समाचारं

भण्डारविस्तारस्य समायोजनस्य च पृष्ठतः : खुदरा-उद्योगे सूचीकृताः कम्पनयः नूतनानां विकास-बिन्दून् अन्विषन्ति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२० तमे वर्षे यूके-देशे हैरोड्स्-इत्येतत् पराजय्य बीजिंग-एसकेपी-संस्थायाः वैश्विक-"भण्डार-राजा" भवितुं पश्चात् २०२२ तमे वर्षे २०२३ तमे वर्षे च क्रमशः २४ अरब-युआन्-अधिकस्य वार्षिक-एक-भण्डार-आयस्य "अभिलेखः" स्थापितः

२६ जुलै दिनाङ्के वुहाननगरे एसकेपी इत्यस्य नूतनः भण्डारः आधिकारिकतया उद्घाटितः एषा अपि एसकेपी इत्यनेन बीजिंग, शीआन्, चेङ्गडु इत्येतयोः पश्चात् उद्घाटिता । अस्मिन् उद्योगे शीर्षकम्पनीनां भण्डारविस्तारेण घरेलुखुदराविभागभण्डारउद्योगे दीर्घकालं यावत् नष्टः उष्णविषयः आगतवान्, यः मूलतः तुल्यकालिकरूपेण निर्जनः इति चिन्तितम् आसीत्

चीनव्यापारसमाचारस्य अपूर्णाङ्कानां अनुसारं न्यूनातिन्यूनम् ५ बृहत्-परिमाणस्य मॉल-स्थानानि अद्यतनकाले उद्घाटितानि अथवा परीक्षण-सञ्चालनानि सन्ति: उपर्युक्तस्य एसकेपी वुहान-भण्डारस्य अतिरिक्तं, शेन्झेन्-नगरस्य द्वितीयं तटीयनगरं, प्रथमं विएन्टियान् इत्यादीनि बृहत्-शॉपिङ्ग्-मल्-स्थानानि गुइयांग्-नगरस्य नगरं, फोशान्-नगरस्य च जिन्बो-केन्द्रं च क्रमशः प्रकटितम् , यत् सूचयति यत् खुदरा-उद्योगस्य जीवनशक्तिः क्रमेण पुनः स्वस्थः भवति ।

मिश्रित-उपार्जनस्य पूर्वानुमानम्

२०२४ तमस्य वर्षस्य अर्धवार्षिकप्रदर्शनपूर्वसूचनायाः विमोचनेन सह घरेलुखुदरा-उद्योगस्य प्रदर्शने तीक्ष्णध्रुवीकरणं दर्शितम् अस्ति । पवनदत्तांशैः ज्ञायते यत् २९ खुदरा-समूहेषु वर्षस्य प्रथमार्धे १२ कार्यप्रदर्शनवृद्धिः अपेक्षिता अस्ति, तथापि प्रायः ४०% भागः भवति तथापि, क्रमशः ११, ६ च हानियुक्ताः, क्षीणप्रदर्शनयुक्ताः च बहवः कम्पनयः सन्ति

प्रदर्शनस्य पूर्वानुमानस्य अस्मिन् तरङ्गे बैडु समूहः (600865.SH) वर्षस्य प्रथमार्धे 50 मिलियनतः 70 मिलियन युआन् यावत् अपेक्षितशुद्धलाभेन 141.77 वर्षे वर्षे वृद्धिदरेण च सम्पूर्णक्षेत्रे उत्तमं प्रदर्शनं कृतवान् % तः २३८.४७% यावत् । परन्तु ज्ञातव्यं यत् कम्पनीयाः उत्कृष्टप्रदर्शनस्य कारणं गौणविपण्ये उचितमूल्ये परिवर्तनात् अपुनरावृत्तिलाभः भवति

यद्यपि समग्ररूपेण खुदरा-उद्योगः अद्यापि स्थूल-आर्थिक-वातावरणेन आनितं "शीतलं" अनुभवति तथापि केचन कम्पनयः प्रतिकूलतायाः सम्मुखे आशां प्राप्तवन्तः उदाहरणार्थं, Xiangyi Rongtong (600830.SH) तथा Nanning Department Store (600712.SH) इत्यादीनां कम्पनीनां कृते अपि सामरिकसमायोजनस्य, लागतनियन्त्रणस्य च माध्यमेन सशक्तवृद्धिगतिः प्रदर्शिता अस्ति

परन्तु गुओफाङ्ग ग्रुप (601086.SH), डालियन यूयी (000679.SZ), निंगबो झोंगबाई (600857.SH), *एसटी बुगाओ (002251.SZ) इत्यादीनां सूचीकृतकम्पनीनां अद्यापि अपेक्षाकृतं बृहत् विक्रयक्षयस्य द्वयदबावस्य सामना भवति तथा च... कार्यप्रदर्शनहानिः।

उद्योगस्य नवीनता तथा सफलता

Dongxing Securities विश्लेषणेन सूचितं यत् यद्यपि उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः २०२४ तमस्य वर्षस्य प्रथमार्धे स्थिरवृद्धिं निर्वाहयिष्यति तथापि उपभोक्तृमाङ्गस्य पुनर्प्राप्त्यर्थं अद्यापि महती स्थानं वर्तते, यत् सूचयति यत् खुदरा-उद्योगस्य पुनर्प्राप्तिः अद्यापि निरन्तरं वर्तते। जटिलविपण्यवातावरणे खुदरा-उद्योगः सक्रियरूपेण नूतनानां मार्गानाम् अन्वेषणं कुर्वन् अस्ति ।

Hualian Co., Ltd. (000882.SZ) इत्यस्य निदेशकमण्डलस्य सचिवः Zhou Jianjun China Business News इत्यनेन सह साक्षात्कारे उक्तवान् यत् वास्तविक अर्थव्यवस्थायाः महत्त्वपूर्णभागत्वेन पारम्परिकव्यापारिक उद्यमाः मूलभूतं कार्यं वहन्ति यत्... जनानां जीवनस्य आवश्यकताः। विभागीयभण्डार-खुदरा-उद्योगेन प्रतिनिधित्वं कृत्वा भौतिक-व्यापाराः ई-वाणिज्यस्य प्रभावेण नूतन-बाजार-प्रवृत्तिषु अनुकूलतां प्राप्तुं स्वपरिवर्तनं त्वरयितुं अर्हन्ति पारम्परिकव्यापारिक उद्यमानाम् स्थितिं भङ्गयितुं नवीनतां परिवर्तनं च त्वरयितुं आवश्यकता वर्तते अतः पारम्परिकव्यापारिक उद्यमाः कथं स्वस्य मूल्यनिर्माणमार्गस्य पुनर्निर्माणं कर्तुं शक्नुवन्ति तथा च नवीनस्थितौ विपण्यप्रतिस्पर्धां वर्धयितुं शक्नुवन्ति इति अन्वेषणं आधुनिक औद्योगिकव्यवस्थायाः निर्माणाय उच्चप्रवर्धनाय च महत् महत्त्वपूर्णम् अस्ति -गुणवत्तायुक्त आर्थिक विकास।

चीन बिजनेस न्यूज इत्यनेन अवलोकितं यत् सुपरमार्केट्-क्षेत्रे केचन खुदरा-कम्पनयः अद्यतने उत्तम-बाह्य-प्रबन्धन-अनुभवं प्रवर्तयन्ति, यथा *एसटी बुगाओ, योङ्गहुई सुपरमार्केट् (601933.SH), झोङ्गबाई वेयरहाउस् सुपरमार्केट् इत्यादयः, येषु "फैट् Donglai" management model , एतावता, ते उत्तमं परिचालनपरिणामं प्राप्तवन्तः।

"खुदरा सूचीकृतकम्पनयः बाजारपरिवर्तनस्य अनुकूलतायै समायोजनस्य माध्यमेन स्वस्य व्यापारस्य मॉडलं प्रबन्धनरणनीतिं च अनुकूलितुं निरन्तरं प्रयतन्ते।" , SKP परिवर्तनं अनुकूलनं च, खुदरा उद्योगः परिवर्तनं उपभोक्तृणां आवश्यकतानां अनुकूलतां प्राप्तुं शक्नोति। " " .

अनेकनिवेशकानां विश्लेषकाः मन्यन्ते यत् यद्यपि २०२४ तमस्य वर्षस्य प्रथमार्धे खुदरा-उद्योगे सूचीकृतानां कम्पनीनां प्रदर्शनं विभक्तम् अस्ति तथापि समग्रतया "शीतलता" न विसर्जिता तथापि सक्रिय-रणनीतिक-समायोजनानां अभिनव-प्रयासानां च माध्यमेन बहवः कम्पनयः विभक्ताः सन्ति looking for ways to भविष्ये विपण्यसंरचने अनुकूलस्थानं ग्रहीतुं नूतनवृद्धिबिन्दुः, "एते अतीव सकारात्मकसंकेताः सन्ति।"