समाचारं

तापप्रबन्धन-इञ्जिनीयरिङ्ग-अनुसन्धान-विकास-केन्द्रं जिनवान-नगरे अवतरति, येन अकुशल-चार्जिंग्-समस्यायाः समाधानं भवितुम् अर्हति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Nandu News 25 जुलाई दिनाङ्के दक्षिणचीन प्रौद्योगिकीविश्वविद्यालयस्य Zhuqi Tianda Technology Co., Ltd. तथा Zhuhai Modern Industry Innovation Research Institute of South China इत्यनेन संयुक्तरूपेण निर्मितस्य Thermal Management Engineering R&D Center इत्यस्य हस्ताक्षरं अनावरणं च समारोहः जिनवाननगरे आयोजितः। विद्यालय-उद्यमसहकार्यस्य माध्यमेन केन्द्रं तापप्रबन्धनप्रौद्योगिक्याः अनुसन्धानविकासाय वैज्ञानिकसंशोधनस्य परिवर्तनाय च प्रतिबद्धं भविष्यति भविष्ये नूतन ऊर्जाचार्जिंगस्य दक्षतायां सुधारं करिष्यति, नवीनऊर्जाउद्योगस्य विकासे सहायतां करिष्यति। तथा च तत्सह स्थानीय अर्थव्यवस्थायाः परिवर्तनं उन्नयनं च प्रवर्धयन्ति, झुहाई इत्यस्य स्मार्टनिर्माणव्यापारकार्डं अधिकं पालिशं कुर्वन्ति।


तापप्रबन्धन-इञ्जिनीयरिङ्ग-अनुसन्धान-विकास-केन्द्रस्य हस्ताक्षर-अवरण-समारोहः जिनवान-नगरे अभवत् ।फोटो झाङ्ग झोउ द्वारा

सम्प्रति नूतनः ऊर्जा-उद्योगः आरोहणं कुर्वन् अस्ति, परन्तु न्यून-बैटरी-चार्जिंग-दक्षतायाः उद्योगव्यापी-समस्यायाः अपि सम्मुखीभवति अनावरणसमारोहे हुआगोङ्ग-नवाचार-संस्थायाः ऑप्टोइलेक्ट्रॉनिक-नवाचार-मञ्चस्य मुख्यवैज्ञानिकः प्रोफेसर-ताङ्ग-योङ्ग-इत्यनेन ताप-प्रबन्धन-इञ्जिनीयरिङ्ग-अनुसन्धान-विकास-केन्द्रस्य स्थापना-पृष्ठभूमिः वैज्ञानिक-संशोधन-योजना च उपस्थितानां कृते परिचयः कृतः, तथा च उक्तं यत्, केन्द्रं विकासे केन्द्रीक्रियते | तथा नवीन ऊर्जा बैटरी तापीय प्रबन्धन प्रणाली, नवीन सामग्री अनुकूलनम् ताप प्रबन्धने अनुप्रयुक्तसंशोधनस्य नवीनतायाश्च विषये अनुसन्धानविकासकार्यं कुर्वन्तु।

सूचना अस्ति यत् तांग् योङ्गः ३० वर्षाणाम् अधिककालात् तापप्रबन्धनसम्बद्धसिद्धान्तानां अभियांत्रिकी अनुप्रयोगानाञ्च तकनीकीसंशोधनार्थं प्रतिबद्धः अस्ति सः ४० तः अधिकानां प्रमुखपरियोजनानां अध्यक्षतां कृतवान् अस्ति तथा च राष्ट्रियविज्ञानप्रौद्योगिकीप्रगतिपुरस्कारस्य द्वितीयं पुरस्कारं प्राप्तवान् ४०० तः अधिकानि उच्चस्तरीयपत्राणि प्रकाशितानि सन्ति तथा च १०० आविष्कारपेटन्टानि अधिकृतानि सन्ति । हस्ताक्षरसमारोहे झोङ्ग गुइपिङ्ग् इत्यनेन ताङ्ग योङ्ग इत्यस्मै तिआण्डा प्रौद्योगिकी कम्पनी लिमिटेड् इत्यस्य "तापप्रबन्धनस्य मुख्यवैज्ञानिकः" इति नियुक्तिपत्रं पुरस्कृतम् ।

Tianda Technology Co., Ltd. गुणवत्तापूर्णेषु गृहउपकरणेषु, नवीनशक्तिषु, मानवस्वास्थ्येषु अन्येषु उद्योगेषु च गभीररूपेण संलग्नः अस्ति अस्य मुख्यव्यापारः नवीन ऊर्जानिवेशः विकासः च उपयोगः, तापप्रबन्धनसमाधानं, नवीनसामग्रीविकासः अनुप्रयोगश्च, लिथियम बैटरी झरना उपयोगं च कवरं करोति , इत्यादि। कम्पनीयाः अध्यक्षः झोङ्ग गुइपिङ्ग् इत्यनेन उक्तं यत् तापप्रबन्धन-इञ्जिनीयरिङ्ग-अनुसन्धान-विकास-केन्द्रस्य निर्माणार्थं विद्यालय-उद्यम-सहकारेण वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां परिवर्तनं त्वरितं भविष्यति, तथैव कम्पनीयाः प्रौद्योगिकी-नवीनीकरणाय औद्योगिक-उन्नयनाय च बौद्धिक-समर्थनं प्रदातुं शक्यते इति अपेक्षा अस्ति

रिपोर्ट्ड् द्वारा : नंदु संवाददाता ली जिकिओंग