समाचारं

५०० तः अधिकाः Blizzard विकासकाः "World of Warcraft Game Makers Association" इति गठबन्धनं कृतवन्तः

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्लिजार्ड इन्टरटेन्मेण्ट् इत्यस्य ५०० तः अधिकाः विकासकाः संघं निर्माय "वर्ल्ड आफ् वारक्राफ्ट》खेल निर्माता संघ!अमेरिकादेशस्य संचारकर्मचारिणां (CWA) भागः अयं संघः कला, डिजाइन, अभियांत्रिकी, उत्पादन, ध्वनि, गुणवत्ता आश्वासनदलेषु कर्मचारिभिः निर्मितः अस्तितस्मिन् एव काले ६० गुणवत्ता आश्वासनपरीक्षकैः युक्तः अन्यः संघः सम्मिलितः, यस्य नाम Texas Blizzard QA Alliance-CWA इति, यः विभिन्नानां Blizzard क्रीडाणां गुणवत्ता आश्वासनपरीक्षणस्य दायित्वं धारयति

गेम डेवलपर इत्यस्य अनुसारं सीडब्ल्यूए इत्यनेन उक्तं यत् एतत् प्रायः वर्षत्रयपूर्वं कैलिफोर्नियायां एक्टिविजन ब्लिजार्ड इत्यस्य विरुद्धं दाखिलस्य भेदभावस्य यौन-उत्पीडनस्य च मुकदमानां निबन्धने असन्तुष्टानां कर्मचारिणां हड़तालस्य मध्ये अभवत् तथा च कर्मचारिणां विशेषतः तेषां कार्यस्थितीनां सुधारस्य आह्वानं कृतम् अस्ति of vulnerable groups , एकः महत्त्वपूर्णः माइलस्टोन् प्राप्तः। "एषा विजयः वीडियो गेम उद्योगे श्रमिकसङ्गठनस्य वर्धमानशक्तिं प्रकाशयति तथा च अन्येषु वीडियो गेम उद्योगेषु श्रमिकान् यूनियनं निर्मातुं प्रेरयितुं निरन्तरं आशास्ति तथा च वेतनं, लाभं, श्रमिकानाम् अधिकारानां सम्मानं च उद्योगस्य अपेक्षां वर्धयिष्यति" इति सीडब्ल्यूए माध्यमेन अवदत् गेम डेवलपर।

वरिष्ठः सॉफ्टवेयरविकासकः केविन् विग् इत्यनेन उक्तं यत् तस्य दलं जेनिमैक्स, सेगा इत्यादिषु स्टूडियोषु समानसङ्घीकरणप्रयत्नैः प्रेरितम् अस्ति, तथा च सम्पूर्णे उद्योगे हाले एव परिच्छेदः, स्टूडियो बन्दः च तेषां संकल्पं अधिकं सुदृढं कृतवान् इति। केविन् विग् इत्यनेन गेम डेवलपर इत्यस्य माध्यमेन उक्तं यत् "एकं पार-अनुशासनात्मकं संघं निर्माय वयं आशास्महे यत् एतत् मूल्यं स्मर्तुं शक्नुमः तथा च सुनिश्चितं कुर्मः यत् क्यूए-कर्मचारिणः सहितं वर्ल्ड आफ् वारक्राफ्ट् विकासकानां कृते स्वकार्यस्थाने स्वरः भवति। वयं आशास्महे यत् न केवलं कार्यस्थितौ सुधारं करिष्यामः , परन्तु Blizzard इत्यस्य विषये वयं यत् प्रेम्णामः तस्य रक्षणार्थमपि यथा वयं World of Warcraft इत्यस्य निर्माणे स्वप्रतिभां अनुरागं च आत्मविश्वासेन स्थापयितुं शक्नुमः।

वयं न केवलं स्वस्य कृते, अपितु सहकारिणां कृते अपि संघं कुर्मः, येषां सह वयं क्रीडां कुर्मः। अस्माकं स्वकार्यस्थलेषु न्यायपूर्णव्यवहारः भवति इति सुनिश्चित्य वयं अस्माकं साझा-अनुरागं प्रति ध्यानं दातुं शक्नुमः: महान्-वीडियो-क्रीडाः निर्मातुं।

अस्माकं संघस्य प्रयत्नाः अद्यतनपरिच्छेदनात् पूर्वं भवन्ति, परन्तु तान् प्रत्यक्षतया दृष्ट्वा सम्पूर्णस्य गेमिंग-उद्योगस्य कृते अस्माकं प्रयत्नस्य महत्त्वं केवलं पुनः पुष्टं भवति |. अस्माकं संघ-अनुबन्धस्य माध्यमेन वयं यदा भविष्ये परिच्छेदाः भवन्ति तदा स्वरं प्राप्तुं शक्नुमः, तेषां प्रभावं न्यूनीकरोति तथा च यथासम्भवं प्रतिभां ज्ञानं च धारयामः इति सुनिश्चितं कुर्मः |.

यद्यपि संघस्य सदस्याः निर्धारयिष्यन्ति यत् वयं किं वार्तालापं कुर्मः तथापि गतमासेषु अस्माकं बहुविधाः चर्चाः अभवन् । अस्माकं अनुमानं यत् अस्माकं मुख्यवार्तालापविषयेषु छंटनीसंरक्षणं, दूरस्थकार्यनीतयः उन्नताः, कार्यप्रदर्शनस्य पदोन्नतिस्य च पारदर्शिता, महत्क्षेत्रेषु वयं कुत्र निवसेम इति आधारेण वेतनसमायोजनं च समाविष्टं भविष्यति। " " .

"World of Warcraft" Game Producers Association इदानीं Microsoft इत्यस्य द्वितीयः बृहत्तमः संघः अस्ति, Activision इत्यस्य 600-व्यक्तियुक्तस्य QA संघस्य पश्चात् द्वितीयः अस्ति । उभौ अपि CWA इत्यनेन सह Microsoft इत्यस्य श्रम तटस्थतासम्झौतेः लाभं लभन्ते, यत् गत अक्टोबर् मासे Activision Blizzard इत्यस्य ६८.७ अरब डॉलरस्य अधिग्रहणात् पूर्वं पञ्च शर्तानाम् एकं समुच्चयं सहमतम् आसीत् प्रथमं यदा सम्झौतेन आच्छादिताः कर्मचारीः संघे सम्मिलितुं रुचिं प्रकटयन्ति तदा माइक्रोसॉफ्ट् तटस्थस्थानं गृह्णीयात् । द्वितीयं, आच्छादितकर्मचारिणः अन्यकर्मचारिभ्यः संघप्रतिनिधिभ्यः च संघस्य सदस्यतायाः सूचनां प्रदातुं स्वस्य अधिकारस्य सहजतया प्रयोगं कर्तुं समर्थाः भविष्यन्ति यत् सूचनासाझेदारीम् प्रोत्साहयति तथा च व्यावसायिकविघटनं परिहरति। तृतीयम्, कर्मचारिणः अभिनव-तकनीकी-समर्थनस्य, सुव्यवस्थित-प्रक्रियाणां च माध्यमेन संघे सम्मिलितुं वा इति चयनं कर्तुं शक्नुवन्ति | चतुर्थं, कर्मचारी इच्छन्ति चेत् स्वविकल्पं गोपनीयं निजं च स्थापयितुं शक्नुवन्ति। पञ्चमम्, यदि सम्झौतेन CWA-Microsoft-योः मध्ये विवादः उत्पद्यते तर्हि द्वयोः संस्थायोः शीघ्रमेव सम्झौतां प्राप्तुं कार्यं करिष्यति, यदि तत् प्राप्तुं न शक्यते तर्हि शीघ्रं मध्यस्थताप्रक्रियायाः आश्रयं गृह्णीयात् यावत् सौदाः न समाप्ताः न भवति तावत् सम्झौतेन एक्टिविजनस्य कर्मचारिणः प्रभावः न भवति।

यद्यपि बहुविभागान् विषयान् च आच्छादयन् एकः व्यापकः संघः इति वर्णितः तथापि वस्तुतः सर्वान् वर्ल्ड आफ् वारक्राफ्ट् विकासकान् न आच्छादयति, परन्तु विभिन्नविभागेभ्यः प्रबलं समर्थनं प्राप्नोति इति कथ्यते यद्यपि अधिकांशः संघाः क्षेत्रैः विभक्ताः सन्ति तथा च भिन्नाः आवश्यकताः लक्ष्याणि च भवितुम् अर्हन्ति तथापि बृहत्तरसदस्यता संघेभ्यः अधिकं सौदामिकीशक्तिं अपि ददाति । इदं विशालं आन्दोलनं वीडियो गेम उद्योगस्य अन्तः महत्त्वपूर्णं वर्धमानं च प्रवृत्तिं प्रतिनिधियति, यतः क्रुद्धाः कर्मचारीः एकस्य उद्योगस्य विरुद्धं प्रतियुद्धं कुर्वन्ति यः तनावस्य, बर्नआउट्, अनुराग-सञ्चालित-प्रयत्नानाम् उपरि समानरूपेण अवलम्बते इति भासते

यदि भवान् World of Warcraft खिलाडयः समागमस्थानं अन्वेष्टुम् इच्छति तर्हि समूहे सम्मिलितुं QR कोडं स्कैन् कर्तुं स्वागतम्!