न गृहीतं भविष्यति। एवं भवन्तः तत् संग्रहीतुं शक्नुवन्ति। सिङ्गापुरे अपि एतादृशी पद्धतिः स्वीकृता अस्ति, ९९ वर्षाणि यावत् भूमिं करं ददाति, परन्तु करस्य राशिः न्यूना अस्ति ।अचलसम्पत्करं गृह्णन्ते सति सम्पत्तिस्य उपयोगीजीवनं, भूमिस्य अवशिष्टं उपयोगीजीवनं, विपण्यमूल्यांकनमूल्यं च आधारीकृत्य सटीकमानकानि, डिजिटलप्रक्रियाप्रणाली च विकसितव्या

सम्प्रति वयं प्रौद्योगिक्यां महतीं प्रगतिम् अकरोम, परन्तु कानूनीस्थितयः अद्यापि पूर्णतया परिपक्वाः न सन्ति। यदि तकनीकीशर्ताः पूर्यन्ते तथा च कानूनः परिपक्वः भवति तर्हि तस्य संग्रहणं कर्तुं शक्यते यदि तकनीकीशर्ताः पूर्यन्ते परन्तु कानूनम् अद्यापि सिद्धं न भवति तर्हि स्थानीयसरकाराः वित्तीयकारणात् राजस्वं वर्धयितुं स्थानीयविकासस्य समर्थनार्थं च अचलसम्पत्करं ग्रहीतुं विचारयितुं शक्नुवन्ति कष्टानि ।